1000 Names Of Bhagavad – Sahasranamavali Dramidopanishad Sara Stotram In English

Bhagavadshatanamavali Dramidopanishad Sara Introduction:

The twin works Dramidopanishad sara and Dramidopanishad tatparya ratnavali by Sri Vedanta Desika are the essence and summary of 1102 verses or pasurams by Sri Nammazhwar celebrated under the name of Thiruvaimozhi. Sri Vedanta Desika calls Thiruvaimozhi “sarviya shakha” or Veda which is intended for everyone and says that Sri Nammazhwar discovered this “sarviya shakha”.

Sri Nammazhwar in his Thiruvaimozhi highlighted the countless auspicious attributes of God. Sri Vedanta Desika selected 1001 auspicious attributes from the verses sung by Sri Nammazhwar and put them in Dramidopanishad sara and Dramidopanishad tatparya ratnavali.

The main body of 20 sara Dramidopanishad slokas composed of 26 slokas in total, presents the quintessence of the ten shatakas or centuries of Thiruvaimozhi. The 100 verses of Dramidopanishad tatparya ratnavali summarize more than a thousand pasurams of Sri Nammazhwar. The essence and philosophy contained in each Thiruvaimozhi as a dashaka or decomposition of ten stanzas is summarized in a shloka by Sri Vedanta Desika.

A new collection of a thousand names was selected and invented from this by extracting an appropriate name of God from each of the ten stanzas that make up the dashaka, together forming the sahasranama.

The ten auspicious attributes selected from each dashaka will establish a main attribute of the Lord, which together form the shatanama.

The ten main attributes chosen in each shataka give ten very important attributes of the Lord, these form the dashanama.

These lead to the main auspicious attribute of God on which depends the realization of the highest human aspiration to free oneself from the slavery of Karma, equality with divine beings and brotherhood with others.

See Also  Shital Ashtakam In English

Sri Vedanta Desika has given for the benefit of mumukshus the one name containing the all-important chief auspicious attribute of the Lord which can be repeated and realized even by those who have very little time at their disposal for Puja. This is – OM devaya shrishaya svasiddheH karanaya namah. This shows that the Lord is himself both the End and the means… the Goal as well as the Way.

Based on Sri Nammazhwar’s Thiruvaimozhi in Tamil and Sri Vedanta Desika’s Dramidopanishad sira and Dramidopanishad titparya ratnivali in Sanskrit, these names have the combined flavor and the joint aroma of what is called Ubhaya Vedanta or the dual philosophy emboded in the northern tongue of Sanskrit and in the southern tongue of Tamil. The work is thus typically South Indian and truly representative of Ubhaya Vedanta Vaishnavism.

(Source: DLI book – bhaghavan nama sahasram., 5010010079089. sri vedanta desika. 1951.)

Bhagavad Sahasranamavali Dramidopanishad Sara in English:

॥ srimadbhagavannamavalih ॥ 

Om devaya srisaya svasiddheh karanaya namah ।

sribhagavannamadasakam

Om sevayogyaya namah ।
Om atibhogyaya namah ।
Om subhasubhagatanave namah ।
Om sarvabhogatisayine namah ।
Om sreyastaddhetudatre namah ।
Om prapadanasulabhaya namah ।
Om anistavidhvamsasilaya namah ।
Om bhaktacchandanuvartine namah ।
Om nirupadhikasuhrde namah ।
Om satpadavyam sahayaya namah ।
Om srimate namah ।

dramidopanisadastottarasatanamavalih

See Also  1000 Names Of Atmanatha – Sahasranamavali Or Brahmanandasahasranamavali In Malayalam

prathamasatakam

Om paraya namah ।
Om nirvaismyaya namah ।
Om sulabhaya namah ।
Om aparadhaprasahanaya namah ।
Om susilaya namah ।
Om svaradhaya namah ।
Om sarasabhajanaya namah ।
Om svarjavagunaya namah ।
Om susatmyasvanandapradaya namah ।
Om anaghavisrananaparaya namah ।

dvitiyasatakam

Om atiklesaksanavirahaya namah ।
Om uttungalalitaya namah ।
Om milatsarvasvadaya namah ।
Om vyasanasamanaya namah ।
Om svaptimuditaya namah ।
Om svavaimukhyatrastaya namah ।
Om svajanasuhrde namah ।
Om muktirasadaya namah ।
Om svakainkaryoddesyaya namah ।
Om subhagasavidhasthaya namah ।

trtiyasatakam

Om anidrksaundaryaya namah ।
Om tanuvihitasargadisubhagaya namah ।
Om svasevarthakaraya namah ।
Om pragunavapuse namah ।
Om mohanatanave namah ।
Om labhyarcavibhavaya namah ।
Om atidasyavahatanave namah ।
Om sada drsyaya namah ।
Om stutyakrtaye namah ।
Om aghaviruddhakrtaye namah ।

caturthasatakam

Om sthiraisvaryaya namah ।
Om sahajabahubhogyaya namah ।
Om mithahslistaya namah ।
Om klesavahasahitatulyaya namah ।
Om nijajanam krtarthikurvate namah ।
Om pranayibhisaje namah ।
Om sadbahugunaya namah ।
Om svaheyasvopeksaya namah ।
Om svamataphalaya namah ।
Om uccaih svavagataya namah ।

pancamasatakam

Om dayanighnaya namah ।
Om bhaktairadhavimathanaya namah ।
Om premajanakaya namah ।
Om jagadraksadiksaya namah ।
Om smrtijuse namah ।
Om ahambhavavisayaya namah ।
Om dinanam saranyaya namah ।
Om svarasakrtadasyabhyupagamaya namah ।
Om praptaya namah ।
Om prasanakrte namah ।

sasthasatakam

Om gurudvaropeyaya namah ।
Om svayamabhimataya namah ।
Om vairighatakaya namah ।
Om caritraih karsate namah ।
Om paravighatanaya namah ।
Om svanvitaharaya namah ।
Om dhrtyadernidanaya namah ।
Om ghatakavasabhutidvayaya namah ।
Om anarhadvaighatyaya namah ।
Om avikalasaranyasthitaye namah ।

See Also  1000 Names Of Kakaradi Sri Krishna – Sahasranama Stotram In Kannada

saptamasatakam

Om sathyasankam sahate namah ।
Om upasamitagarhaya namah ।
Om svagoptrtvam prakatayate namah ।
Om guptikramam prakatayate namah ।
Om akhilajantupranayitam prakatayate namah ।
Om sritakrandacchetre namah ।
Om smaranavisadaya namah ।
Om citravibhavaya namah ।
Om stutau yunjate namah ।
Om stotravyasanajite namah ।

astamasatakam

Om didrksayam drsyaya namah ।
Om nissangasulabhaya namah ।
Om svavislese kantaya namah ।
Om sritavihitapauskalyavibhavaya namah ।
Om apeksasapeksaya namah ।
Om svavitaranasajjaya namah ।
Om hrdi rataya namah ।
Om svadasyam prakatayate namah ।
Om svadasyanistham prakatayate namah ।
Om svadasyavadhim prakatayate namah ।

navamasatakam

Om ekabandhave namah ।
Om cirakrtadayaya namah ।
Om silajaladhaye namah ।
Om svasambandhat goptre namah ।
Om svagunagarimasmaranaparaya namah ।
Om vismartum asakyaya namah ।
Om ghatakamukhavistrambhavisayaya namah ।
Om sumajjanaye namah ।
Om siddhyunmukhasamayaya namah ।
Om avasaram icchate namah ।

dasamasatakam

Om gataye namah ।
Om vyadhvaklescchide namah ।
Om apadasankaspadarasaya namah ।
Om bhajadbhih suprapaya namah ।
Om vividhabhajanaprakriyaya namah ।
Om phale tivrodyogaya namah ।
Om svavisayakrtatyadaraya namah ।
Om yadrcchatustaya namah ।
Om satsaranaye namah ।
Om apunarjanmasayuje namah ।

iti sri vedantadesika viracitam
dramidopanisatsarat divyanamasatam samaptam ।

– Chant Stotra in Other Languages -1000 Names of Bhagavad Dramidopanishad Sara:
1000 Names of Bhagavad – Sahasranamavali Dramidopanishad Sara Stotram in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil