1000 Names Of Sri Adi Varahi – Sahasranama Stotram In Sanskrit

॥ Adi Varahi Sahasranamastotram Sanskrit Lyrics ॥

॥ श्रीआदिवाराहीसहस्रनामस्तोत्रम् ॥

उड्डामरतन्त्र्न्तर्गतम्
॥ श्रीवाराहीध्यानम् ॥

नमोऽस्तु देवि वाराहि जयैङ्कारस्वरूपिणि ।
जय वाराहि विश्वेशि मुख्यवाराहि ते नमः ॥ १ ॥

वाराहमुखि वन्दे त्वां अन्धे अन्धिनि ते नमः ।
सर्वदुर्ष्टप्रदुष्टानां वाक्स्तम्भनकरे नमः ॥ २ ॥

नमः स्तम्भिनि स्तम्भे त्वां जृम्भे जृम्भिणि ते नमः ।
रुन्धे रुन्धिनि वन्दे त्वां नमो देवेशि मोहिनि ॥ ३ ॥

स्वभक्तानां हि सर्वेषां सर्वकामप्रदे नमः ।
बाह्वोः स्तम्भकरीं वन्दे जिह्वास्तम्भनकारिणीम् ॥ ४ ॥

स्तम्भनं कुरु शत्रूणां कुरु मे शत्रुनाशनम् ।
शीघ्रं वश्यं च कुरु मे याऽग्नौ वागात्मिका स्थिता ॥ ५ ॥

ठचतुष्टयरूपे त्वां शरणं सर्वदा भजे ।
हुमात्मिके फड्रूपेण जय आद्यानने शिवे ॥ ६ ॥

देहि मे सकलान् कामान् वाराहि जगदीश्वरि ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ७ ॥

॥ वाराही गायत्री ॥

वराहमुख्यै विद्महे । दण्डनाथायै धीमही ।
तन्नो अर्घ्रि प्रचोदयात् ॥

॥ अथ श्रीआदिवाराहीसहस्रनामस्तोत्रम् ॥

अथ ध्यानम् ।
वन्दे वाराहवक्त्रां वरमणिमकुटां विद्रुमश्रोत्रभूषां
हाराग्रैवेयतुङ्गस्तनभरनमितां पीतकौशेयवस्त्राम् ।
देवीं दक्षोर्ध्वहस्ते मुसलमथपरं लाङ्गलं वा कपालं
वामाभ्यां धारयन्तीं कुवलयकलिकां श्यामलां सुप्रसन्नाम् ॥

ऐं ग्लौं ऐं नमो भगवति वार्तालि वार्तालि वाराहि वाराहि वराहमुखि
वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि नमः जम्भे जम्भिनि नमः
मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषां
सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं
कुरु कुरु । ऐं ग्लौं ठः ठः ठः ठः हुं फट् स्वाहा ।
महावाराह्यं वा श्रीपादुकां पूजयामि नमः ॥

देव्युवाच —
श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।
भूतिभूषितसर्वाङ्ग परात्परतर प्रभो ॥ १ ॥

कृताञ्जलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।
आद्या या चित्स्वरूपा या निर्विकारा निरञ्जना ॥ २ ॥

बोधातीता ज्ञानगम्या कूटस्थाऽऽनन्दविग्रहा ।
अग्राह्याऽतीन्द्रिया शुद्धा निरीहा स्वावभासिका ॥ ३ ॥

गुणातीता निष्प्रपञ्चा ह्यवाङ्मनसगोचरा ।
प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी ॥ ४ ॥

रक्षार्थे जगतां देवकार्यार्थं वा सुरद्विषाम् ।
नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधनम् ॥ ५ ॥

तत्र भूधरणार्थाय यज्ञविस्तारहेतवे ।
विद्युत्केशहिरण्याक्षबलाकादिवधाय च ॥ ६ ॥

आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी ।
वाराही विकटाकारा दानवासुरनाशिनी ॥ ७ ॥

सद्यःसिद्धिकरी देवी धोरा घोरतरा शिवा ।
तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ ८ ॥

कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् ।
अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे ॥ ९ ॥

ईश्वर उवाच ।
साधु साधु वरारोहे धन्या बहुमतासि मे ।
शुश्रूषादिसमुत्पन्ना भक्तिश्रद्धासमन्विता तव ॥ १० ॥

सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च ।
तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम् ॥ ११ ॥

किन्तु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च ।
विशेषतः कलियुगे न देयं यस्य कस्यचित् ॥

सर्वेऽन्यथा सिद्धिभाजो भविष्यन्ति वरानने ॥ १२ ॥

ॐ अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः । अनुष्टुप्छन्दः ।
वाराही देवता । ऐं बीजम् । क्रों शक्तिः । हुं कीलकम् ।
मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः ।

ॐ वाराही वामनी वामा बगला वासवी वसुः ।
वैदेही विरसूर्बाला वरदा विष्णुवल्लभा ॥ १३ ॥

वन्दिता वसुदा वश्या व्यात्तास्या वञ्चिनी बला ।
वसुन्धरा वीतिहोत्रा वीतरागा विहायसी ॥ १४ ॥

सर्वा खनिप्रिया काम्या कमला काञ्चनी रमा ।
धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ १५ ॥

याम्याऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा ।
धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ १६ ॥

See Also  1000 Names Of Sri Pranava – Sahasranamavali Stotram In Odia

वेधा जया कृतिः कान्तिः स्वाहा शान्तिर्दमा रतिः ।
लज्जा मतिः स्मृतिर्निद्रा तन्द्रा गौरी शिवा स्वधा ॥ १७ ॥

चण्डी दुर्गाऽभया भीमा भाषा भामा भयानका ।
भूदारा भयापहा भीरुर्भैरवी भङ्गरा भटी ॥ १८ ॥

घुर्घुरा घोषणा घोरा घोषिणी घोणसंयुता ।
घनाधना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ १९ ॥

पूर्वाग्नेयी पातु याम्या वायव्युत्तरवारुणी ।
ऐशान्यूर्ध्वाधःस्थिता च पृष्टा दक्षाग्रवामगा ॥ २० ॥

हृन्नाभिब्रह्मरन्ध्रार्कस्वर्गपातालभूमिगा ।
ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ २१ ॥

ऋग्यजुः सामरूपा च परा यात्रिण्युदुम्बरा ।
गदासिशक्तिचापेषुशूलचक्रक्रष्टिधारिणी ॥ २२ ॥

जरती युवती बाला चतुरङ्गबलोत्कटा ।
सत्याक्षरा चाधिभेत्री धात्री पात्री परा पटुः ॥ २३ ॥

क्षेत्रज्ञा कम्पिनी ज्येष्ठा दूरधर्शा धुरन्धरा ।
मालिनी मानिनी माता माननीया मनस्विनी ॥ २४ ॥

महोत्कटा मन्युकरी मनुरूपा मनोजवा ।
मेदस्विनी मद्यरता मधुपा मङ्गलाऽमरा ॥ २५ ॥

माया माताऽऽमयहरी मृडानी महिला मृतिः ।
महादेवी मोहहरी मञ्जुर्मृत्युञ्जयाऽमला ॥ २६ ॥

मांसला मानवा मूला महारात्रिमहालसा ।
मृगाङ्का मीनकारी स्यान्महिषघ्नी मदन्तिका ॥ २७ ॥

मूर्च्छामोहमृषामोघामदमृत्युमलापहा ।
सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ २८ ॥

धरिणी धारिणी धेनुर्धरित्री धावनी धवा ।
धर्मध्वना ध्यानपरा धनधान्यधराप्रदा ॥ २९ ॥

पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी ।
कलाकाष्ठात्रपापक्षाऽहस्त्रुटिश्वासरूपिणी ॥ ३० ॥

समृद्धा सुभुजा रौद्री राधा राका रमाऽरणिः ।
रामा रतिः प्रिया रुष्टा रक्षिणी रविमध्यगा ॥ ३१ ॥

रजनी रमणी रेवा रङ्किनी रञ्जिनी रमा ।
रोषा रोषवती रूक्षा करिराज्यप्रदा रता ॥ ३२ ॥

रूक्षा रूपवती रास्या रुद्राणी रणपण्डिता ।
गङ्गा च यमुना चैव सरस्वतिस्वसूर्मधुः ॥ ३३ ॥

गण्डकी तुङ्गभद्रा च कावेरी कौशिकी पटुः ।
खट्वोरगवती चारा सहस्राक्षा प्रतर्दना ॥ ३४ ॥

सर्वज्ञा शाङ्करी शास्त्री जटाधारिण्ययोरदा ।
यावनी सौरभी कुब्जा वक्रतुण्डा वधोद्यता ॥ ३५ ॥

चन्द्रापीडा वेदवेद्या शङ्खिनी नील्लओहिता ।
ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा ॥ ३६ ॥

अरूपा बहुरूपा च नानारूपा नतानना ।
वृषाकपिर्वृषारूढा वृषेशी वृषवाहना ॥ ३७ ॥

वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः ।
कोदण्डिनी नागचूडा चक्षुष्या परमार्थिका ॥ ३८ ॥

दुर्वासा दुर्ग्रहा देवी सुरावासा दुरारिहा ।
दुर्गा राधा दुर्गहन्त्री दुराराध्या दवीयसी ॥ ३९ ॥

दुरावासा दुःप्रहस्ता दुःप्रकम्पा दुरुहिणी ।
सुवेणी श्रमणी श्यामा मृगव्याधाऽर्कतापिनी ॥ ४० ॥

दुर्गा तार्क्षी पाशुपती कौणपी कुणपाशना ।
कपर्दिनी कामकामा कमनीया कलोज्वला ॥ ४१ ॥

कासावहृत्कारकानी कम्बुकण्ठी कृतागमा ।
कर्कशा कारणा कान्ता कल्पाऽकल्पा कटङ्कटा ॥ ४२ ॥

श्मशाननिलया भिन्नी गजारुढा गजापहा ।
तत्प्रिया तत्परा राया स्वर्भानुः कालवञ्चिनी ॥ ४३ ॥

शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी ।
व्यङ्गा सुभाङ्गा वामाङ्गा नीलाङ्गाऽनङ्गरूपिणी ॥ ४४ ॥

साङ्गोपाङ्गा च शारङ्गा शुभाङ्गा रङ्गरूपिणी ।
भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः ॥ ४५ ॥

हृद्या वद्या सुपद्या च गद्यपद्यप्रिया प्रसूः ।
चर्चिका भोगवत्यम्बा सारसी शबरी नटी ॥ ४६ ॥

योगिनी पुष्कलाऽनन्ता परा साङ्ख्या शची सती ।
निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः ॥ ४७ ॥

दमयन्ती दमी दण्डोद्दण्डिनी दारदायिका ।
दीपिनी धाविनी धात्री दक्षकन्या दरिद्रती ॥ ४८ ॥

दाहिनी द्रविणी दर्वी दण्डिनी दण्डनायिका ।
दानप्रिया दोषहन्त्री दुःखदारिद्र्यनाशिनी ॥ ४९ ॥

दोषदा दोषकृद्दोग्ध्री दोहदा देविकाऽदना ।
दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी ॥ ५० ॥

चराचराऽनन्तवृष्टिरुन्मत्ता कमलालसा ।
तारिणी तारकान्तारा परात्मा कुब्जलोचना ॥ ५१ ॥

इन्दुर्हिरण्यकवचा व्यवस्था व्यवसायिका ।
ईशनन्दा नदी नागी यक्षिणी सर्पिणी वरी ॥ ५२ ॥

See Also  1000 Names Of Sri Shiva – Sahasranamastotram In Bengali

सुधा सुरा विश्वसहा सुवर्णाङ्गदधारिणी ।
जननी प्रीतिपाकेरुः साम्राज्ञी संविदुत्तमा ॥ ५३ ॥

अमेयाऽरिष्टदमनी पिङ्गला लिङ्गधारिणी ।
चामुण्डा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा ॥ ५४ ॥

सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी ।
नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः ॥ ५५ ॥

शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी भकी ।
पृषदश्वा नभोयोनी सुप्रतीका विभावरी ॥ ५६ ॥

गर्विता गुर्विणी गण्या गुरुर्गुरुतरी गया ।
गन्धर्वी गणिका गुन्द्रा गारुडी गोपिकाऽग्रगा ॥ ५७ ॥

गणेशी गामिनी गन्त्री गोपतिर्गन्धिनी गवी ।
गर्जिता गाननी गोना गोरक्षा गोविदां गतिः ॥ ५८ ॥

ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी ।
पारस्करी पाञ्चनदा बहुरूपा विरूपिका ॥ ५९ ॥

ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी ।
यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी ॥ ६० ॥

अग्निष्ठोमोऽत्यग्निष्टोमो वाजपेयश्च षोडशी ।
पुण्डरीकोऽश्वमेधश्च राजसूयश्च नाभसः ॥ ६१ ॥

स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ ६२ ॥

अश्वक्रान्तो रथक्रान्तो विष्णुक्रान्तो विभावसुः ।
सूर्यक्रान्तो गजक्रान्तो बलिभिन्नागयज्ञकः ॥ ६३ ॥

सावित्री चार्धसावित्री सर्वतोभद्रवारुणः ।
आदित्यामयगोदोहगवामयमृगामयाः ॥ ६४ ॥

सर्पमयः कालपिञ्जः कौण्डिन्योपनकाहलः ।
अग्निविद्द्वादशाहः स्वोपांशुः सोमदोहनः ॥ ६५ ॥

अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् ।
सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ ६६ ॥

कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् ।
दण्डापुरुषमेधश्च श्येनो वज्र इषुर्यमः ॥ ६७ ॥

अङ्गिरा कङ्गभेरुण्डा चान्द्रायणपरायणा ।
ज्योतिष्ठोमः कुतो दर्शो नन्द्याख्यः पौर्णमासिकः ॥ ६८ ॥

गजप्रतिग्रहो रात्रिः सौरभः शाङ्कलायनः ।
सौभाग्यकृच्च कारीषो वैतलायनरामठी ॥ ६९ ॥

शोचिष्कारी नाचिकेतः शान्तिकृत्पुष्टिकृत्तथा ।
वैनतेयोच्चाटनौ च वशीकरणमारणे ॥ ७० ॥

त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ।
शङ्खचूडो गजाच्छायो रौद्राख्यो विष्णुविक्रमः ॥ ७१ ॥

भैरवः कवहाख्यश्चावभृथोऽष्टाकपालकः ।
श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ ७२ ॥

चयनो नरमेधश्च कारीरी रत्नदानिका ।
सौत्रामणी च भारुन्दा बार्हस्पत्यो बलङ्गमः ॥ ७३ ॥

प्रचेताः सर्वसत्रश्च गजमेधः करम्भकः ।
हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ ७४ ॥

सत्यसूर्यश्चमसः स्रुक्स्रुवोलूखलमेक्षणी ।
चपलो मन्थिनी मेढी यूपः प्राग्वंशकुञ्जिका ॥ ७५ ॥

रश्मिरशुश्च दोभ्यश्च वारुणोदः पविः कुथा ।
आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ ७६ ॥

पात्नीवतश्च मन्थी च हारियोजन एव च ।
प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ ७७ ॥

होताऽध्वर्युस्तथोद्घाता नेता त्वष्टा च योत्रिका ।
आग्नीध्रोऽच्छवगाष्टावग्रावस्तुत्प्रतर्दकः ॥ ७८ ॥

सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ ।
प्रस्तोता प्रतिप्रस्थाता यजमाना ध्रुवंत्रिका ॥ ७९ ॥

आमिक्षामीषदाज्यं च हव्यं कव्यं चरुः पयः ।
जुहूद्धुणोभृत् ब्रह्मा त्रयी त्रेता तरश्विनी ॥ ८० ॥

पुरोडाशः पशुकर्षः प्रेक्षणी ब्रह्मयज्ञिनी ।
अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ ८१ ॥

अमृतप्राशिका नारायणी नग्ना दिगम्बरा ।
ओङ्कारिणी चतुर्वेदरूपा श्रुतिरनुल्वणा ॥ ८२ ॥

अष्टादशभुजा रम्भा सत्या गगनचारिणी ।
भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिङ्गला ॥ ८३ ॥

कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा भयानना ।
घोरानना घोरजिह्वा घोररावा महाव्रता ॥ ८४ ॥

दीप्तास्या दीप्तनेत्रा चण्डप्रहरणा जटी ।
सुरभी सौनभी वीची छाया सन्ध्या च मांसला ॥ ८५ ॥

कृष्णा कृष्णाम्बरा कृष्णशार्ङ्गिणी कृष्णवल्लभा ।
त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयावहा ॥ ८६ ॥

भीषणा दानवेन्द्रघ्नी कल्पकर्त्री क्षयङ्करी ।
अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ ८७ ॥

अक्षोभ्या ह्लादिनी कन्या पवित्रा रोपिणी शुभा ।
कन्यादेवी सुरादेवी भीमादेवी मदन्तिका ॥ ८८ ॥

शाकम्बरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी ।
वीरभद्रा महाभद्रा महादेवी महासुरी ॥ ८९ ॥

श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया ।
कपालहस्ता खट्वाङ्गी खड्गिनी शूलिनी हली ॥ ९० ॥

See Also  108 Names Of Shrirama 1 – Ashtottara Shatanamavali In Kannada

कान्तारिणी महायोगी योगमार्गा युगग्रहा ।
धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ ९१ ॥

अङ्गारिण्यङ्कुशकरा घण्टावर्णा च चक्रिणी ।
वेताली ब्रह्मवेताली महावेतालिका तथा ॥ ९२ ॥

विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी ।
भूतं भव्यं भविष्यं च साङ्ख्यं योगस्ततो दमः ॥ ९३ ॥

अध्यात्मं चाधिदैवं चाधिभूतांश एव च ।
घण्टारवा विरूपाक्षी शिखिचिच्छ्रीचयप्रिया ॥ ९४ ॥

खड्गशूलगदाहस्ता महिषासुरमर्दिनी ।
मातङ्गी मत्तमातङ्गी कौशिकी ब्रह्मवादिनी ॥ ९५ ॥

उग्रतेजा सिद्धसेना जृम्भिणी मोहिनी तथा ।
जया च विजया चैव विनता कद्रुरेव च ॥ ९६ ॥

धात्री विधात्री विक्रान्ता ध्वस्ता मूर्च्छा च मूर्च्छनी ।
दमनी दामिनी दम्या छेदिनी तापिनी तपी ॥ ९७ ॥

बन्धिनी बाधिनी बन्ध्या बोधातीता बुधप्रिया ।
हरिणी हारिणी हन्त्री धरिणी धारिणी धरा ॥ ९८ ॥

विसाधिनी साधिनी च सन्ध्या सङ्गोपनी प्रिया ।
रेवती कालकर्णी च सिद्धिलक्ष्मीररुन्धती ॥ ९९ ॥

धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी ।
व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ १०० ॥

तवाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी ।
भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ १०१ ॥

निष्कला कलहा नीता कौलाकारा कलेबरा ।
विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ १०२ ॥

जितकामा कामृगया कोला कल्पाङ्गिनी कला ।
प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ १०३ ॥

दुरक्षरा परम्ब्रह्म महाताना महाहवा ।
वारुणी व्यरुणी वाणी वीणा वेणी विहङ्गमा ॥ १०४ ॥

मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः ।
अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ १०५ ॥

मनो बुद्धिरहङ्कारः क्षेत्रज्ञा क्षेत्रपालिका ।
चतुर्वेदा चतुर्भारा चतुरन्ता चरुप्रिया ॥ १०६ ॥

चर्विणी चोरिणी चारी चाङ्करी चर्मभेभैरवी ।
निर्लेपा निष्प्रपञ्चा च प्रशान्ता नित्यविग्रहा ॥ १०७ ॥

स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला ।
निष्कलङ्का निरालम्बा निर्द्वन्द्वा निष्परिग्रहा ॥ १०८ ॥

निर्गुणा निर्मला नित्या निरीहा निरघा नवा ।
निरिन्द्रिया निराभासा निर्मोहा नीतिनायिका ॥ १०९ ॥

निरिन्धना निष्कला च लीलाकारा निरामया ।
मुण्डा विरूपा विकृता पिङ्गलाक्षी गुणोत्तरा ॥ ११० ॥

पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा ।
परमात्मा परेशानी परा पारा परन्तपा ॥ १११ ॥

संसारसेतुः क्रूराक्षी मूर्च्छा मत्ता मनुप्रिया ।
विस्मया दुर्जया दक्षा तनुहन्त्री दयालया ॥ ११२ ॥

परब्रह्माऽऽनन्दरूपा सर्वसिद्धिविधायिनी । ॐ।
एवमुड्डामरतन्त्रान्मयोद्धृत्य प्रकाशितम् ॥ ११३ ॥

गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् ।
यदीच्छसि द्रुतं सिद्धिं ऐश्वर्यं चिरजीविताम् ॥ ११४ ॥

आरोग्यं नृपसम्मानं तदा नामानि कीर्तयेत् ।
नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ ११५ ॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
अश्चमेधसहस्रस्य वाजपेयशतस्य च ॥ ११६ ॥

पुण्डरीकायुतस्यापि फलं पाठात् प्रजायते ।
पठतः सर्वभावेन सर्वाः स्युः सिद्धयः करे ॥ ११७ ॥

जायते महदैश्वर्यं सर्वेषां दयितो भवेत् ।
धनसारायते वह्निरगाधोऽब्धिः कणायते ॥ ११८ ॥

सिद्धयश्च तृणायन्ते विषमप्यमृतायते ।
हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ॥ ११९ ॥

दासायन्ते महीपाला जगन्मित्रायतेऽखिलम् ।
तस्मान्नाम्नां सहस्रेण स्तुता सा जगदम्बिका ।
प्रयच्छत्यखिलान् कामान् देहान्ते परमां गतिम् ॥ १२० ॥

॥ इति उड्डामरतन्त्रान्तर्गतं श्रीआदिवाराहीसहस्रनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages -1000 Names of Sri Adivarahi:

1000 Names of Sri Adi Varahi – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalam – OdiaTeluguTamil