1000 Names Of Balarama – Sahasranama Stotram 1 In Sanskrit

॥ Bala Rama Sahasranamastotram 1 Sanskrit Lyrics ॥

॥ श्रीबालासहस्रनामस्तोत्रम् १ ॥

श्रीदेव्युवाच –
भगवन्भाषिताशेषसिद्धान्त करुणानिधे ।
बालात्रिपुरसुन्दर्याः मन्त्रनामसहस्रकम् ॥ १॥

श्रुत्वा धारयितुं देव ममेच्छा वर्ततेऽधुना ।
कृपया केवलं नाथ तन्ममाख्यातुमर्हसि ॥ २॥

ईश्वर उवाच –
मन्त्रनामसहस्रं ते कथयामि वरानने ।
गोपनीयं प्रयत्नेन श‍ृणु तत्त्वं महेश्वरि ! ॥ ३॥

गुरुवन्दनं, श्रीमहागणेशवन्दनं च ।
अस्य श्रीबालात्रिपुरसुन्दरीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
ईश्वरऋषिः – अनुष्टुप्छन्दः – श्रीबालात्रिपुरसुन्दरी देवता ।
ऐं बीजं – सौः शक्तिः – क्लीं कीलकम् । मम
श्रीबालात्रिपुरसुन्दरीप्रसादसिद्ध्यर्थे सहस्रनामस्तोत्रपारायणे
विनियोगः ॥

करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।
क्लीं कनिष्ठिकाभ्यां नमः ।सौः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।

ध्यानम् –
ऐंकारासनगर्भितानलशिखां सौः क्लीं कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गोज्ज्वलाम् ।
वन्दे पुस्तकपाशसाङ्कुशजपस्रग्भासुरोद्यत्करां
तां बालां त्रिपुरां भजे त्रिनयनां षट्चक्रसञ्चारिणीम् ॥ ४॥

लमित्यादि पञ्चपूजा ।
स्तोत्रप्रारम्भः
ओं सुभगा सुन्दरी सौम्या सुषुम्ना सुखदायिनी ।
मनोज्ञा सुमना रम्या शोभना ललिता शिवा ॥ ५॥

कान्ता कान्तिमती कान्तिः कामदा कमलालया ।
कल्याणी कमला हृद्या पेशला हृदयङ्गमा ॥ ६॥

सुभद्राख्यातिरमणी सर्वा साध्वी सुमङ्गला ।
रामा भव्यवती भव्या कमनीयाऽतिकोमला ॥ ७॥

शोभाभिरामा रमणी रमणीया रतिप्रिया ।
मनोन्मनी महामाया मातङ्गी मदिराप्रिया ॥ ८॥

महालक्ष्मीर्महाशक्तिर्महाविद्यास्वरूपिणी ।
महेश्वरी महानन्दा महानन्दविधायिनी ॥ ९॥

मानिनी माधवी माध्वी मदरूपा मदोत्कटा ।
आनन्दकन्दा विजया विश्वेशी विश्वरूपिणी ॥ १०॥

सुप्रभा कौमुदी कान्ता बिन्दुनादस्वरूपिणी ।
कामेश्वरी कामकला कामिनी कामवर्धिनी ॥ ११॥

भेरुण्डा चण्डिका चण्डी चामुण्डी मुण्डमालिनी ।
अणुरूपा महारूपा भूतेशी भुवनेश्वरी ॥ १२॥

चित्रा विचित्रा चित्राङ्गी हेमगर्भस्वरूपिणी ।
चैतन्यरूपिणी नित्या नित्यानित्यस्वरूपिणी ॥ १३॥

ह्रीङ्कारी कुन्डली धात्री विधात्री भूतसम्प्लवा । var – ह्रीङ्कारकुण्डली
उन्मादिनी महामाली सुप्रसन्ना सुरार्चिता ॥ १४॥ var – महामारी

परमानन्दनिष्यन्दा परमार्थस्वरूपिणी ।
योगीश्वरी योगमाता हंसिनी कलहंसिनी ॥ १५॥

कला कलावती रक्ता सुषुम्नावर्त्मशालिनी ।
विन्ध्याद्रिनिलया सूक्ष्मा हेमपद्मनिवासिनी ॥ १६॥

बाला सुरूपिणी माया वरेण्या वरदायिनी ।
विद्रुमाभा विशालाक्षी विशिष्टा विश्वनायिका ॥ १७॥

वीरेन्द्रवन्द्या विश्वात्मा विश्वा विश्वादिवर्धिनी ।
विश्वोत्पत्तिर्विश्वमाया विश्वाराध्या विकस्वरा ॥ १८॥

मदस्विन्ना मदोद्भिन्ना मानिनी मानवर्धनी ।
मालिनी मोदिनी मान्या मदहस्ता मदालया ॥ १९॥

मदनिष्यन्दिनी माता मदिराक्षी मदालसा ।
मदात्मिका मदावासा मधुबिन्दुकृताधरा ॥ २०॥

मूलभूता महामूला मूलाधारस्वरूपिणी ।
सिन्दूररक्ता रक्ताक्षी त्रिनेत्रा त्रिगुणात्मिका ॥ २१॥

वशिनी वाशिनी वाणी वरुणी वारुणीप्रिया । var – वारुणी
अरुणा तरुणार्काभा भामिनी वह्निवासिनी ॥ २२॥

सिद्धा सिद्धेश्वरी सिद्धिस्सिद्धाम्बा सिद्धमातृका ।
सिद्धार्थदायिनी विद्या सिद्धाढ्या सिद्धसम्मता ॥ २३॥

वाग्भवा वाक्प्रदा वन्द्या वाङ्मयी वादिनी परा ।
त्वरिता सत्वरा तुर्या त्वरयित्री त्वरात्मिका ॥ २४॥

कमला कमलावासा सकला सर्वमङ्गला ।
भगोदरी भगक्लिन्ना भगिनी भगमालिनी ॥ २५॥

भगप्रदा भगानन्दा भगेशी भगनायिका ।
भगात्मिका भगावासा भगा भगनिपातिनी ॥ २६॥

भगावहा भगाराध्या भगाढ्या भगवाहिनी ।
भगनिष्यन्दिनी भर्गा भगाभा भगगर्भिणी ॥ १८ ॥

भगादिर्भगभोगादिः भगवेद्या भगोद्भवा ।
भगमाता भगाभोगाऽभगवेद्याऽभगोद्भवा ॥ २८॥

भगमाता १भगाकारा भगगुह्या भगेश्वरी । var – १भगकृता
भगदेहा भगावासा भगोद्भेदा भगालसा ॥ २९॥

भगविद्या भगक्लिन्ना भगलिङ्गा भगद्रवा ।
सकला निष्कला काली कराली कलभाषिणी ॥ ३०॥

See Also  Sri Krishna Ashtottara Shatanamavali In Malayalam

कमला हंसिनी काला करुणा करुणावती ।
भास्वरा भैरवी भासा भद्रकाली कुलाङ्गना ॥ ३१॥

रसात्मिका रसावासा रसस्यन्दा रसावाहा ।
कामनिष्यन्दिनी काम्या कामिनी कामदायिनी ॥ ३२॥

विद्या विधात्री विविधा विश्वधात्री २विधाविधा । var – २त्रिविधा विधा
३सर्वाङ्गसुन्दरी सौम्या ४लावण्यसरिदम्बुधिः ॥ ३३॥ var – ३सर्वाङ्गा सुन्दरी ४लावण्या

चतुराङ्गी चतुर्बाहुश्चतुरा ५चारुहंसिनी । var – ५चारुहासिनी
मन्त्रा मन्त्रमयी माता मणिपूरसमाश्रया ॥ ३४॥

मन्त्रात्मिका मन्त्रमाता मन्त्रगम्या ६सुमन्त्रिता । var – ६सुमन्त्रका
पुष्पबाणा पुष्पजेत्री पुष्पिणी पुष्पवर्धिनी ॥ ३५॥

वज्रेश्वरी वज्रहस्ता पुराणी पुरवासिनी ।
तारा ७सुतरुणी तारा तरुणी ताररूपिणी ॥ ३६॥ var – ७च तरुणाकारा

इक्षुचापा महापाशा शुभदा प्रियवादिनी ।
८सर्वदा सर्वजननी सर्वार्था सर्वपावनी ॥ ३७॥ var – ८सर्वगा

आत्मविद्या महाविद्या ब्रह्मविद्या विवस्वती ।
शिवेश्वरी शिवाराध्या शिवनाथा शिवात्मिका ॥ ३८॥

९आत्मिका ज्ञाननिलया निर्भेदा निर्वृतिप्रदा । var – ९आत्मिकज्ञान
निर्वाणरूपिणी १०नित्या नियमा निष्कला प्रभा ॥ ३९॥ var – १०पूर्णा

श्रीफला श्रीप्रदा शिष्या श्रीमयी शिवरूपिणी ।
क्रूरा कुण्डलिनी कुब्जा कुटिला कुटिलालका ॥ ४०॥

महोदया महारूपा ११महामाया कलामयी । var – ११मही माही
वशिनी सर्वजननी चित्रवासा विचित्रका ॥ ४१॥

सूर्यमण्डलमध्यस्था स्थिरा शङ्करवल्लभा ।
सुरभि१२स्सुमनस्सूर्या सुषुम्ना सोमभूषणा ॥ ४२॥ var – १२स्सुमहस्सूर्या

सुधाप्रदा सुधाधारा सुश्रीस्सम्पत्तिरूपिणी ।
अमृता सत्यसङ्कल्पा सत्या षड्ग्रन्थिभेदिनी ॥ ४३॥

इच्छाशक्तिर्महाशक्तिः क्रियाशक्तिः प्रियङ्करी ।
लीला लीलालयाऽऽनन्दा सूक्ष्मबोधस्वरूपिणी ॥ ४४॥

सकला रसना सारा सारगम्या सरस्वती ।
परा परायणी पद्मा परनिष्ठा परापरा ॥ ४५॥

श्रीमती श्रीकरी व्योम्नी शिवयोनिः शिवेक्षणा ।
निरानन्दा निराख्येया निर्द्वन्द्वा निर्गुणात्मिका ॥ ४६॥

बृहती ब्राह्मणी ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ।
धृतिः स्मृतिः श्रुतिर्मेधा श्रद्धा पुष्टिः स्तुतिर्मतिः ॥ ४७॥

अद्वयाऽऽनन्दासम्बोधा वरा सौभाग्यरूपिणी ।
निरामया निराकारा जृम्भिणी स्तम्भिनी रतिः ॥ ४८॥

बोधिका कमला रौद्री द्राविणी क्षोभिणी मतिः ।
कुचेली कुचमध्यस्था मध्यकूट गतिः प्रिया ॥ ४९॥

कुलोत्तीर्णा कुलवती बोधा वाग्वादिनी सती ।
उमा प्रियव्रता लक्ष्मीर्वकुला कुलरूपिणी ॥ ५०
विश्वात्मिका विश्वयोनिः विश्वासक्ता विनायका ।
ध्यायिनी नादिनी तीर्था १३शङ्करी मन्त्रसाक्षिणी ॥ ५१॥ var – १३शाङ्करी

सन्मन्त्ररूपिणी हृष्टा शाङ्करी सुरशङ्करी ।
सुन्दराङ्गी सुरावासा सुरवन्द्या सुरेश्वरी ॥ ५२॥

१४सुवर्णवर्णा सत्कीर्तिः सुवर्णा वर्णरूपिणी । var – १४सुवर्णा वर्णसत्कीर्तिः
ललिताङ्गी वरिष्ठा श्रीरस्पन्दा स्पन्दरूपिणी ॥ ५३॥

शाम्भवी सच्चिदानन्दा सच्चिदानन्दरूपिणी ।
जयिनी विश्वजननी विश्वनिष्ठा विलासिनी ॥ ५४॥

भ्रूमध्याखिलनिष्पाद्या निर्गुणा गुणवर्धिनी ।
हृल्लेखा भुवनेशानी १५भुवना भुवनात्मिका ॥ ५५॥ var – १५भवना भवनात्मिका

विभूतिर्भुतिदा भूतिः सम्भूतिर्भूतिकारिणी ।
ईशानी शाश्वती शैवी शर्वाणी शर्मदायिनी ॥ ५६॥

भवानी भावगा भावा भावना भावनात्मिका ।
हृत्पद्मनिलया शूरा स्वरावृत्तिः स्वरात्मिका ॥ ५७॥

सूक्ष्मरूपा परानन्दा स्वात्मस्था विश्वदा शिवा ।
परिपूर्णा दयापूर्णा मदधूर्णितलोचना ॥ ५८॥

शरण्या तरुणार्काभा मधुरक्ता मनस्विनी ।
अनन्ताऽनन्तमहिमा नित्यतृप्ता निरञ्जना ॥ ५९॥

अचिन्त्या १६शक्तिचिन्त्यार्था चिन्त्याचिन्त्यस्वरूपिणी । var – १६शक्तिश्चिन्त्या
जगन्मयी जगन्माता जगत्सारा जगद्भवा ॥ ६०॥

आप्यायिनी परानन्दा कूटस्थाऽऽवासरूपिणी ।
ज्ञानगम्या ज्ञानमूर्तिः ज्ञापिनी ज्ञानरूपिणी ॥ ६१॥

खेचरी खेचरीमुद्रा खेचरीयोगरूपिणी ।
अनाथनाथा निर्नाथा घोराऽघोरस्वरूपिणी ॥ ६२॥

सुधाप्रदा सुधाधारा सुधारूपा सुधामयी ।
दहरा दहराकाशा दहराकाशमध्यगा ॥ ६३॥

See Also  1000 Names Of Sri Durga – Sahasranama Stotram 1 In Telugu

माङ्गल्या मङ्गलकरी महामाङ्गल्यदेवता ।
माङ्गल्यदायिणी मान्या सर्वमङ्गलदायिनी ॥ ६४॥

स्वप्रकाशा १७महाभासा भामिनी भवरूपिणि । var – १७महाभूषा
कात्यायनी कलावासा १८पूर्णकामा यशस्विनी ॥ ६५॥ var – १८पूर्णा कामा

१९अर्थावसाननिलया नारायणमनोहरा । var – १९अर्थाऽवसाननिलया
मोक्षमार्गविधानज्ञा विरिञ्चोत्पत्तिभूमिका ॥ ६६॥

अनुत्तरा महाराध्या दुष्प्रापा दुरतिक्रमा ।
शुद्धिदा कामदा सौम्या ज्ञानदा मानदायिनी ॥ ६७॥

स्वधा स्वाहा सुधा मेधा मधुरा मधुमन्दिरा ।
निर्वाणदायिनी श्रेष्ठा शर्मिष्ठा शारदार्चिता ॥ ६८॥

सुवर्चला सुराराध्या शुद्धसत्वा सुरार्चिता ।
स्तुतिः स्तुतिमयी स्तुत्या स्तुतुरूपा स्तुतिप्रिया ॥ ६९॥

कामेश्वरी कामवती कामिनी कामरूपिणी ।
आकाशगर्भा ह्रिङ्कारी कङ्काली कालरूपिणी ॥ ७०॥

विष्णुपत्नी विशुद्धार्था विश्वरूपेशवन्दिता ।
विश्ववेद्या महावीरा विश्वघ्नी विश्वरूपिणी ॥ ७१॥

२०कुशलाढ्या २१शीलवती शैलस्था शैलरूपिणी । var – २०सुशीलाढ्या – २१शैलवती
रुद्राणी २२चण्डी खट्वाङ्गी डाकिनी साकिनी प्रभा ॥ ७२॥ var – २२चण्डखट्वाङ्गी

नित्या निर्वेदखट्वाङ्गी जननी जनरूपिणी ।
तलोदरी जगत्सूत्री जगती ज्वलिनी ज्वली ॥ ७३॥

साकिनी सारसंहृद्या सर्वोत्तीर्णा सदाशिवा ।
स्फुरन्ती स्फुरिताकारा स्फूर्तिस्स्फुरणरूपिणी ॥ ७४॥

शिवदूती शिवा शिष्टा शिवज्ञा शिवरूपिणी ।
रागिणी रञ्जनी रम्या रजनी रजनीकरा ॥ ७५॥

विश्वम्भरा विनीतेष्टा विधात्री विधिवल्लभा ।
विद्योतनी विचित्रार्था विश्वाद्या विविधाभिधा ॥ ७६॥

विश्वाक्षरा सरसिका विश्वस्थाऽतिविचक्षणा ।
ब्रह्मयोनिर्महायोनिः कर्मयोनिस्त्रयीतनुः ॥ ७७॥

हाकिनी हारिणी सौम्या रोहिणी रोगनाशनी ।
श्रीप्रदा श्रीश्रीधरा च श्रीकरा २३श्रीमती प्रिया ॥ ७८॥ var – २३श्रीमतिः श्रिया

२४श्रीमती श्रीकरी श्रेयान् श्रेयसी २५च सुरेश्वरी । var – २४श्रीमाता – २५या
कामेश्वरी कामवती कामगिर्यालयस्थिता ॥ ७९॥

रुद्रात्मिका रुद्रमाता रुद्रगम्या रजस्वला ।
अकारषोडशान्तस्था २६भैरवी ह्लादिनी परा ॥ ८०॥ var – २६भैरवाह्लादिनी

कृपादेहाऽरुणा नाथा सुधाबिन्दु२७समन्विता । var – २७समाश्रिता
काली कामकला कन्या पार्वती पररूपिणी ॥ ८१॥

मायावती घोरमुखी २८नादिनी दीपिनी शिवा । var – २८वादिनी
मकारा२९मृतचक्रेशी महासेना विमोहिनी ॥ ८२॥ var – २९मातृचक्रेशी

उत्सुकाऽनुत्सुका हृष्टा ह्रीङ्कारी चक्रनायिका ।
रुद्रा भवानी चामुण्डी ह्रीङ्कारी सौख्यदायिनी ॥ ८३
गरुडा ३०गरुडी ३१कृष्णा सकला ब्रह्मचारिणी । var – ३०गारुडी ३१ज्येष्ठा
कृष्णाङ्गा वाहिनी कृष्णा खेचरी कमलाप्रिया ॥ ८४॥

भद्रिणी रुद्रचामुण्डा ह्रीङ्कारी सौभगा ध्रुवा ।
३२गोरुडी गारुडी ज्येष्ठा ३३स्वर्गगा ३४ब्रह्मचारिणी ॥ ८५॥ var – ३२गरुडी ३३स्वर्गदा ३४ब्रह्मवादिनी

पानानुरक्ता पानस्था भीमरूपा भयापहा ।
रक्ता चण्डा सुरानद्ना त्रिकोणा पानदर्पिता ॥ ८६॥

महोत्सुका क्रतुप्रीता कङ्काली कालदर्पिता ।
सर्ववर्णा सुवर्णाभा परामृतमहार्णवा ॥ ८७॥

योग्यार्णवा नाघबुद्धिर्वीरपाना नवात्मिका ।
द्वादशान्तसरोजस्था निर्वाणसुखदायिनी ॥ ८८॥

आदिसत्त्वा ध्यानसत्त्वा श्रीकण्ठस्वान्तमोहिनी ।
परा घोरा करालाक्षी स्वमूर्तिर्मेरुनायिका ॥ ८९॥

आकाशलिङ्गसम्भूता परामृतरसात्मिका ।
शाङ्करी शाश्वती रुद्रा ३५कपालकुलदीपिका ॥ ९०॥ var – ३५कपाला कुलदीपिका

विद्यातनुर्मन्त्रतनुश्चण्डा मुण्डा सुदर्पिता ।
वागीश्वरी योगमुद्रा त्रिखण्डा सिद्धमण्डिता ॥ ९१॥

श‍ृङ्गारपीठनिलया काली मातङ्गकन्यका ॥

संवर्तमण्डलान्तस्था भुवनोद्यानवासिनी ॥ ९२॥

पादुकाक्रमसन्तृप्ता भैरवस्थाऽपराजिता ।
निर्वाणसौरभा दुर्गा महिषासुरमर्दिनी ॥ ९३॥

भ्रमराम्बा शिखरिका ब्रह्मविष्ण्वीशतर्पिता ।
उन्मत्तहेलारसिका योगिनी योगदर्पिता ॥ ९४॥

सन्तानानन्दिनी बीजचक्रा परमकारुणी ।
खेचरी नायिका योग्या परिवृत्तातिमोहिनी ॥ ९५॥

शाकम्भरी सम्भवित्री स्कन्दानन्दी मदार्पिता ।
क्षेमङ्करी सुमाश्वासा स्वर्गदा ३६बिन्दुकारुणी ॥ ९६॥ var – ३६बिन्दुकारिणी

चर्चिता चर्चितपदा चारुखट्वाङ्गधारिणी ।
३७असुरा मन्त्रितपदा भामिनी भवरूपिणी ॥ ९७॥ var – ३७अघोरा

See Also  108 Names Of Sri Dakshinamurthy In Kannada

उषा सङ्कर्षिणी धात्री चोमा कात्यायनी शिवा ।
सुलभा दुर्लभा शास्त्री महाशास्त्री शिखण्डिनी ॥ ९८॥

योगलक्ष्मीर्भोगलक्ष्मीः राज्यलक्ष्मीः कपालिनी ।
देवयोनिर्भगवती धन्विनी नादिनीश्वरी ॥ ९९॥

३८मन्त्रात्मिका महाधात्री बलिनी केतुरूपिणी । var – ३८क्षेत्रात्मिका
सदानन्दा सदाभद्रा फल्गुनी रक्तवर्षिणी ॥ १००॥

मन्दारमन्दिरा तीव्रा ग्राहिका सर्वभक्षिणी ।
अग्निजिह्वा महाजिह्वा शूलिनी शुद्धिदा परा ॥ १०१॥

सुवर्णिका कालदूती देवी कालस्वरूपिणी ।
३९शङ्खिनी ४०नयनी गुर्वी वाराही हुम्फडात्मिका ॥ १०२॥ var – ३९कुम्भिनी ४०शयनी

उग्रात्मिका पद्मवती धूर्जटी चक्रधारिणी ।
देवी तत्पुरुषा शिक्षा ४१साध्वी स्त्रीरूपधारिणी ॥ १०३॥ var – ४१माध्वी

दक्षा दाक्षायणी दीक्षा मदना मदनातुरा ।
धिष्ण्या हिरण्या सरणिः धरित्री धररूपिणी ॥ १०४॥

वसुधा वसुधाच्छाया वसुधामा सुधामयी ।
श‍ृङ्गिणी भीषणा सान्द्री प्रेतस्थाना मतङ्गिनी ॥ १०५॥

खण्डिनी योगिनी तुष्टिः नादिनी भेदिनी नदी ।
खट्वाङ्गिनी कालरात्रिः मेघमाला धरात्मिका ॥ १०६॥

भापीठस्था भवद्रपा महाश्रीर्धूम्रलोचना ।
सुखदा गन्धिनी बन्धुर्बान्धिनी बन्धमोचिनी ॥ १०७॥

सावित्री सत्कृतिः कर्त्री ४२चोमा माया महोदया । var – ४२क्षमा
४३गन्धर्वी सुगुणाकारा सद्गुणा गुणपूजिता ॥ १०८॥ var – ४३गणेश्वरी गणाकारा

निर्मला गिरिजा शब्दा शर्वाणी शर्मदायिनी ।
एकाकिनी सिन्धुकन्या काव्यसूत्रस्वरूपिणी ॥ १०९॥

अव्यक्तरूपिणी व्यक्ता योगिनी पीठरूपिणी ।
निर्मदा धामदाऽऽदित्या नित्या सेव्याऽक्षरामिका ॥ ११०॥

तपिनी तापिनी दीक्षा शोधिनी शिवदायिनी ।
स्वस्ति स्वस्तिमती बाला कपिला विस्फुलिङ्गिःनी ॥ १११॥

अर्चिष्मती द्युतिमती कौलिनी कव्यवाहिनी ।
जनाश्रिता विष्णुविद्या मानसी विन्ध्यवासिनी ॥ ११२॥

विद्याधरी लोकधात्री सर्वा सारस्वरूपिणी ।
पापघ्नी सर्वतोभद्रा त्रिस्था शक्तित्रयात्मिका ॥ ११३॥

त्रिकोणनिलया त्रिस्था त्रयीमाता ४४त्रयीपतिः । var – ४४त्रयीतनुः
त्रयीविद्या त्रयीसारा त्रयीरूपा त्रिपुष्करा ॥ ११४॥

त्रिवर्णा त्रिपुरा त्रिश्रीः त्रिमूर्तिस्त्रिदशेश्वरी ।
त्रिकोणसंस्था त्रिविधा त्रिस्वरा त्रिपुराम्बिका ॥ ११५॥

त्रिविधा त्रिदिवेशानी त्रिस्था त्रिपुरदाहिनी ।
जङ्घिनी स्फोटिनी रफूर्तिः स्तम्भिनी शोषिणी प्लुता ॥ ११६॥

ऐङ्काराख्या वामदेवी खण्डिनी चण्डदण्डिनी ।
क्लींकारी वत्सला हृष्टा सौःकारी मदहंसिका ॥ ११७॥

वज्रिणी द्राविणी जैत्री श्रीमती गोमती ध्रुवा ।
परतेजोमयी संवित्पूर्णपीठनिवासिनी ॥ ११८॥

त्रिधात्मा त्रिदशाध्यक्षा त्रिघ्नी त्रिपुरमालिनी ।
त्रिपुराश्रीस्त्रिजननी त्रिभूस्त्रैलोक्यसुन्दरी ॥ ११९॥

कुमारी कुण्डली धात्री बाला भक्तेष्टदायिनी ।
कलावती भगवती भक्तिदा भवनाशिनी ॥ १२०॥

सौगन्धिनी सरिद्वेणी पद्मरागकिरीटिनी ।
तत्त्वत्रयी तत्त्वमयी मन्त्रिणी मन्त्ररूपिणी ॥ १२१॥

सिद्धा श्रीत्रिपुरावासा बालात्रिपुरसुन्दरी ।
(फलश्रुतिः)
बालात्रिपुरसुन्दर्या मन्त्रनामसहस्रकम् ॥ १२२॥

कथितं देवदेवेशि सर्वमङ्गलदायकम् ।
सर्वरक्षाकरं देवि सर्वसौभाग्यदायकम् ॥ १२३॥

सर्वाश्रयकरं देवि सर्वानन्दकरं वरम् ।
सर्वपापक्षयकरं सदा विजयवर्धनम् ॥ १२४॥

सर्वदा श्रीकरं देवि सर्वयोगीश्वरीमयम् ।
सर्वपीठमयं देवि सर्वानन्दकरं परम् ॥ १२५॥

सर्वदौर्भाग्यशमनं सर्वदुःखनिवारणम् ।
सर्वाभिचारदोषघ्नं परमन्त्रविनाशनम् ॥ १२६॥

परसैन्यस्तम्भकरं शत्रुस्तम्भनकारणम् ।
महाचमत्कारकरं महाबुद्धिप्रवर्धनम् ॥ १२७॥

महोत्पातप्रशमनं महाज्वरनिवारणम् ।
महावश्यकरं देवि महासुखफलप्रदम् ॥ १२८॥

एवमेतस्य मन्त्रस्य प्रभावो वर्णितुं मया ।
न शक्यते वरारोहे कल्पकोटि शतैरपि ॥ १२९॥

यः पठेत्सङ्गमे नित्यं सर्वदा मन्त्रसिद्धिदम् ॥

(विष्णुयामले)

– Chant Stotra in Other Languages -1000 Names of Bala Rama 1:

1000 Names of Balarama – Sahasranama Stotram 1 in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil