1000 Names Of Dattatreya – Sahasranamavali Stotram In Sanskrit

॥ Dattatreya Sahasranamavali Sanskrit Lyrics ॥

॥ श्रीमद् दत्तात्रेयसहस्रनामावली ॥

ॐ श्री दत्तात्रेयाय नमः ।
ॐ महायोगिने नमः ।
ॐ योगेशाय नमः ।
ॐ अमरप्रभवे नमः ।
ॐ मुनये नमः ।
ॐ दिगम्बराय नमः ।
ॐ बालाय नमः ।
ॐ मायामुक्ताय नमः ।
ॐ मदापहाय नमः ।
ॐ अवधूताय नमः ॥ १० ॥

ॐ महानाथाय नमः ।
ॐ शङ्कराय नमः ।
ॐ अमरवल्लभाय नमः ।
ॐ महादेवाय नमः ।
ॐ आदिदेवाय नमः ।
ॐ पुराणप्रभवे नमः ।
ॐ ईश्वराय नमः ।
ॐ सत्त्वकृते नमः ।
ॐ सत्त्वभृते नमः ।
ॐ भावाय नमः ॥ २० ॥

ॐ सत्त्वात्मने नमः ।
ॐ सत्त्वसागराय नमः ।
ॐ सत्त्वविदे नमः ।
ॐ सत्त्वसाक्षिणे नमः ।
ॐ सत्त्वसाध्याय नमः ।
ॐ अमराधिपाय नमः ।
ॐ भूतकृते नमः ।
ॐ भूतभृते नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतसम्भवाय नमः ॥ ३० ॥

ॐ भूतभवाय नमः ।
ॐ भावाय नमः ।
ॐ भूतविदे नमः ।
ॐ भूतकारणाय नमः ।
ॐ भूतसाक्षिणे नमः ।
ॐ प्रभूतये नमः ।
ॐ भूतानां परमं गतये नमः ।
ॐ भूतसङ्गविहीनात्मने नमः ।
ॐ भूतात्मने नमः ।
ॐ भूतशङ्कराय नमः ॥ ४० ॥

ॐ भूतनाथाय नमः ।
ॐ भूतमहानाथाय नमः ।
ॐ भूतादिनाथाय नमः ।
ॐ महेश्वराय नमः ।
ॐ सर्वभूतनिवासात्मने नमः ।
ॐ भूतसन्तापनाशनाय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वभृते नमः ।
ॐ सर्वाय नमः ।
ॐ सर्वज्ञाय नमः ॥ ५० ॥

ॐ सर्वनिर्णयाय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ बृहद्भानवे नमः ।
ॐ सर्वविदे नमः ।
ॐ सर्वमङ्गलाय नमः ।
ॐ शान्ताय नमः ।
ॐ सत्याय नमः ।
ॐ शमाय नमः ।
ॐ समाय नमः ।
ॐ एकाकिने नमः ॥ ६० ॥

ॐ कमलापतये नमः ।
ॐ रामाय नमः ।
ॐ रामप्रियाय नमः ।
ॐ विरामाय नमः ।
ॐ रामकारणाय नमः ।
ॐ शुद्धात्मने नमः ।
ॐ पवनाय नमः ।
ॐ अनन्ताय नमः ।
ॐ प्रतीताय नमः ।
ॐ परमार्थभृते नमः ॥ ७० ॥

ॐ हंससाक्षिणे नमः ।
ॐ विभवे नमः ।
ॐ प्रभवे नमः ।
ॐ प्रलयाय नमः ।
ॐ सिद्धात्मने नमः ।
ॐ परमात्मने नमः ।
ॐ सिद्धानां परमगतये नमः ।
ॐ सिद्धिसिद्धये नमः ।
ॐ साध्याय नमः ।
ॐ साधनाय नमः ॥ ८० ॥

ॐ उत्तमाय नमः ।
ॐ सुलक्षणाय नमः ।
ॐ सुमेधाविने नमः ।
ॐ विद्यवते नमः ।
ॐ विगतान्तराय नमः ।
ॐ विज्वराय नमः ।
ॐ महाबाहवे नमः ।
ॐ बहुलानन्दवर्धनाय नमः ।
ॐ अव्यक्तपुरुषाय नमः ।
ॐ प्रज्ञाय नमः ॥ ९० ॥

ॐ परज्ञाय नमः ।
ॐ परमार्थदृशे नमः ।
ॐ परापरविनिर्मुक्ताय नमः ।
ॐ युक्ताय नमः ।
ॐ तत्त्वप्रकाशवते नमः ।
ॐ दयावते नमः ।
ॐ भगवते नमः ।
ॐ भाविने नमः ।
ॐ भावात्मने नमः ।
ॐ भावकारणाय नमः ॥ १०० ॥

ॐ भवसन्तापनाशनाय ॥

ॐ पुष्पवते नमः ।
ॐ पण्डिताय नमः ।
ॐ बुद्धाय नमः ।
ॐ प्रत्यक्षवस्तवे नमः ।
ॐ विश्वात्मने नमः ।
ॐ प्रत्यग्ब्रह्मसनातनाय नमः ।
ॐ प्रमाणविगताय नमः ।
ॐ प्रत्याहारणी योजकाय नमः ।
ॐ प्रणवाय नमः । ११० ।

ॐ प्रणवातीताय नमः ।
ॐ प्रमुखाय नमः ।
ॐ प्रलयात्मकाय नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ विविक्तात्मने नमः ।
ॐ शङ्करात्मने नमः ।
ॐ परस्मैवपुषे नमः ।
ॐ परमाय नमः ।
ॐ तनुविज्ञेयाय नमः ।
ॐ परमात्मनिसंस्थिताय नमः । १२० ।

ॐ प्रबोधकलनाधाराय नमः ।
ॐ प्रभाव प्रवरोत्तमाय नमः ।
ॐ चिदम्बराय नमः ।
ॐ चिद्विलासाय नमः ।
ॐ चिदाकाशाय नमः ।
ॐ चिदुत्तमाय नमः ।
ॐ चित्त चैतन्य चित्तात्मने नमः ।
ॐ देवानां परमागतये नमः ।
ॐ अचेत्याय नमः ।
ॐ चेतनाधाराय नमः । १३० ।

ॐ चेतनाचित्तविक्रमाय नमः ।
ॐ चित्तात्मने नमः ।
ॐ चेतनारूपाय नमः ।
ॐ लसत्पङ्कजलोचनाय नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परञ्ज्योतिये नमः ।
ॐ परन्धाम्ने नमः ।
ॐ परन्तपसे नमः ।
ॐ परंसूत्राय नमः ।
ॐ परतन्त्राय नमः । १४० ।

ॐ पवित्राय नमः ।
ॐ परमोहवते नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षेत्रगाय नमः ।
ॐ क्षेत्राय नमः ।
ॐ क्षेत्राधाराय नमः ।
ॐ पुराञ्ज्यनाय नमः ।
ॐ क्षेत्रशून्याय नमः ।
ॐ लोकसाक्षिणे नमः ।
ॐ क्षेत्रवते नमः । १५० ।

ॐ बहुनायकाय नमः ।
ॐ योगीन्द्राय नमः ।
ॐ योगपूज्याय नमः ।
ॐ योग्याय नमः ।
ॐ आत्मविदंशुचये नमः ।
ॐ योगमायाधराय नमः ।
ॐ स्थानवे नमः ।
ॐ अचलाय नमः ।
ॐ कमलापतये नमः ।
ॐ योगेशाय नमः । १६० ।

ॐ योगनिमन्त्रे नमः ।
ॐ योगज्ञानप्रकाशकाय नमः ।
ॐ योगपालाय नमः ।
ॐ लोकपालाय नमः ।
ॐ संसारतमोनाशनाय नमः ।
ॐ गुह्याय नमः ।
ॐ गुह्यतमाय नमः ।
ॐ गुप्तये नमः ।
ॐ मुक्ताय नमः ।
ॐ युक्ताय नमः । १७० ।

ॐ सनातनाय नमः ।
ॐ गहनाय नमः ।
ॐ गगनाकाराय नमः ।
ॐ गम्भीराय नमः ।
ॐ गणनायकाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ गोपतये नमः ।
ॐ गोप्त्रे नमः ।
ॐ गोभागाय नमः ।
ॐ भावसंस्थिताय नमः । १८० ।

ॐ गोसाक्षिणे नमः ।
ॐ गोतमारये नमः ।
ॐ गान्धाराय नमः ।
ॐ गगनाकृतये नमः ।
ॐ योगयुक्ताय नमः ।
ॐ भोगयुक्ताय नमः ।
ॐ शङ्कामुक्त समाधिमते नमः ।
ॐ सहजाय नमः ।
ॐ सकलेशनाय नमः ।
ॐ कार्तवीर्यवरप्रदाय नमः । १९० ।

ॐ सरजसे नमः ।
ॐ विरजसे नमः ।
ॐ पुंसे नमः ।
ॐ पावनाय नमः ।
ॐ पापनाशनाय नमः ।
ॐ परावरविनिर्मुक्ताय नमः ।
ॐ परञ्ज्योतिये नमः ।
ॐ पुरातनाय नमः ।
ॐ नानाज्योतिषे नमः ।
ॐ अनेकात्मने नमः । २०० ।

ॐ स्वयञ्ज्योतिषे ॥

ॐ सदाशिवाय नमः ।
ॐ दिव्यज्योतिर्मयाय नमः ।
ॐ सत्यविज्ञानभास्कराय नमः ।
ॐ नित्यशुद्धाय नमः ।
ॐ पराय नमः ।
ॐ पूर्णाय नमः ।
ॐ प्रकाशाय नमः ।
ॐ प्रकटोद्भवाय नमः ।
ॐ प्रमादविगताय नमः । २१० ।

ॐ परेशाय नमः ।
ॐ परविक्रमाय नमः ।
ॐ योगिने नमः ।
ॐ योगाय नमः ।
ॐ योगपाय नमः ।
ॐ योगाभ्यासप्रकाशनाय नमः ।
ॐ योक्त्रे नमः ।
ॐ मोक्त्रे नमः ।
ॐ विधात्रे नमः ।
ॐ त्रात्रे नमः । २२० ।

ॐ पात्रे नमः ।
ॐ निरायुधाय नमः ।
ॐ नित्यमुक्ताय नमः ।
ॐ नित्ययुक्ताय नमः ।
ॐ सत्याय नमः ।
ॐ सत्यपराक्रमाय नमः ।
ॐ सत्त्वशुद्धिकराय नमः ।
ॐ सत्त्वाय नमः ।
ॐ सत्त्वभृताङ्गतये नमः ।
ॐ श्रीधराय नमः । २३० ।

ॐ श्रीवपुषे नमः ।
ॐ श्रीमते नमः ।
ॐ श्रीनिवासाय नमः ।
ॐ अमरार्चिताय नमः ।
ॐ श्रीनिधये नमः ।
ॐ श्रीपतये नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ श्रेयस्काय नमः ।
ॐ चरमाश्रयाय नमः ।
ॐ त्यागिने नमः । २४० ।

ॐ त्यागाज्यसम्पन्नाय नमः ।
ॐ त्यागात्मने नमः ।
ॐ त्यागविग्रहाय नमः ।
ॐ त्यागलक्षणसिद्धात्मने नमः ।
ॐ त्यागज्ञाय नमः ।
ॐ त्यागकारणाय नमः ।
ॐ भागाय नमः ।
ॐ भोक्त्रे नमः ।
ॐ भोग्याय नमः ।
ॐ भोगसाधनकारणाय नमः । २५० ।

ॐ भोगिने नमः ।
ॐ भोगार्थसम्पन्नाय नमः ।
ॐ भोगज्ञानप्रकाशनाय नमः ।
ॐ केवलाय नमः ।
ॐ केशवाय नमः ।
ॐ कृष्णाय नमः ।
ॐ कंवाससे नमः ।
ॐ कमलालयाय नमः ।
ॐ कमलासनपूज्याय नमः ।
ॐ हरये नमः । २६० ।

See Also  1000 Names Of Sri Gurunatha Guhya Nama Sahasranama Stotram In Kannada

ॐ अज्ञानखण्डनाय नमः ।
ॐ महात्मने नमः ।
ॐ महदादये नमः ।
ॐ महेशोत्तमवन्दिता नमः ।
ॐ मनोवृद्धिविहीनात्मने नमः ।
ॐ मानात्मने नमः ।
ॐ मानवाधिपाय नमः ।
ॐ भुवनेशाय नमः ।
ॐ विभूतये नमः ।
ॐ धृतये नमः । २७० ।

ॐ मेधाये नमः ।
ॐ स्मृतये नमः ।
ॐ दयाये नमः ।
ॐ दुःखदावानलाय नमः ।
ॐ बुद्धाय नमः ।
ॐ प्रबुद्धाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ कामघ्नाय नमः ।
ॐ क्रोधघ्नाय नमः ।
ॐ दम्भदर्पमदापहाय नमः । २८० ।

ॐ अज्ञानतिमिरारये नमः ।
ॐ भवारये नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ रूपकृते नमः ।
ॐ रूपभृते नमः ।
ॐ रूपिणे नमः ।
ॐ रूपात्मने नमः ।
ॐ रूपकारणाय नमः ।
ॐ रूपज्ञाय नमः ।
ॐ रूपसाक्षिणे नमः । २९० ।

ॐ नामरूपाय नमः ।
ॐ गुणान्तकाय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ प्रमेयाय नमः ।
ॐ प्रमाणाय नमः ।
ॐ प्रणवाश्रयाय नमः ।
ॐ प्रमाणरहिताय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ चेतनाविगताय नमः ।
ॐ अजराय नमः । ३०० ।

ॐ अक्षराय नमः ।
ॐ अक्षरमुक्ताय नमः ।
ॐ विज्वराय नमः ।
ॐ ज्वरनाशनाय नमः ।
ॐ विशिष्टाय नमः ।
ॐ वित्तशास्त्रिणे नमः ।
ॐ दृष्टाय नमः ।
ॐ दृष्टान्तवर्जिताय नमः ।
ॐ गुणेशाय नमः ।
ॐ गुणकायाय नमः । ३१० ।

ॐ गुणात्मने नमः ।
ॐ गुणभावनाय नमः ।
ॐ अनन्तगुणसम्पन्नाय नमः ।
ॐ गुणगर्भाय नमः ।
ॐ गुणाधिपाय नमः ।
ॐ गुणेशाय नमः ।
ॐ गुणनाथाय नमः ।
ॐ गुणात्मने नमः ।
ॐ गुणभावनाय नमः ।
ॐ गुणबन्धवे नमः । ३२० ।

ॐ विवेकात्मने नमः ।
ॐ गुणयुक्ताय नमः ।
ॐ पराक्रमिणे नमः ।
ॐ अतर्काय नमः ।
ॐ आकृतवे नमः ।
ॐ अग्नये नमः ।
ॐ कृतज्ञाय नमः ।
ॐ सफलाश्रयाय नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञफलदात्रे नमः । ३३० ।

ॐ यज्ञात्मने नमः ।
ॐ ईजनाय नमः ।
ॐ अमरोत्तमाय नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ श्रीगर्भाय नमः ।
ॐ स्वगर्भाय नमः ।
ॐ कुणपेश्वराय नमः ।
ॐ मायोगर्भाय नमः ।
ॐ लोकगर्भाय नमः ।
ॐ स्वयम्भुवे नमः । ३४० ।

ॐ भुवनान्तकाय नमः ।
ॐ निष्पापाय नमः ।
ॐ निबिडाय नमः ।
ॐ नन्दिने नमः ।
ॐ बोधिने नमः ।
ॐ बोधसमाश्रयाय नमः ।
ॐ बोधात्मने नमः ।
ॐ बोधनात्मने नमः ।
ॐ भेदवैतण्डखण्डनाय नमः ।
ॐ स्वभाव्याय नमः । ३५० ।

ॐ भावविमुक्ताय नमः ।
ॐ व्यक्ताय नमः ।
ॐ अव्यक्तसमाश्रयाय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निराभासाय नमः ।
ॐ निर्वाणाय नमः ।
ॐ शरणाय नमः ।
ॐ सुहृदे नमः ।
ॐ गुह्येशाय नमः ।
ॐ गुणगम्भीराय नमः । ३६० ।

ॐ गुणदेशनिवारणाय नमः ।
ॐ गुणसङ्गविहीनाय नमः ।
ॐ योगारेर्दर्पनाशनाय नमः ।
ॐ आनन्दाय नमः ।
ॐ परमानन्दाय नमः ।
ॐ स्वानन्दसुखवर्धनाय नमः ।
ॐ सत्यानन्दाय नमः ।
ॐ चिदानन्दाय नमः ।
ॐ सर्वानन्दपरायणाय नमः ।
ॐ सद्रूपाय नमः । ३७० ।

ॐ सहजाय नमः ।
ॐ सत्याय नमः ।
ॐ स्वानन्दाय नमः ।
ॐ सुमनोहराय नमः ।
ॐ सर्वाय नमः ।
ॐ सर्वान्तराय नमः ।
ॐ पूर्वात्पूर्वान्तराय नमः ।
ॐ स्वमयाय नमः ।
ॐ स्वपराय नमः ।
ॐ स्वादये नमः । ३८० ।

ॐ स्वम्ब्रह्मणे नमः ।
ॐ स्वतनवे नमः ।
ॐ स्वगाय नमः ।
ॐ स्ववाससे नमः ।
ॐ स्वविहीनाय नमः ।
ॐ स्वनिधये नमः ।
ॐ स्वपराक्षयाय नमः ।
ॐ अनन्ताय नमः ।
ॐ आदिरूपाय नमः ।
ॐ सूर्यमण्डलमध्यगाय नमः । ३९० ।

ॐ अमोघाय नमः ।
ॐ परमामोघाय नमः ।
ॐ परेशाय नमः ।
ॐ परादाय नमः ।
ॐ कवये नमः ।
ॐ विश्वचक्षुषे नमः ।
ॐ विश्वसाक्षिणे नमः ।
ॐ विश्वबाहवे नमः ।
ॐ धनेश्वराय नमः ।
ॐ धनञ्जयाय नमः । ४०० ।

ॐ महातेजसे नमः ।
ॐ तेजिष्ठाय नमः ।
ॐ तेजसाय नमः ।
ॐ सुखिने नमः ।
ॐ ज्योतिषे नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ जेत्रे नमः ।
ॐ ज्योतिषां ज्योतिरात्मकाय नमः ।
ॐ ज्योतिषामपि ज्योतिषे नमः ।
ॐ जनकाय नमः । ४१० ।

ॐ जनमोहनाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितात्मने नमः ।
ॐ जितमानसाय नमः ।
ॐ जितसङ्गाय नमः ।
ॐ जितप्राणाय नमः ।
ॐ जितसंसार नमः ।
ॐ निर्वासनाय नमः ।
ॐ निरालम्बाय नमः । ४२० ।

ॐ निर्योगक्षेमवर्जिताय नमः ।
ॐ निरीहाय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ निराशीनिरुपाधिकाय नमः ।
ॐ निर्लाबोध्याय नमः ।
ॐ विविक्तात्मने नमः ।
ॐ विशुद्धोत्तम गौरवाय नमः ।
ॐ विद्यायिने नमः ।
ॐ परमार्थिने नमः ।
ॐ श्रद्धार्थिने नमः । ४३० ।

ॐ साधनात्मकाय नमः ।
ॐ प्रत्याहारिणे नमः ।
ॐ निराहारिणे नमः ।
ॐ सर्वाहारपरायणाय नमः ।
ॐ नित्यशुद्धाय नमः ।
ॐ निराकाङ्क्षिणे नमः ।
ॐ पारायणपरायणाय नमः ।
ॐ अणोर्नुतरया नमः ।
ॐ सूक्ष्माय नमः ।
ॐ स्थूलाय नमः । ४४० ।

ॐ स्थूलतराय नमः ।
ॐ एकाय नमः ।
ॐ अनेकरूपाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ सनातनाय नमः ।
ॐ नैकरूपाय नमः ।
ॐ निरूपात्मने नमः ।
ॐ नैकबोधमयाय नमः ।
ॐ नैकनाममयाय नमः ।
ॐ नैकविद्याविवर्धनाय नमः । ४५० ।

ॐ एकाय नमः ।
ॐ एकान्तिकाय नमः ।
ॐ नानाभावविवर्जिताय नमः ।
ॐ एकाक्षराय नमः ।
ॐ बीजाय नमः ।
ॐ पूर्णबिम्बाय नमः ।
ॐ सनातनाय नमः ।
ॐ मन्त्रवीर्याय नमः ।
ॐ मन्त्रबीजाय नमः ।
ॐ शास्त्रवीर्याय नमः । ४६० ।

ॐ जगत्पतये नमः ।
ॐ नानावीर्यधराय नमः ।
ॐ शक्त्रेशाय नमः ।
ॐ पृथिवीपतये नमः ।
ॐ प्राणेशाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणाय नमः ।
ॐ प्राणायामपरायणाय नमः ।
ॐ प्रणपञ्चकनिर्मुक्ताय नमः ।
ॐ कोशपञ्चकवर्जिताय नमः । ४७० ।

ॐ निश्चलाय नमः ।
ॐ निष्कलाय नमः ।
ॐ आङ्गाय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निरामयाय नमः ।
ॐ निराधाराय नमः ।
ॐ निराकाराय नमः ।
ॐ निर्विकार्याय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निष्प्रतीताय नमः । ४८० ।

ॐ निराभासाय नमः ।
ॐ निरासक्ताय नमः ।
ॐ निराकुलाय नमः ।
ॐ निष्ठासर्वगताय नमः ।
ॐ निरारम्भाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ निरन्तराय नमः ।
ॐ सत्त्वगोप्त्रे नमः ।
ॐ शान्ताय नमः ।
ॐ दान्ताय नमः । ४९० ।

ॐ महामुनये नमः ।
ॐ निःशब्दाय नमः ।
ॐ सुकृताय नमः ।
ॐ स्वस्थाय नमः ।
ॐ सत्यवादिने नमः ।
ॐ सुरेश्वराय नमः ।
ॐ ज्ञानदाय नमः ।
ॐ ज्ञानविज्ञानिने नमः ।
ॐ ज्ञानात्मने नमः ।
ॐ आनन्दपूरेताय नमः । ५०० ।

ॐ ज्ञानयज्ञविदां दक्षाय नमः ।
ॐ ज्ञानाग्नये नमः ।
ॐ ज्वलनाय नमः ।
ॐ बुधाय नमः ।
ॐ दयावते नमः ।
ॐ भवरोगारये नमः ।
ॐ चिकित्सा चरमागलाये नमः ।
ॐ चन्द्रमण्डल मध्यस्थाय नमः ।
ॐ चन्द्रकोटिसुशीलालये नमः ।
ॐ यन्त्रकृते नमः । ५१० ।

See Also  1000 Names Of Sri Shanmukha » Sadyojata Mukha Sahasranamavali 5 In Bengali

ॐ परमाय नमः ।
ॐ यन्त्रिणे नमः ।
ॐ यन्त्रारूढापराजिताय नमः ।
ॐ यन्त्रविदे नमः ।
ॐ यन्त्रवासाय नमः ।
ॐ यन्त्राधाराय नमः ।
ॐ धराधाराय नमः ।
ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वभूतात्मने नमः ।
ॐ महत्तत्त्वप्रकाशनायनमः । ५२० ।

ॐ तत्त्वसङ्ख्यानयोगज्ञाय नमः ।
ॐ साङ्ख्यशास्त्रप्रवर्तकाय नमः ।
ॐ अनन्त विक्रमाय नमः ।
ॐ देवाय नमः ।
ॐ माधवाय नमः ।
ॐ धनेश्वराय नमः ।
ॐ साधवे नमः ।
ॐ साधु वरिष्ठात्मने नमः ।
ॐ सावधानाय नमः ।
ॐ अमरोत्तमाय नमः । ५३० ।

ॐ निःसङ्कल्पाय नमः ।
ॐ निराधाराय नमः ।
ॐ दुर्धराय नमः ।
ॐ आत्मविदे नमः ।
ॐ पतये नमः ।
ॐ आरोग्यसुखदाय नमः ।
ॐ प्रवराय नमः ।
ॐ वासवाय नमः ।
ॐ परेशाय नमः ।
ॐ परमोदाराय नमः । ५४० ।

ॐ प्रत्यक्चैतन्य दुर्गमाय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दुरावासाय नमः ।
ॐ दूरत्वपरिनाशनाय नमः ।
ॐ वेदविदे नमः ।
ॐ वेदकृते नमः ।
ॐ वेदाय नमः ।
ॐ वेदात्मने नमः ।
ॐ विमलाशयाय नमः ।
ॐ विविक्तसेविने नमः । ५५० ।

ॐ संसारश्रमनाशनाय नमः ।
ॐ ब्रह्मयोनये नमः ।
ॐ बृहद्योनये नमः ।
ॐ विश्वयोनये नमः ।
ॐ विदेहवते नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विश्वनाथाय नमः ।
ॐ हाटकाङ्गदभूषणाय नमः ।
ॐ अबाध्याय नमः ।
ॐ जगदाराध्याय नमः । ५६० ।

ॐ जगदाखिलपालनाय नमः ।
ॐ जनवते नमः ।
ॐ धनवते नमः ।
ॐ धर्मिणे नमः ।
ॐ धर्मगाय नमः ।
ॐ धर्मवर्धनाय नमः ।
ॐ अमृताय नमः ।
ॐ शाश्वताय नमः ।
ॐ साध्याय नमः ।
ॐ सिद्धिदाय नमः । ५७० ।

ॐ सुमनोहराय नमः ।
ॐ खलुब्रह्म खलुस्थानाय नमः ।
ॐ मुनीनां परमागतये नमः ।
ॐ उपदृष्टे नमः ।
ॐ श्रेष्ठाय नमः ।
ॐ शुचिर्भूताय नमः ।
ॐ अनामयाय नमः ।
ॐ वेदसिद्धान्तवेद्याय नमः ।
ॐ मानसाह्लादवर्धनाय नमः ।
ॐ देहादन्याय नमः । ५८० ।

ॐ गुणादन्याय नमः ।
ॐ लोकादन्याय नमः ।
ॐ विवेकविदे नमः ।
ॐ दुष्टस्वप्नहराय नमः ।
ॐ गुरवे नमः ।
ॐ गुरुवरोत्तमाय नमः ।
ॐ कर्मिणे नमः ।
ॐ कर्मविनिर्मुक्ताय नमः ।
ॐ संन्यासिने नमः ।
ॐ साधकेश्वराय नमः । ५९० ।

ॐ सर्वभावविहिनाय नमः ।
ॐ तृष्णासङ्गनिवारणाय नमः ।
ॐ त्यागिने नमः ।
ॐ त्यगवपुषे नमः ।
ॐ त्यागाय नमः ।
ॐ त्यागदानविवर्जिताय नमः ।
ॐ त्यागकारणत्यागात्मने नमः ।
ॐ सद्गुरवे नमः ।
ॐ सुखदायकाय नमः ।
ॐ दक्षाय नमः । ६०० ।

ॐ दक्षादि वन्द्याय नमः ।
ॐ ज्ञानवादप्रवतकाय नमः ।
ॐ शब्दब्रह्ममयात्मने नमः ।
ॐ शब्दब्रह्मप्रकाशवते नमः ।
ॐ ग्रसिष्णवे नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ सहिष्णवे नमः ।
ॐ विगतान्तराय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ महावन्द्याय नमः । ६१० ।

ॐ विशालोत्तम वाङ्मुनये नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मभावाय नमः ।
ॐ ब्रह्मऋषये नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मप्रकाशात्मने नमः ।
ॐ ब्रह्मविद्याप्रकाशनाय नमः ।
ॐ अत्रिवंशप्रभूतात्मने नमः ।
ॐ तापसोत्तम् वन्दिताय नमः । ६२० ।

ॐ आत्मवासिने नमः ।
ॐ विधेयात्मने नमः ।
ॐ अत्रिवंशविवर्धनाय नमः ।
ॐ प्रवर्तनाय नमः ।
ॐ निवृत्तात्मने नमः ।
ॐ प्रलयोदकसन्निभाय नमः ।
ॐ नारायणाय नमः ।
ॐ महागर्भाय नमः ।
ॐ भार्गवप्रियकृत्तमाय नमः ।
ॐ सङ्कल्पदुःखदलनाय नमः । ६३० ।

ॐ संसारतमनाशनाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिधाकाराय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ भेदत्रयहराय नमः ।
ॐ तापत्रयनिवारकाय नमः ।
ॐ दोषत्रयविभेदिने नमः ।
ॐ संशयार्णवखण्डनाय नमः ।
ॐ असंशयाय नमः । ६४० ।

ॐ असंमूढाय नमः ।
ॐ अवादिने नमः ।
ॐ राजवन्दिताय नमः ।
ॐ राजयोगिने नमः ।
ॐ महायोगिने नमः ।
ॐ स्वभावगलिताय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ पवित्राङ्घ्रये नमः ।
ॐ ध्यानयोगपरायणाय नमः ।
ॐ ध्यानस्थाय नमः । ६५० ।

ॐ ध्यानगम्याय नमः ।
ॐ विधेयात्मने नमः ।
ॐ पुरातनाय नमः ।
ॐ अविज्ञेयाय नमः ।
ॐ अन्तरात्मने नमः ।
ॐ मुख्यबिम्बसनातनाय नमः ।
ॐ जीवसञ्जीवनाय नमः ।
ॐ जीवाय नमः ।
ॐ चिद्विलासाय नमः ।
ॐ चिदाश्रयाय नमः । ६६० ।

ॐ महेन्द्राय नमः ।
ॐ अमरमान्याय नमः ।
ॐ योगीन्द्राय नमः ।
ॐ योगविद्मयाय नमः ।
ॐ योगधर्माय नमः ।
ॐ योगाय नमः ।
ॐ तत्त्वाय नमः ।
ॐ तत्त्वविनिश्चयाय नमः ।
ॐ नैकबाहवे नमः ।
ॐ अनन्तात्मने नमः । ६७० ।

ॐ नैकनानापराक्रोणाय नमः ।
ॐ नैकाक्षिणे नमः ।
ॐ नैकपादाय नमः ।
ॐ नाथनाथाय नमः ।
ॐ उत्तमोत्तमाय नमः ।
ॐ सहस्रशीर्षिणे नमः ।
ॐ पुरुषाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ सहस्ररूपदृशे नमः । ६८० ।

ॐ सहस्रामय उद्भवाय नमः ।
ॐ त्रिपाद पुरुषाय नमः ।
ॐ त्रिपदोर्ध्वाय नमः ।
ॐ त्र्ययम्बकाय नमः ।
ॐ महावीर्याय नमः ।
ॐ योगवीर्यविशारदाय नमः ।
ॐ विजयिने नमः ।
ॐ विनयिने नमः ।
ॐ जेत्रे नमः ।
ॐ वीतरागिणे नमः । ६९० ।

ॐ विराजिताय नमः ।
ॐ रुद्राय नमः ।
ॐ रौद्राय नमः ।
ॐ महाभीमाय नमः ।
ॐ प्राज्ञमुख्याय नमः ।
ॐ सदाशुचये नमः ।
ॐ अन्तर्ज्योतिषे नमः ।
ॐ अनन्तात्मने नमः ।
ॐ प्रत्यगात्मने नमः ।
ॐ निरन्तराय नमः । ७०० ।

ॐ अरूपाय नमः ।
ॐ आत्मरूपाय नमः ।
ॐ सर्वभावविनिर्वृत्ताय नमः ।
ॐ अन्तःशून्याय नमः ।
ॐ बहिःशून्याय नमः ।
ॐ शून्यात्मने नमः ।
ॐ शून्यभावनाय नमः ।
ॐ अन्तःपूर्णाय नमः ।
ॐ बहिःपूर्णाय नमः ।
ॐ पूर्णात्मने नमः । ७१० ।

ॐ पूर्णभावनाय नमः ।
ॐ अन्तस्त्यागिने नमः ।
ॐ बहिस्त्यागिने नमः ।
ॐ त्यागात्मने नमः ।
ॐ सर्वयोगवते नमः ।
ॐ अन्तर्योगिने नमः ।
ॐ बहिर्योगिने नमः ।
ॐ सर्वयोगपरायणाय नमः ।
ॐ अन्तर्भोगिने नमः ।
ॐ बहिर्भोगिने नमः । ७२० ।

ॐ सर्वभिगविदुत्तमाय नमः ।
ॐ अन्तर्निष्ठाय नमः ।
ॐ बहिर्निष्ठाय नमः ।
ॐ सर्वनिष्ठामयाय नमः ।
ॐ बाह्यान्तरविमुक्ताय नमः ।
ॐ बाह्यान्तरविवर्जिताय नमः ।
ॐ शान्ताय नमः ।
ॐ शुद्धाय नमः ।
ॐ विशुद्धाय नमः ।
ॐ निर्वाणाय नमः । ७३० ।

ॐ प्रकृतिचे पराय नमः ।
ॐ अकालाय नमः ।
ॐ कालनेमिने नमः ।
ॐ कालकालाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ कालात्मने नमः ।
ॐ कालकर्त्रे नमः ।
ॐ कालज्ञाय नमः ।
ॐ कालनाशनाय नमः ।
ॐ कैवल्य्पददात्रे नमः । ७४० ।

ॐ कैवल्यसुखदायकाय नमः ।
ॐ कैवल्यालयधराय नमः ।
ॐ निर्भराय नमः ।
ॐ हर्शवर्धनाय नमः ।
ॐ हृदयस्थाय नमः ।
ॐ हृषिकेषाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ गर्भवर्जिताय नमः ।
ॐ सकलागमपूज्याय नमः ।
ॐ निगमाय नमः । ७५० ।

ॐ निगमाश्रयाय नमः ।
ॐ पराशक्तये नमः ।
ॐ पराकीर्तये नमः ।
ॐ परावृत्तये नमः ।
ॐ निधिस्मृतये नमः ।
ॐ पराविद्या पराक्षान्तये नमः ।
ॐ विभक्तये नमः ।
ॐ युक्तसद्गतये नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ प्रकाशात्मने नमः । ७६० ।

See Also  108 Names Of Linga – Ashtottara Shatanamavali In Malayalam

ॐ परासंवेदनात्मकाय नमः ।
ॐ स्वसेव्याय नमः ।
ॐ स्वविदं स्वात्मने नमः ।
ॐ स्वसंवेद्याय नमः ।
ॐ अनघाय नमः ।
ॐ क्षमिणे नमः ।
ॐ स्वानुसन्धान शीलात्मने नमः ।
ॐ स्वानुसन्धान गोचराय नमः ।
ॐ स्वानुसन्धान शून्यात्मने नमः ।
ॐ स्वनुसन्धानाश्रयाय नमः । ७७० ।

ॐ स्वबोधदर्पणाय नमः ।
ॐ अभङ्गाय नमः ।
ॐ कन्दर्पकुलनाशनाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ ब्रह्मवेत्रे नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ ब्रह्मवित्तमाय नमः ।
ॐ तत्त्वबोधाय नमः ।
ॐ सुधावर्षाय नमः ।
ॐ पवनाय नमः । ७८० ।

ॐ पापपावकाय नमः ।
ॐ ब्रह्मसूत्रविधेयात्मने नमः ।
ॐ ब्रह्मसूत्रार्थनिर्णयाय नमः ।
ॐ अत्यन्तिकाय नमः ।
ॐ महाकल्पाय नमः ।
ॐ सङ्कल्पावर्त नाशनाय नमः ।
ॐ आधिव्याधिहराय नमः ।
ॐ संशयार्णव शोषकाय नमः ।
ॐ तत्त्वात्मज्ञानसन्देशाय नमः ।
ॐ महानुभावभाविताय नमः । ७९० ।

ॐ आत्मानुभवसम्पन्नाय नमः ।
ॐ स्वानुभवसुखाश्रयाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ बृहद्भानवे नमः ।
ॐ प्रमदोत्कर्षनाशनाय नमः ।
ॐ अनिकेत प्रशान्तात्मने नमः ।
ॐ शून्यवासाय नमः ।
ॐ जगद्वपुषे नमः ।
ॐ चिद्गतये नमः ।
ॐ चिन्मयाय नमः । ८०० ।

ॐ चक्रिणे ।
ॐ मायाचक्रप्रवर्तकाय नमः ।
ॐ सर्ववर्णविदारम्भिणे नमः ।
ॐ सर्वारम्भपरायणाय नमः ।
ॐ पुराणाय नमः ।
ॐ प्रवराय नमः ।
ॐ दात्रे नमः ।
ॐ सुनराय नमः ।
ॐ कनकाङ्गदिने नमः ।
ॐ अनसूयात्मजाय नमः । ८१० ।

ॐ दत्ताय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वकामदाय नमः ।
ॐ कामजिते नमः ।
ॐ कामपटाय नमः ।
ॐ कामिने नमः ।
ॐ कामप्रदागमाय नमः ।
ॐ कामवते नमः ।
ॐ कामपोषाय नमः ।
ॐ सर्वकामनिवर्तकाय नमः । ८२० ।

ॐ सर्वकामफलोत्पत्तये नमः ।
ॐ सर्वकामफलप्रदाय नमः ।
ॐ सर्वकामफलैः पूज्याय नमः ।
ॐ सर्वकामफलाश्रयाय नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ कृतात्मने नमः ।
ॐ कृतज्ञाय नमः ।
ॐ सर्वसाक्षिकाय नमः ।
ॐ सर्वारम्भपरित्यागिने नमः ।
ॐ जडोन्मत्तपिशाचवते नमः । ८३० ।

ॐ भिक्षवे नमः ।
ॐ भिक्षाकराय नमः ।
ॐ भीक्ष्णाहारिणे नमः ।
ॐ निराश्रमणे नमः ।
ॐ अकुलाय नमः ।
ॐ अनुकूलाय नमः ।
ॐ विकलाय नमः ।
ॐ अकलाय नमः ।
ॐ जटिलाय नमः ।
ॐ वनचारिणे नमः । ८४० ।

ॐ दण्डिने नमः ।
ॐ मुण्डिने नमः ।
ॐ गन्धिने नमः ।
ॐ देहधर्मविहीनात्मने नमः ।
ॐ एकाकिने नमः ।
ॐ सङ्गवर्जिताय नमः ।
ॐ आश्रमिणे नमः ।
ॐ अनाश्रमारम्भाय नमः ।
ॐ अनाचारिणे नमः ।
ॐ कर्मवर्जिताय नमः । ८५० ।

ॐ असन्देहिने नमः ।
ॐ सन्देहिने नमः ।
ॐ नकिञ्चनाय नमः ॥

ॐ नृदेहिने नमः ।
ॐ देहशून्याय नमः ।
ॐ नाभाविने नमः ।
ॐ भावनिर्गताय नमः ।
ॐ नाब्रह्मणे नमः ।
ॐ परब्रह्मणे नमः ।
ॐ स्वयमेव निराकुलाय नमः । ८६० ।

ॐ अनघाय नमः ।
ॐ अगुरवे नमः ।
ॐ नाथनाथोत्तमाय नमः ।
ॐ गुरवे नमः ।
ॐ द्विभुजाय नमः ।
ॐ प्राकृताय नमः ।
ॐ जनकाय नमः ।
ॐ पितामहाय नमः ।
ॐ अनात्मने नमः ।
ॐ नचनानात्मने नमः । ८७० ।

ॐ नीतये नमः ।
ॐ नीतिमतां वराय नमः ।
ॐ सहजाय नमः ।
ॐ सदृशाय नमः ।
ॐ सिद्धाय नमः ।
ॐ एकाय नमः ।
ॐ चिन्मात्राय नमः ।
ॐ नकर्त्रे नमः ।
ॐ कर्त्रे नमः ।
ॐ भोक्त्रे नमः । ८८० ।

ॐ भोगविवर्जिताय नमः ।
ॐ तुरीयाय नमः ।
ॐ तुरीयातीताय नमः ।
ॐ स्वच्छाय नमः ।
ॐ सर्वमयाय नमः ।
ॐ सर्वाधिष्ठानरूपय नमः ।
ॐ सर्वध्येयविवर्जिताय नमः ।
ॐ सर्वलोकनिवासात्मने नमः ।
ॐ सकलोत्तमवन्दिताय नमः ।
ॐ देहभृते नमः । ८९० ।

ॐ देहकृते नमः ।
ॐ देहात्मने नमः ।
ॐ देहभावनाय नमः ।
ॐ देहिने नमः ।
ॐ देहविभक्ताय नमः ।
ॐ देहभावप्रकाशनाय नमः ।
ॐ लयस्थाय नमः ।
ॐ लयविदे नमः ।
ॐ लयभावाय नमः ।
ॐ बोधवते नमः । ९०० ।

ॐ लयातीताय नमः ।
ॐ लयस्यान्ताय नमः ।
ॐ लयभावनिवारणाय नमः ।
ॐ विमुखाय नमः ।
ॐ प्रमुखाय नमः ।
ॐ प्रत्यङ्मुखवदाचारिणे नमः ।
ॐ विश्वभुजे नमः ।
ॐ विश्वघृषे नमः ।
ॐ विश्वाय नमः ।
ॐ विश्वक्षेमकराय नमः । ९१० ।

ॐ अविक्षिप्ताय नमः ।
ॐ अप्रमादिने नमः ।
ॐ परार्धये नमः ।
ॐ परमार्थदृशे नमः ।
ॐ स्वानुभवविहीनाय नमः ।
ॐ स्वानुभवप्रकाशनाय नमः ।
ॐ निरिन्द्रियाय नमः ।
ॐ निर्बुद्धये नमः ।
ॐ निराभासाय नमः ।
ॐ निराकृताय नमः । ९२० ।

ॐ निरहङ्काराय नमः ।
ॐ रूपात्मने नमः ।
ॐ निर्वपुषे नमः ।
ॐ सकलाश्रयाय नमः ।
ॐ शोकदुःखहराय नमः ।
ॐ भोगमोक्षफलप्रदाय नमः ।
ॐ सुप्रसन्नाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ शब्दब्रह्मार्थसंगृहाय नमः ।
ॐ आगमापाय शून्याय नमः । ९३० ।

ॐ स्थानदाय नमः ।
ॐ सताङ्गतये नमः ।
ॐ आकृताय नमः ।
ॐ सुकृताय नमः ।
ॐ कृतकर्मविनिर्वृताय नमः ।
ॐ भेदत्रयहराय नमः ।
ॐ देहत्रयविनिर्गताय नमः ।
ॐ सर्वकामप्रदाय नमः ।
ॐ सर्वकामनिवर्तकाय नमः ।
ॐ सिद्धेश्वराय नमः । ९४० ।

ॐ अजराय नमः ।
ॐ पञ्चबाणदर्पहुताशनाय नमः ।
ॐ चतुराक्षरबीजात्मने नमः ।
ॐ स्वभुवे नमः ।
ॐ चित्कीर्तिभूषणाय नमः ।
ॐ अगाधबुद्धये नमः ।
ॐ अक्षुब्धाय नमः ।
ॐ चन्द्रसूर्याग्निलोचनाय नमः ।
ॐ यमदंष्ट्राय नमः ।
ॐ अतिसंहर्त्रे नमः । ९५० ।

ॐ परमानन्दसागराय नमः ।
ॐ लीलाविश्वम्भराय नमः ।
ॐ भानवे नमः ।
ॐ भैरवाय नमः ।
ॐ भीमलोचनाय नमः ।
ॐ ब्रह्मचर्माम्बराय नमः ।
ॐ कालाय नमः ।
ॐ अचलाय नमः ।
ॐ चलनान्तकाय नमः ।
ॐ आदिदेवाय नमः । ९६० ।

ॐ जगद्योनये नमः ।
ॐ वासवारि विमर्दनाय नमः ।
ॐ विकर्मकर्मकर्मज्ञाय नमः ।
ॐ अनन्य गमकाय नमः ।
ॐ अगमाय नमः ।
ॐ अबद्धकर्मशून्याय नमः ।
ॐ कामरागकुलक्षयाय नमः ।
ॐ योगान्धकारमथनाय नमः ।
ॐ पद्मजन्मादिवन्दिताय नमः ।
ॐ भक्तकामाय नमः । ९७० ।

ॐ अग्रजाय नमः ।
ॐ चक्रिणे नमः ।
ॐ भावनिर्भावकाय नमः ।
ॐ भेदाङ्काय नमः ।
ॐ महते नमः ।
ॐ अग्रगाय नमः ।
ॐ निगुहाय नमः ।
ॐ गोचरान्तकाय नमः ।
ॐ कालाग्निशमनाय नमः ।
ॐ शङ्खचक्रपद्मगदाधराय नमः । ९८० ।

ॐ दीप्ताय नमः ।
ॐ दीनपतये नमः ।
ॐ शास्त्रे नमः ।
ॐ स्वच्छन्दाय नमः ।
ॐ मुक्तिदायकाय नमः ।
ॐ व्योमधर्माम्बराय नमः ।
ॐ भेत्त्रे नमः ।
ॐ भस्मधारिणे नमः ।
ॐ धराधराय नमः ।
ॐ धर्मगुप्ताय नमः । ९९० ।

ॐ अन्वयात्मने नमः ।
ॐ व्यतिरेकार्थनिर्णयाय नमः ।
ॐ एकोनेक गुणभासाभासनिर्भासवर्जिताय नमः ।
ॐ भावाभाव स्वभावात्मने नमः ।
ॐ भावाभाव विभावविदे नमः ।
ॐ योगीहृदयविश्रामाय नमः ।
ॐ अनन्तविद्याविवर्धनाय नमः ।
ॐ विघ्नान्तकाय नमः ।
ॐ त्रिकालज्ञाय नमः ।
ॐ तत्त्वात्मज्ञानसागराय नमः । १००० ।

इति श्रीमद् दत्तात्रेय सहस्रनामावली सम्पूर्णम् ॥

– Chant Stotra in Other Languages -1000 Names of Sri Dattatreya:

1000 Names of Dattatreya – Sahasranamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil