1000 Names Of Sri Bala 2 – Sahasranamavali Stotram In Sanskrit

॥ Bala 2 Sahasranamavali Sanskrit Lyrics ॥

॥ श्रीबालासहस्रनामावलिः २ ॥
ॐ ऐं ह्रीं श्रीं-आनन्दसिन्धवे नमः । आनन्दायै नमः ।
आनन्दमूर्तये नमः । विनोदिन्यै नमः । त्रिपुरायै सुन्दर्यै नमः ।
प्रेमपाथोनिधये नमः । अनुत्तमायै नमः । वामार्धगह्वरायै
नमः । भूत्यै नमः । विभूत्यै नमः । शङ्कर्यै नमः । शिवायै
नमः । श‍ृङ्गारमूर्तये नमः । वरदायै नमः । रसायै नमः ।
शुभगोचरायै नमः । परमानन्दलहर्यै नमः । रङ्गवत्यै
गतये नमः । रङ्गमालायै नमः ॥ २० ॥

अनङ्गकलायै नमः । केल्यै नमः । कैवल्यदायै नमः । कलायै
नमः । रसकल्पायै नमः । कल्पलतायै नमः । कुतूहलवत्यै
गतये नमः । विनोददिग्धायै नमः । सुस्निग्धायै नमः ।
मुग्धमूर्तये नमः । मनोरमायै नमः । बालार्ककोटि किरणायै नमः ।
चन्द्रकोटिसुशीतलायै नमः । स्रवत्पीयूषदिग्धाङ्ग्यै नमः ।
स्वर्गार्थपरिकल्पितायै नमः । कुरङ्गनयनायै नमः । कान्तायै
नमः । सुगतये नमः । सुखसन्तत्यै नमः१। राजराजेश्वर्यै नमः ।
४० – १इन्दिरायै । मधुरापाङ्गायै । मङ्गलायै । गीतरत्नदायै
– इत्यधिकम् ।

राज्ञ्यै नमः । महेन्द्रपरिवन्दितायै नमः । प्रपञ्चगतये नमः ।
ईशान्यै नमः । प्रपञ्चगतये उत्तमायै नमः । दुर्वाससे नमः ।
दुःसहायै नमः । शक्तये नमः । शिञ्जत्कनकनूपुरायै नमः ।
मेरुमन्दरवक्षोजायै नमः । सृणिपाशवरायुधायै नमः ।
शरकोदण्डसंसक्तपाणिद्वयविराजितायै नमः । चन्द्रबिम्बाननायै नमः ।
चारुमकुटायै नमः । उत्तंसचन्द्रिकायै नमः । सिन्दूरतिलकायै नमः ।
चारुधम्मिल्लायै नमः । अमलमालिकायै नमः । मन्दारदाममुदितायै नमः ।
रत्नमालाविभूषितायै नमः ६० ।

सुवर्णाभरणप्रीतायै नमः । मुक्तादाममनोरमायै नमः ।
ताम्बूलपूर्णवदनायै नमः । मदनानन्दमानसायै नमः ।
सुखाराध्यायै नमः । तपस्सारायै नमः । कृपापारायै नमः ।
विधीश्वर्यै नमः । वक्षःस्थललसद्रत्नप्रभायै नमः ।
मधुरसोन्मदायै नमः । बिन्दुनादात्मकोच्चाररहितायै नमः ।
तुर्यरूपिण्यै नमः । कमनीयाकृतये नमः । धन्यायै नमः ।
शाङ्कर्यै नमः । प्रीतिञ्जर्यै नमः । प्रपञ्चायै नमः ।
पञ्चम्यै नमः । पूर्णायै नमः । पूर्णपीठनिवासिन्यै नमः ॥ ८० ॥

राज्यलक्ष्म्यै नमः । श्रीलक्ष्म्यै नमः । महालक्ष्म्यै नमः ।
सुराजिकायै नमः । सन्तोषसीमायै नमः । सम्पत्तये नमः ।
शातकौम्भ्यै नमः१। द्युतये नमः । var – १शातकुम्भप्रियायै ।
कृत्यै परिपूर्णायै नमः । जगद्धार्त्यै नमः । विधात्र्यै नमः ।
बलवर्धिन्यै नमः । सार्वभौमनृपश्रिये नमः । साम्राज्यगतये
नमः । अम्बिकायै नमः । सरोजाक्ष्यै नमः । दीर्घदृष्टये
नमः । साचीक्षणविचक्षणायै नमः । रङ्गस्रवन्त्यै नमः ।
रसिकायै नमः ॥ १०० ॥

प्रधानायै नमः । रसरूपिण्यै नमः । रससिन्धवे नमः । सुगार्त्यै नमः ।
धूसर्यै नमः । मैथुनोन्मुखायै नमः । निरन्तरगुणासक्तायै नमः ।
निधुवनात्मिकायै शक्तये नमः । कामाक्ष्यै नमः । कमनीयायै नमः ।
कामेश्यै नमः । भगमङ्गलायै नमः । सुभगायै नमः । भोगिन्यै नमः ।
भोग्यायै नमः । भाग्यदायै नमः । सुभगायै नमः । भगायै नमः ।
भगलिङ्गायै नमः । आनन्दकलायै नमः । १२० ।

भगमध्यनिवासिन्यै नमः । भगरूपायै नमः । भगमय्यै नमः ।
भगयन्त्रायै नमः । भगोत्तमायै नमः । योनिमुद्रायै नमः ।
कामकलायै नमः । कुलामृतपरायणायै नमः । कुलकुण्डालयायै
नमः । सूक्ष्मायै नमः । जीवात्मने नमः । लिङ्गरूपिण्यै नमः ।
मूलक्रियायै नमः । मूलरूपायै नमः । मूलाकृतिस्वरूपिण्यै नमः
सोत्सुकायै नमः । कमलानन्दायै नमः । चिद्भावायै नमः ।
आत्मगतये नमः । शिवायै नमः । १४० ।

श्वेतायै नमः । अरुणायै नमः । बिन्दुरूपायै नमः । वेदयोनये
नमः । ध्वनिक्षणायै नमः । घण्टाकोटिरवारावायै नमः ।
रविविम्बोत्थितायै नमः । अद्भुतायै नमः । नादान्तलीनायै नमः ।
सम्पूर्णायै नमः । पूर्णस्थायै नमः । बहुरूपिकायै नमः ।
भृङ्गारावायै नमः । वंशगतये नमः । वादित्रायै नमः ।
मुरजध्वनये नमः । वर्णमालायै नमः । सिद्धिकलायै नमः ।
षट् चक्रक्रमवासिन्यै नमः । मूलकेलीरतायै नमः । १६० ।

स्वाधिष्ठानायै नमः । तुर्यनिवासिन्यै नमः । मणिपुरस्थितये नमः ।
स्निग्धायै नमः । कूर्मचक्रपरायणायै नमः । अनाहतगतये नमः ।
दीपशिखायै नमः । मणिमयाकृतये नमः । विशुद्धायै नमः ।
शब्दसंशुद्धायै नमः । जीवबोधस्थल्यै नमः । रवायै नमः ।
आज्ञाचक्राब्जसंस्थायै नमः । स्फुरन्त्यै नमः । निपुणायै नमः ।
त्रिवृते नमः । चन्द्रिकायै नमः । चन्द्रकोटि श्रिये नमः । सूर्यकोटि
प्रभामय्यै नमः । पद्मरागारुणच्छायायै नमः । १८० ।

नित्यायै नमः । आह्लादमय्यै नमः । प्रभायै नमः । पानश्रिये नमः ।
प्रियामात्यायै नमः । निश्चलायै नमः । अमृतनन्दिन्यै नमः ।
कान्ताङ्गसङ्गमुदितायै नमः । सुधामाधुर्यसम्भृतायै नमः ।
महामञ्चस्थितायै नमः । अलिप्तायै नमः । तृप्तायै नमः ।
दृप्तायै नमः । सुसम्भृतये नमः । स्रवत्पीयूषसंसिक्तायै नमः ।
रक्तार्णवविवर्धिन्यै नमः । सुरक्तायै नमः । प्रियसंसिक्तायै नमः ।
शश्वत्कुण्डालयायै नमः । अभयायै नमः । २०० ।

श्रेयः श्रुतये नमः । प्रत्येकानवकेशिफलावल्यै नमः ।
प्रीतायै नमः । शिवायै नमः । शिवप्रियायै नमः । शाङ्कर्यै
नमः । शाम्भव्यै नमः । विभायै नमः । स्वयम्भुवे नमः ।
स्वप्रियायै नमः । स्वीयायै नमः । स्वकीयायै नमः । जनमातृकायै
नमः । स्वारामायै नमः । स्वाश्रयायै नमः । साध्व्यै नमः ।
सुधाधाराधिकाधिकायै नमः । मङ्गलायै नमः । उज्जयिन्यै नमः ।
मान्यायै नमः । २२० ।

सर्वमङ्गलसङ्गिःन्यै नमः । भद्रायै नमः । भद्रावल्यै नमः ।
कन्यायै नमः । कलितार्धेन्दुबिम्बभाजे नमः । कल्याणलतिकायै
नमः । काम्यायै नमः । कुकर्मणे नमः । कुमतये नमः । मनवे
नमः । कुरङ्गाक्ष्यै नमः । क्षीबनेत्रायै नमः । क्षारायै
नमः । रसमदोन्मदायै नमः । वारुणीपानमुदितायै नमः ।
मदिरारचिताश्रयायै नमः । कादम्बरीपानरुचये नमः । विपाशायै
नमः । पाशभीतिनुदे नमः । मुदितायै नमः । २४० ।

मुदितापाङ्गायै नमः । दरदोलितदीर्घदृशे नमः ।
दैत्यकुलानलशिखायै नमः । मनोरथसुधाद्युतये नमः ।
सुवासिन्यै नमः । पीनगार्त्यै नमः । पीनश्रोणिपयोधरायै नमः ।
सुचारुकबर्यै नमः । दन्तदीधितिदीप्रमौक्तिकायै नमः ।
बिम्बाधरायै नमः । द्युतिमुखायै नमः । प्रवालोत्तमदीधितये
नमः । तिलप्रसूननासाग्रायै नमः । हेमकक्कोलभालकायै नमः ।
निष्कलङ्केन्दुवदनायै नमः । बालेन्दुमुकुटोज्ज्वलायै नमः ।
नृत्यत्खञ्जननेत्रश्रिये नमः । विस्फुरत्कर्णशष्कुल्यै नमः ।
बालचन्द्रातपत्रार्धायै नमः । मणिसूर्यकिरीटिन्यै नमः१। २६०
१केशौघचम्पकासेनायै । मालतीदाममण्डितायै – इत्यधिकम् ।

See Also  108 Names Of Mrityunjaya 4 – Ashtottara Shatanamavali 4 In Gujarati

हेममाणिक्यताटङ्कायै नमः । मणिकाञ्चनकुण्डलायै नमः ।
सुचारुचिबुकायै नमः । कम्बुकण्ठ्यै नमः । मणिमनोरमायै नमः ।
गङ्गातरङ्गहारोर्मये नमः । मत्तकोकिलनिःस्वनायै नमः ।
मृणालविलसद्बाहवे नमः । पाशाङ्कुशधनुर्धरायै नमः ।
केयूरकटकाच्छन्नायै नमः । नानारत्नमनोरमायै नमः ।
ताम्रपङ्कजपाणिश्रिये नमः । नखरत्नप्रभावत्यै नमः ।
अङ्गुलीयमणिश्रेणिचञ्चदङ्गुलिसन्ततये नमः ।
मन्दरद्वन्द्वसुकुचायै नमः । रोमराजीभुजकायै नमः ।
गम्भीरनाभये नमः । त्रिवलीवलयायै नमः । सुमध्यमायै नमः ।
रणत्काञ्चीगुणोन्नद्धायै नमः । २८० ।

पट्टांशुकसुनीविकायै नमः । मेरुगुण्डीनितम्बाढ्यायै
नमः । गजगण्डोरुयुग्मयुजे नमः ।
सुजानुमन्दरासक्तलसज्जङ्घाद्वयान्वितायै नमः ।
गूढगुल्फायै नमः । मञ्जुशिञ्जन्मणिनूपुरमण्डितायै नमः१।
१पदद्वन्द्नारुणाम्भोजायै । नखचन्द्रायै । रविप्रभायै ।
सुसोमप्रदायै । राजहंसायै । मत्तेभमन्दगायै – इत्यधिकम् ।
योगिध्येयपदद्वन्द्वायै नमः । सुधामायै नमः । अमृतसारिण्यै
नमः । लावण्यसिन्धवे नमः । सिन्दूरतिलकायै नमः । कुटिलालकायै
नमः । साधुसिद्धायै नमः । सुबुद्धायै नमः । बुधायै नमः ।
वृन्दारकोदयायै नमः । बालार्ककिरणश्रेणीशोणायै नमः ।
श्रीप्रेमकामुदुघे नमः । रसगम्भीरसरस्यै नमः ।
पद्मिन्यै नमः । ३०० ।

रससारसायै नमः । प्रसन्नायै नमः । आसन्नवरदायै नमः ।
शारदायै नमः । सुभाग्यदायै नमः । नटराजप्रियायै नमः ।
विश्वनाट्यायै नमः । नर्तकनर्तक्यै नमः । विचित्रयन्त्रायै नमः ।
चित्तन्त्रायै नमः । विद्यावल्ल्यै नमः । शुभायै गत्यै नमः ।
कूटारकुटायै नमः । कूटस्थायै नमः । पञ्चकूटायै नमः ।
पञ्चम्यै नमः । चतुष्कूटायै नमः । त्रिकूटाद्यायै नमः ।
षट्कूटायै नमः । वेदपूजितायै नमः । ३२० ।

कूटषोडशसम्पन्नायै नमः । तुरीयायै नमः । परमायै कलायै नमः ।
षोडश्यै नमः । मन्त्रयन्त्राणामीश्वर्यै नमः । मेरुमण्डलायै नमः ।
षोडशार्णयै नमः । त्रिवर्णायै नमः । बिन्दुनादस्वरूपिण्यै नमः ।
वर्णातीतायै नमः । वर्णमात्रे नमः । शब्दब्रह्मणे नमः ।
महासुखायै नमः । चैतन्यवल्ल्यै नमः । कूटात्मने नमः ।
कामेश्यै नमः । स्वप्नदृश्यगायै नमः । स्वप्नावत्यै नमः ।
बोधकर्यै नमः । जागृतये नमः । ३४० ।

जागराश्रयायै नमः । स्वप्नाश्रयायै नमः । सुषुप्त्यै नमः ।
तन्द्रामुक्तायै नमः । माधव्यै नमः । लोपामुद्रायै नमः ।
कामराज्ञ्यै नमः । मानव्यै नमः । वित्तपार्चितायै नमः ।
शाकम्भर्यै नमः । नन्दिविद्यायै नमः । भस्वद्विद्योतमालिन्यै
नमः । माहेन्द्रयै नमः । स्वर्गसम्पत्तये नमः । दुर्वासःसेवितायै
नमः । श्रुत्यै नमः । साधकेन्द्रगतये नमः । साध्व्यै नमः ।
सुलभायै नमः । सिद्धिकन्दरायै नमः । ३६० ।

पुरत्रयेश्यै नमः । पुरजिदर्चितायै नमः । पुरदेवतायै नमः ।
पुष्ट्यै नमः । विघ्नहर्यै नमः । भूत्यै नमः । विगुणायै नमः ।
पूज्यकामदुहे नमः । हिरण्यमात्रे नमः । गणपायै नमः । गुहमात्रे नमः ।
नितम्बिन्यै नमः । सर्वसीमन्तिन्यै नमः । मोक्षायै नमः ।
दीक्षायै नमः । दीक्षितमातृकायै नमः । साधकाम्बायै नमः ।
सिद्धमात्रे नमः । साधकेन्द्रायै नमः । मनोरमायै नमः । ३८० ।

यौवनोन्मादिन्यै नमः । तुङ्गायै नमः । सुश्रोण्यै
नमः । मदमन्थरायै नमः । पद्मरक्तोत्पलवत्यै
नमः । रक्तमाल्यानुलेपनायै नमः । रक्तमालारुचये
नमः । शिखाशिखण्डिन्यै नमः । अतिसुन्दर्यै नमः ।
शिखण्डिनृत्तसन्तुष्टायै नमः । सौरभेय्यै नमः ।
वसुन्धरायै नमः । सुरभ्यै नमः । कामदायै नमः । काम्यायै
नमः । कमनीयार्थकामदायै नमः । नन्दिन्यै नमः । लक्षणवत्यै
नमः । वसिष्ठालयदेवतायै नमः । गोलोकदेव्यै नमः । ४०० ।

लोकश्रियै नमः । गोलोकपरिपालिकायै नमः । हविर्धान्यै नमः ।
देवमात्रे नमः । वृन्दारकवरानुयुजे नमः । रुद्रपत्न्यै नमः ।
भद्रमात्रे नमः । सुधाधारायै नमः । अम्बुविक्षतये नमः ।
दक्षिणायै नमः । यज्ञसम्मूर्तये नमः । सुबालायै नमः ।
धीरनन्दिन्यै नमः । क्षीरपूर्णायै नमः । अर्णवगतये नमः ।
सुधायोनये नमः । सुलोचनायै नमः । रामानुगायै नमः ।
सुसेव्यायै नमः । सुगन्धालयवासगायै नमः । ४२० ।

सुचारित्रायै नमः । सुत्रिपुरायै नमः । सुस्तन्यै नमः ।
स्तनवत्सलायै नमः । रजस्वलायै नमः । रजोयुक्तायै नमः ।
रञ्जिकायै नमः । रङ्गमालिकायै नमः । रक्तप्रियायै नमः ।
सुरक्तायै नमः । रतिरङ्गस्वरूपिण्यै नमः । रजःशुक्राम्बिकायै नमः ।
निष्ठायै नमः । रतिनिष्ठायै नमः । रतिस्पृहायै नमः ।
हावभावायै नमः । कामकेलिसर्वस्वायै नमः । सुरजीविकायै नमः ।
स्वयम्भूकुसुमानन्दायै नमः । स्वयम्भूकुसुमप्रियायै नमः । ४४० ।

स्वयम्भूप्रीतिसन्तुष्टायै नमः । स्वयम्भूनिन्दकान्तकृते नमः ।
स्वयम्भूस्थायै नमः । शक्तिपुट्यै नमः । रतिसर्वस्वपीठिकायै नमः ।
अत्यन्तसभिकायै नमः । दूत्यै नमः । विदग्धायै नमः ।
प्रीतिपूजितायै नमः । कुल्लिकायै नमः । यन्त्रनिलयायै नमः ।
योगपीठाधिवासिन्यै नमः । सुलक्षणायै नमः । रसरूपायै नमः ।
सर्वलक्षणललक्षितायै नमः । नानालङ्कारसुभगायै नमः ।
पञ्चबाणसमर्चितायै नमः । ऊर्ध्वत्रिकोणनिलयायै नमः । बालायै नमः ।
कामेश्वर्यै नमः । ४६० ।

गणाध्यक्षायै नमः । कुलाध्यक्षायै नमः । लक्ष्म्यै नमः ।
सरस्वत्यै नमः । वसन्तसमयप्रीतायै नमः । प्रीत्यै नमः ।
कुचभरानतायै नमः । कलाधरमुखायै नमः । अमूर्धायै
नमः । पादवृद्धये नमः । कलावत्यै नमः । पुष्पप्रियायै
नमः । धृत्यै नमः । रतिकण्ठ्यै नमः । मनोरमायै नमः ।
मदनोन्मादिन्यै नमः । मोहिन्यै नमः । पार्वण्यै कलायै नमः ।
शोषिण्यै नमः । वशिन्यै नमः । ४८० ।

राजिन्यै नमः । अत्यन्तसुभगायै नमः । भगायै नमः ।
पूषायै(ष्णे) नमः । वशायै नमः । सुमनायै (नसे) नमः ।
रत्यै नमः । प्रीत्यै नमः । धृत्यै नमः । ऋद्ध्यै नमः ।
सौम्यायै नमः । मरीच्यंशुमालायै नमः । प्रत्यङ्गिरायै नमः ।
शशिन्यै नमः । सुच्छायायै नमः । सम्पूर्णमण्डलोदयायै नमः ।
तुष्टायै नमः । अमृतपूर्णायै नमः । भगयन्त्रनिवासिन्यै नमः ।
लिङ्गयन्त्रालयायै नमः । ५०० ।

शम्भुरूपायै नमः । संयोगयोगिन्यै नमः । द्राविण्यै नमः ।
बीजरूपायै नमः । अक्षुब्धायै नमः । साधकप्रियायै नमः ।
राजबीजमय्यै नमः । राज्यसुखदायै नमः । वाञ्छितप्रदायै नमः ।
रजस्संवीर्यशक्तये नमः । शुक्रविदे नमः । शिवरूपिण्यै नमः ।
सर्वसारायै नमः । सारमयायै नमः । शिवशक्तिमय्यै नमः ।
प्रभायै नमः । संयोगानन्दनिलयायै नमः । संयोगप्रीतिमातृकायै
नमः । संयोगकुसुमानन्दायै नमः । संयोगायै नमः । ५२० ।

See Also  108 Names Of Sri Dhanvantari – Ashtottara Shatanamavali In Tamil

योगवर्धिन्यै नमः । संयोगसुखदावस्थायै नमः ।
चिदानन्दैकसेवितायै नमः । अर्घ्यपूजकसम्पत्तये नमः ।
अर्घ्यद्रव्यस्वरूपिण्यै नमः । सामरस्यायै नमः । परायै नमः ।
प्रीतायै नमः । प्रियसङ्गमरूपिण्यै नमः । ज्ञानदूत्यै नमः ।
ज्ञानगम्यायै नमः । ज्ञानयोनये नमः । शिवालयायै नमः ।
चित्कलायै नमः । ज्ञानसकलायै नमः । सकुलायै नमः ।
सकुलात्मिकायै नमः । कलाचतुष्टय्यै नमः । पद्मिन्यै नमः ।
अतिसूक्ष्मायै नमः । ५४० ।

परात्मिकायै नमः । हंसकेलस्थल्यै नमः । छायायै नमः ।
हंसद्वयविकासिन्यै नमः । विरागतायै नमः । मोक्षकलायै नमः ।
परमात्मकलावत्यै नमः । विद्याकलायै नमः । अन्तरात्मस्थायै
नमः । चतुष्टयकलावत्यै नमः । विद्यासन्तोषिण्यै नमः ।
तृप्तये नमः । परब्रह्मप्रकाशिकायै नमः । परमात्मपरायै
नमः । वस्तुलीन शक्तिचतुष्टय्यै नमः । शान्तये नमः ।
बोधकलायै नमः । अवाप्तये नमः । परज्ञानात्मिकायै कलायै
नमः । पश्यन्त्यै नमः । ५६० ।

परमात्मस्थायै नमः । अन्तरात्मकलाकुलायै नमः । मध्यमायै
नमः । वैखर्यै नमः । आतेमकलानन्दायै नमः । कलावतेयै
नमः । तारिण्यै नमः । तरण्यै नमः । तारायै नमः ।
शिवलिङ्गालयायै नमः । आत्मविदे नमः । परस्परशुभाचारायै
नमः । ब्रह्मानन्दविनोदिन्यै नमः । रसालसायै नमः । दूतरासायै
नमः । सार्थायै नमः । सार्थप्रियायै नमः । उमायै नमः ।
जात्यादिरहितायै नमः । योगियोगिन्यै नमः । ५८० ।

आनन्दवर्धिन्यै नमः१। वीरभावप्रदायै नमः । दिव्यायै नमः ।
१कान्तायै । शान्तायै । दान्तगत्यै । वेदाद्युद्दामपद्धत्यै
वीरसुवे नमः । वीरभावदायै नमः । पशुत्वाभिवीरगतये नमः ।
इत्यधिकम् ।
वीरसङ्गमहोदयायै नमः । मूर्धाभिषिक्तायै नमः ।
राजश्रिये नमः । क्षत्रियायै नमः । उत्तममातृकायै नमः ।
शस्त्रास्त्रकुशलायै नमः । शोभायै नमः । रसस्थायै नमः ।
युद्धजीविकायै नमः । विजयायै नमः । योगिन्यै नमः । यात्रायै
नमः । परसैन्यविमर्दिन्यै नमः । पूर्णायै नमः । ६०० ।

वित्तैषिण्यै नमः । वित्तायै नमः । वित्तसञ्चयशालिन्यै नमः ।
भाण्डागारस्थितायै नमः । रत्नायै नमः । रत्नश्रेण्यधिवासिन्यै
नमः । महिष्यै नमः । राजभोग्यायै नमः । गणिकायै नमः ।
गणभोगभृते नमः । करिण्यै नमः । बडवायै नमः । योगयायै
नमः । मल्लसेनायै नमः । पदातिगायै नमः । सैन्यश्रेण्यै नमः ।
शौर्यरतायै नमः । पताकायै नमः । ध्वजवासिन्यै नमः ।
सुच्छत्रायै नमः । ६२० ।

अम्बिकायै नमः । अम्बायै नमः । प्रजापालनसद्गतये नमः ।
सुरभ्यै नमः । पूजकाचारायै नमः । राजकार्यपरायणायै नमः ।
ब्रह्मक्षत्रमय्यै नमः । सोमसूर्यान्तर्यामिन्यै नमः । स्थित्यै
नमः । पौरोहित्यप्रियायै नमः । साध्व्यै नमः । ब्रह्माण्यै
नमः । यज्ञसन्तत्यै नमः । सोमपानरतायै नमः । प्रीतायै
नमः । जनाढ्यायै नमः । तपनायै नमः । क्षमायै नमः ।
प्रतिग्रहपरायै नमः । दार्त्यै नमः । ६४० ।

सृष्टायै नमः । जात्यै नमः । सताङ्गतये नमः । गायर्त्यै नमः ।
वेदलभ्यायै नमः । दीक्षायै नमः । सन्ध्यापरायणायै नमः ।
रत्नसद्दीधितये नमः । विश्ववासनायै नमः । विश्वजीविकायै
नमः । कृषिवाणीज्यभूत्यै नमः । वृद्धये नमः । धिये नमः ।
कुसीदिकायै नमः । कुलाधारायै नमः । सुप्रसारायै नमः ।
मनोन्मन्यै नमः । परायणायै नमः । शूद्रायै नमः । विप्रगतये । ६६० ।

कर्मकर्यै नमः । कौतुकपूजितायै नमः । नानाविचारचतुरायै
नमः । बालायै नमः । प्रोढायै नमः । कलामय्यै नमः ।
सुकर्णधारायै नमः । नावे नमः । पारायै नमः । सर्वाशायै
नमः । दुर्गमोचन्यै नमः । दुर्गायै नमः । विन्ध्यवनस्थायै
नमः । कन्दर्पनयपूरण्यै नमः । भूभारशमन्यै नमः ।
कृष्णायै नमः । रक्षाराध्यायै नमः । रसोल्लसायै नमः ।
त्रिविधोत्पातशमन्यै नमः । समग्रसुखशेवधये नमः । ६८० ।

पञ्चावयववाक्यश्रिये नमः । प्रपञ्चोद्यानचन्द्रिकायै नमः ।
सिद्धसन्दोहसुखितायै नमः । योगिनीवृन्दवन्दितायै नमः ।
नित्याषोडशरूपायै नमः । कामेश्यै नमः । भगमालिन्यै नमः ।
नित्यक्लिन्नायै नमः । भी(भे)रुण्डायै नमः । वह्निमण्डलवासिन्यै
नमः । महाविद्येश्वरीनित्यायै नमः । शिवदूतीति विश्रुतायै नमः ।
त्वरिताप्रथितायै नमः । ख्यातायै नमः । विख्यातायै कुलसुन्दर्यै
नमः । नित्यायै नमः । नीलपताकायै नमः । विजयायै नमः ।
सर्वमङ्गलायै नमः । ज्वालामालायै नमः । ७०० ।

विचित्रायै नमः । महात्रिपुरसुन्दर्यै नमः । गुरुवृन्दायै
नमः । पुरगुरवे नमः । प्रकाशानन्दनाथिन्यै नमः ।
शिवानन्दानाथरूपायै नमः । शक्त्यानन्दस्वरूपिण्यै नमः ।
देव्यानन्दानाथमय्यै नमः । कौलेशानन्दनाथिन्यै नमः ।
दिव्यौघगुरुरूपायै नमः । समयानन्दनाथिन्यै नमः ।
शुक्लदेव्यानन्दनाथायै नमः । कुलेशानन्दनाथिन्यै नमः१।
क्लिन्नाङ्गानन्दरूपायै नमः । १कामेश्वर्यानन्दनाथमय्यै ।
श्रीगुरुरूपिण्यै – इत्यधिकम् । समयानन्दनाथिन्यै नमः ।
वेदानन्दनाथमय्यै नमः । सहजानन्दनाथिन्यै नमः ।
सिद्धौघगुरुरूपायै नमः । अपरागुरुरूपिण्यै नमः ।
गगनानन्दनाथायै नमः । ७२० ।

विश्वानन्दस्वनाथिन्यै नमः । विमलानन्दनाथायै नमः ।
मदनानन्दनाथिन्यै नमः । भुवनाद्यायै नमः । लीलाद्यायै नमः ।
नन्दनानन्दनाथिन्यै नमः । स्वात्मानन्दानन्दरूपायै नमः ।
प्रियाद्यानन्दनाथिन्यै नमः । मानवौघगुरुश्रेष्ठायै नमः ।
परमेष्ठिगुरुप्रभायै नमः । परगुह्यायै नमः । गुरुशक्त्यै
नमः । स्वगुरुकीर्तनप्रियायै नमः । त्रैलोक्यमोहनख्यातायै
नमः । सर्वाशापरिपूरकायै नमः । सर्वसङ्क्षोभिण्यै नमः ।
पूर्वाम्नायप्रथितवैभवायै नमः । शिवायै शक्त्यै नमः ।
शिवशक्त्यै नमः । शिवचक्रत्रयालयायै नमः । ७४० ।

सर्वसौभाग्यदाख्यायै नमः । सर्वार्थसाधिकाह्वयायै नमः ।
सर्वरक्षाकराख्यायै नमः । दक्षिणाम्नायदेवतायै नमः ।
मध्यार्कचक्रनिलयायै नमः । कौबेराम्नाय देवतायै नमः ।
कुबेरपूज्यायै नमः । कुलजायै नमः । कुलाम्नायप्रवर्तिन्यै
नमः । बिन्दुचक्रकृतावासायै नमः । मध्यसिंहासनेश्वर्यै
नमः । श्रीविद्यायै नमः । महालक्ष्म्यै नमः । लक्ष्म्यै
नमः । शक्तित्रयात्मिकायै नमः । सर्वसाम्राज्यलक्ष्म्यै नमः ।
पञ्चलक्ष्मीतिविश्रुतायै नमः । श्रीविद्यायै नमः । ७६० ।

See Also  1000 Names Of Sri Radhika – Sahasranama Stotram In Gujarati

परज्योतिषे नमः । परनिष्कलशाम्भव्यै नमः । मातृकायै
नमः । पञ्चकोश्यै नमः । श्रीविद्यायै नमः । त्वरितायै नमः ।
पारिजातेश्वर्यै नमः । त्रिकूटायै नमः । पञ्चबाणगायै नमः ।
पञ्चकल्पलतायै नमः । पञ्चविद्यायै नमः । अमृतपीठिकायै
नमः । सुधासुवे नमः । रमणायै नमः । ईशानायै नमः ।
अन्नपूर्णायै नमः । कामदुहे नमः । श्रीविद्यायै नमः ।
सिद्धलक्ष्म्यै नमः । मातङ्ग्यै नमः । ७८० ।

भुवनेश्वर्यै नमः । वाराह्यौ नमः । पञ्चरत्नानामीश्वर्यै
नमः । मातृवर्णगायै नमः । पराज्योतिषे नमः । कोशरूपायै
नमः । ऐन्दवीकलया युतायै नमः । परितः स्वामिन्यै नमः ।
शक्तिदर्शनायै नमः । रविबिन्दुयुजे नमः । ब्रह्मदर्शनरूपायै
नमः । शिवदर्शनरूपिण्यै नमः । विष्णुदर्शनरूपायै नमः ।
सृष्टिचक्रनिवासिन्यै नमः । सौरदर्शनरूपायै नमः ।
स्थितिचक्रकृतालयायै नमः । बौद्धदर्शनरूपायै नमः ।
महात्रिपुरसुन्दर्यै नमः । तत्त्वमुद्रास्वरूपायै नमः । प्रसन्नायै
नमः । ८०० ।

ज्ञानमुद्रिकायै नमः । सर्वोपचारसन्तुष्टायै नमः । हृन्मय्यै
नमः । शीर्षदेवतायै नमः । शिखास्थितायै नमः । ब्रह्ममय्यै
नमः । नेत्रत्रयविलासिन्यै नमः । अस्त्रस्थायै नमः । चतुरस्रायै
नमः । द्वारकायै नमः । द्वारवासिन्यै नमः । अणिमायै नमः ।
पश्चिमस्थायै नमः । लघिमायै नमः । उत्तरदेवतायै
नमः । पूर्वस्थायै नमः । महिमायै नमः । ईशित्वायै नमः ।
दक्षिणद्वारदेवतायै नमः । वशित्वायै नमः । ८२० ।

वायुकोणस्थायै नमः । प्राकाम्यायै नमः । ईशानदेवतायै नमः ।
अग्निकोणस्थितायै नमः । भुक्तये नमः । इच्छायै नमः ।
नैरृतवासिन्यै नमः । प्राप्तिसिद्धये नमः । अवस्थायै नमः ।
प्राकाम्यार्धविलासिन्यै नमः । ब्राह्म्यै नमः । माहेश्वर्यै नमः ।
कौमार्यै नमः । वैष्णव्यै नमः । वाराह्यै नमः । ऐन्द्र्यै नमः ।
चामुण्डायै नमः । महालक्ष्म्यै नमः । दिशाङ्गतये नमः ।
क्षोभिण्यै नमः । ८४० ।

द्राविणीमुद्रायै नमः । आकर्षायै नमः । उन्मादनकारिण्यै
नमः । महाङ्कुशायै नमः । खेचर्यै नमः । बीजाख्यायै
नमः । योनिमुद्रिकायै नमः । सर्वाशापूरचक्रस्थायै नमः ।
कार्यसिद्धिकर्यै नमः । कामाकर्षणिकाशक्त्यै नमः ।
बुद्ध्याकर्षणरूपिण्यै नमः । अहङ्काराकर्षिण्यै नमः ।
शब्दाकर्षणरूपिण्यै नमः । स्पर्शाकर्षणरूपायै नमः ।
रूपाकर्षणरूपिण्यै नमः । रसाकर्षणरूपायै नमः ।
गन्धाकर्षणरूपिण्यै नमः । चित्ताकर्षणरूपायै नमः ।
धैर्याकर्षणरूपिण्यै नमः । स्मृत्याकर्षणरूपायै नमः । ८६० ।

बीजाकर्षणरूपिण्यै नमः । अमृताकर्षिण्यै नमः ।
नामाकर्षणरूपिण्यै नमः । शरीराकर्षिणीदेव्यै नमः ।
आत्माकर्षणरूपिण्यै नमः । षोडशस्वररूपायै नमः ।
स्रवत्पीयूषमन्दिरायै नमः । त्रिपुरेश्यै नमः । सिद्धरूपायै
नमः । कलादलनिवासिन्यै नमः । सर्वसङ्क्षोभचक्रेश्यै
नमः । शक्तये गुप्ततराभिधायै नमः । अनङ्गकुसुमाशक्तये
नमः । अनङ्गकटिमेखलायै नमः । अनङ्गमदनायै नमः ।
अनङ्गमदनातुररूपिण्यै नमः । अनङ्गरेखायै नमः ।
अनङ्गवेगायै नमः । अनङ्गाङ्कुशाभिधायै नमः । अनङ्गमालिन्यै
शक्तये नमः । ८८० ।

अष्ट वर्गदिगन्वितायै नमः । वसुपत्रकृतावासायै नमः ।
श्रीमत्त्रिपुरसुन्दर्यै नमः । सर्वसाम्राज्यसुखदायै नमः ।
सर्वसौभाग्यदेश्वर्यै नमः । संप्रदायेश्वर्यै नमः ।
सर्वसङ्क्षोभणकर्यै नमः । सर्वविद्राविण्यै नमः ।
सर्वाकर्षणाटोप कारिण्यै नमः । सर्वाह्लादनशक्तये नमः ।
सर्वजृम्भणकारिण्यै नमः । सर्वस्तम्भनशक्तये नमः ।
सर्वसम्मोहिन्यै नमः । सर्ववश्यकर्यै शक्त्यै नमः ।
सर्वसर्वानुरञ्जन्यै नमः । सर्वोन्मादनशक्तये नमः ।
सर्वार्थसिद्धिकारिण्यै नमः । सर्वसम्पत्तिदायै शक्तये नमः ।
सर्वमन्त्रमय्यै नमः । सर्वद्वन्द्वक्षयकर्यै नमः । ९०० ।

त्रिपुरवासिन्यै सिद्ध्यै नमः । सर्वार्थसाधकेश्यै नमः ।
सर्वकायार्थसिद्धिदायै नमः । चतुर्दशारचक्रेश्यै नमः ।
कलायोगसमन्वितायै नमः । सर्वसिद्धिप्रदायै देव्यै नमः ।
सर्वसम्पत्प्रदायै नमः । सर्वप्रियङ्कर्यै शक्तये नमः ।
सर्वमङ्गलकारिण्यै नमः । सर्वकामप्रपूर्णायै नमः ।
सर्वदुःखप्रमोचिन्यै नमः । सर्वमृत्युप्रशमन्यै नमः ।
सर्वविघ्नविनाशिन्यै नमः । सर्वाङ्गसुन्दर्यै देव्यै नमः ।
सर्वसौभाग्यदायिन्यै नमः । त्रिपुरेश्यै नमः । सर्वसिद्धिप्रदायै
नमः । दशकोणगायै नमः । सर्वरक्षाकरेश्यै नमः । निगर्भायै
योगिन्यै नमः । ९२० ।

सर्वज्ञायै नमः । सर्वशक्तये नमः । सर्वैश्वर्यप्रदायै नमः ।
सर्वज्ञानमय्यै देव्यै नमः । सर्वव्याधिविनाशिन्यै नमः ।
सर्वाधारस्वरूपायै नमः । सर्वपापहरायै नमः । सर्वानन्दमय्यै
देव्यै नमः । सर्वरक्षास्वरूपिण्यै नमः । महिमाशक्तिदेव्यै
नमः । देव्यै सर्वसमृद्धिदायै नमः । अन्तर्दशारचक्रेश्यै
नमः । देव्यै त्रिपुरमालिन्यै नमः । सर्वरोगहरेश्यै नमः ।
रहस्यायै योगिन्यै नमः । वाग्देव्यै नमः । वशिन्यै नमः ।
देव्यै कामेश्वर्यै नमः । मोदिन्यै नमः । विमलायै नमः । ९४० ।

अरुणायै नमः । जयिन्यै नमः । सर्वेश्वर्यै नमः । कौलिन्यै
नमः । अष्टारसर्वसिद्धिदायै नमः । सर्वकामप्रदेश्यै नमः ।
परापररहस्यविदे नमः । त्रिकोणचतुरश्रस्थायै नमः ।
सर्वैश्वर्यायै नमः । आयुधात्मिकायै नमः । कामेश्वरीबाणरूपायै
नमः । कामेशीचापरूपिण्यै नमः । कामेशीपाशरूपायै नमः ।
कामेश्यङ्कुशरूपिण्यै नमः । कामेश्वर्यै नमः । इन्द्रशक्तये
नमः । अग्निचक्रकृतालयायै नमः । कामगिर्यधिदेव्यै नमः ।
त्रिकोणस्थायै नमः । अग्रकोणगायै नमः । ९६० ।

दक्षकोणेश्वर्यै नमः । विष्णुशक्तये नमः । जालन्धराश्रयायै
नमः । सूर्यचक्रालयायै नमः । रुद्रशक्तये नमः ।
वामाङ्गकोणगायै नमः । सोमचक्रायै नमः । ब्रह्मशक्तये नमः ।
पूर्णगिर्यनुरागिण्यै नमः । श्रीमत्त्रिकोणभुवनायै नमः ।
त्रिपुरात्मने नमः । महेश्वर्यै नमः । सर्वानन्दमयेश्यै नमः ।
बिन्दुगायै नमः । अतिरहस्यभृते नमः । परब्रह्मस्वरूपायै
नमः । महात्रिपुरसुन्दर्यै नमः । सर्वचक्रान्तरस्थायै नमः ।
समस्तचक्रनायिकायै नमः । सर्वचक्रेश्वर्यै नमः । ९८० ।

सर्वमन्त्राणामीश्वर्यै नमः । सर्वविद्येश्वर्यै नमः ।
सर्ववागीश्वर्यै नमः । सर्वयोगीश्वर्यै नमः । पीठेश्वर्यै
नमः । अखिलेश्वर्यै नमः । सर्वकामेश्वर्यै नमः ।
सर्वतत्त्वेश्वर्यै नमः । आगमेश्वर्यै नमः । शक्त्यै नमः ।
शक्तिधृषे नमः । उल्लासायै नमः । निर्द्वन्द्वायै नमः ।
द्वैतगर्भिण्यै नमः । निष्प्रपञ्चायै नमः । महामायायै नमः ।
सप्रपञ्चायै । सुवासिन्यै नमः । सर्वविश्वोत्पत्तिधात्र्यै नमः ।
परमानन्दसुन्दर्यै नमः । १००० ।

इति रुद्रयामालान्तर्गता श्रीबालासहस्रनामावलिः (२) समाप्ता ।

– Chant Stotra in Other Languages -1000 Names of Bala 2:

1000 Names of Sri Bala 2 – Sahasranamavali Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil