1000 Names Of Sri Bhavani – Sahasranamavali Stotram In Sanskrit

॥ Bhavanisahasranamavali Sanskrit Lyrics ॥

॥ श्रीभवानीसहस्रनामावलिः ॥

ध्यानम् –
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥

अर्धेन्दुमौलिममलाममराभिवन्द्या-
मम्भोजपाशसृणिरक्तकपालहस्ताम् ।
रक्ताङ्गरागरशनाभरणां त्रिनेत्रां
ध्याये शिवस्य वनितां मधुविह्वलाङ्गीम् ॥ १

ॐ महाविद्यायै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ शिवप्रियायै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ शुभायै नमः ।
ॐ शान्तायै नमः ।
ॐ सिद्धायै नमः ।
ॐ सिद्धसरस्वत्यै नमः ।
ॐ क्षमायै नमः । १०
ॐ कान्तये नमः ।
ॐ प्रभायै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ हिङ्गुलायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ दान्तायै नमः ।
ॐ पद्मायै नमः ।
ॐ लक्ष्म्यै नमः । २०
ॐ हरिप्रियायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ नन्दायै नमः ।
ॐ सुनन्दायै नमः ।
ॐ सुरवन्दितायै नमः ।
ॐ यज्ञविद्यायै नमः ।
ॐ महामायायै नमः ।
ॐ वेदमात्रे नमः ।
ॐ सुधायै नमः । ३०
ॐ धृत्यै नमः ।
ॐ प्रीतये नमः । var प्रीतिप्रदायै
ॐ प्रथायै नमः ।
ॐ प्रसिद्धायै नमः ।
ॐ मृडान्यै नमः ।
ॐ विन्ध्यवासिन्यै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ पृथिव्यै नमः ।
ॐ नारदसेवितायै नमः । ४०
ॐ पुरुहूतप्रियायै नमः ।
ॐ कान्तायै नमः ।
ॐ कामिन्यै नमः ।
ॐ पद्मलोचनायै नमः ।
ॐ प्रल्हादिन्यै नमः ।
ॐ महामात्रे नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गतिनाशिन्यै नमः ।
ॐ ज्वालामुख्यै नमः ।
ॐ सुगोत्रायै नमः । ५०
ॐ ज्योतिषे नमः ।
ॐ कुमुदवासिन्यै नमः ।
ॐ दुर्गमायै नमः ।
ॐ दुर्लभायै नमः ।
ॐ विद्यायै नमः ।
ॐ स्वर्गतये नमः ।
ॐ पुरवासिन्यै नमः ।
ॐ अपर्णायै नमः ।
ॐ शाम्बरीमायायै नमः ।
ॐ मदिरायै नमः । ६०
ॐ मृदुहासिन्यै नमः ।
ॐ कुलवागीश्वर्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नित्यक्लिन्नायै नमः ।
ॐ कृशोदर्यै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ नीलायै नमः ।
ॐ भीरुण्डायै नमः ।
ॐ वह्निवासिन्यै नमः ।
ॐ लम्बोदर्यै नमः । ७०
ॐ महाकाल्यै नमः ।
ॐ विद्याविद्येश्वर्यै नमः ।
ॐ नरेश्वर्यै नमः ।
ॐ सत्यायै नमः ।
ॐ सर्वसौभाग्यवर्धिन्यै नमः ।
ॐ सङ्कर्षण्यै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ महोदर्यै नमः ।
ॐ कात्यायन्यै नमः । ८०
ॐ चम्पायै नमः ।
ॐ सर्वसम्पत्तिकारिण्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ महानिद्रायै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ प्रभावत्यै नमः ।
ॐ प्रज्ञापारमितायै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ तारायै नमः ।
ॐ मधुमत्यै नमः । ९०
ॐ मधवे नमः ।
ॐ क्षीरार्णवसुधाहारायै नमः ।
ॐ कालिकायै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ ॐ‍कारायै नमः ।
ॐ वसुधाकारायै नमः ।
ॐ चेतनायै नमः ।
ॐ कोपनाकृत्यै नमः ।
ॐ अर्धबिन्दुधरायै नमः ।
ॐ धारायै नमः ॥ १०० ॥

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ धारायै स्वाहा ॥

ध्यानम् –
या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना
या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रान्विता ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ २

ॐ विश्वमात्रे नमः ।
ॐ कलावत्यै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ सुवस्त्रायै नमः ।
ॐ प्रबुद्धायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ कुण्डासनायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ बुद्धमात्रे नमः ।
ॐ जिनेश्वर्यै नमः । ११०
ॐ जिनमात्रे नमः ।
ॐ जिनेन्द्रायै नमः ।
ॐ शारदायै नमः ।
ॐ हंसवाहनायै नमः ।
ॐ राजलक्ष्म्यै नमः ।
ॐ वषट्कारायै नमः ।
ॐ सुधाकारायै नमः ।
ॐ सुधोत्सुकायै नमः । var सुधात्मिकायै
ॐ राजनीतये नमः ।
ॐ त्रय्यै नमः । १२०
ॐ वार्तायै नमः ।
ॐ दण्डनीतये नमः ।
ॐ क्रियावत्यै नमः ।
ॐ सद्भूतये नमः ।
ॐ तारिण्यै नमः ।
ॐ श्रद्धायै नमः ।
ॐ सद्गतये नमः ।
ॐ सत्यपरायणायै नमः ।
ॐ सिन्धवे नमः ।
ॐ मन्दाकिन्यै नमः । १३०
ॐ गङ्गायै नमः ।
ॐ यमुनायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ गोदावर्यै नमः ।
ॐ विपाशायै नमः ।
ॐ कावेर्यै नमः ।
ॐ शतद्रुकायै नमः । var शतह्रदायै
ॐ सरय्वे / सरयवे नमः ।
ॐ चन्द्रभागायै नमः ।
ॐ कौशिक्यै नमः । १४०
ॐ गण्डक्यै नमः ।
ॐ शुचये नमः ।
ॐ नर्मदायै नमः ।
ॐ कर्मनाशायै नमः ।
ॐ चर्मण्वत्यै नमः ।
ॐ देविकायै नमः । var वेदिकायै
ॐ वेत्रवत्यै नमः ।
ॐ वितस्तायै नमः ।
ॐ वरदायै नमः ।
ॐ नरवाहनायै नमः । १५०
ॐ सत्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ साध्व्यै नमः ।
ॐ सुचक्षुषे नमः ।
ॐ कुण्डवासिन्यै नमः ।
ॐ एकचक्षुषे नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ सुश्रोण्यै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ सेनायै नमः । १६०
ॐ श्रेणये नमः ।
ॐ पताकायै नमः ।
ॐ सुव्यूहायै नमः ।
ॐ युद्धकांक्षिण्यै नमः ।
ॐ पताकिन्यै नमः ।
ॐ दयारम्भायै नमः ।
ॐ विपञ्चीपञ्चमप्रियायै नमः । var विपञ्च्यै, पञ्चमप्रियायै
ॐ परापरकलाकान्तायै नमः । var परायै, परकलाकान्तायै
ॐ त्रिशक्तये नमः ।
ॐ मोक्षदायिन्यै नमः । १७०
ॐ ऐन्द्र्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ कौमार्यै नमः ।
ॐ कुलवासिन्यै नमः । var कमलासनायै
ॐ इच्छायै नमः ।
ॐ भगवत्यै नमः ।
ॐ शक्तये नमः ।
ॐ कामधेन्वे कामधेनवे नमः ।
ॐ कृपावत्यै नमः । १८०
ॐ वज्रायुधायै नमः ।
ॐ वज्रहस्तायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चण्डपराक्रमायै नमः ।
ॐ गौर्यै नमः ।
ॐ सुवर्णवर्णायै नमः ।
ॐ स्थितिसंहारकारिण्यै नमः ।
ॐ एकायै नमः । var एकानेकायै
ॐ अनेकायै नमः ।
ॐ महेज्यायै नमः । १९०
ॐ शतबाहवे नमः ।
ॐ महाभुजायै नमः ।
ॐ भुजङ्गभूषणायै नमः ।
ॐ भूषायै नमः ।
ॐ षट्चक्रक्रमवासिन्यै नमः ।
ॐ षट्चक्रभेदिन्यै नमः ।
ॐ श्यामायै नमः ।
ॐ कायस्थायै नमः ।
ॐ कायवर्जितायै नमः ।
ॐ सुस्मितायै नमः । २०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सुस्मितायै स्वाहा ।

ध्यानम् –
या श्रीर्वेदमुखी तपः फलमुखी नित्यं च निद्रामुखी
नानारूपधरी सदा जयकरी विद्याधरी शङ्करी ।
गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ३

ॐ सुमुख्यै नमः ।
ॐ क्षामायै नमः ।
ॐ मूलप्रकृतये नमः ।
ॐ ईश्वर्यै नमः ।
ॐ अजायै नमः ।
ॐ बहुवर्णायै नमः ।
ॐ पुरुषार्थप्रर्वतिन्यै नमः ।
ॐ रक्तायै नमः ।
ॐ नीलायै नमः ।
ॐ सितायै नमः । २१०
ॐ श्यामायै नमः ।
ॐ कृष्णायै नमः ।
ॐ पीतायै नमः ।
ॐ कर्बुरायै नमः ।
ॐ क्षुधायै नमः ।
ॐ तृष्णायै नमः ।
ॐ जरावृद्धायै नमः । var जरायै, वृद्धायै
ॐ तरुण्यै नमः ।
ॐ करुणालयायै नमः ।
ॐ कलायै नमः । २२०
ॐ काष्ठायै नमः ।
ॐ मुहूर्तायै नमः ।
ॐ निमेषायै नमः ।
ॐ कालरूपिण्यै नमः ।
ॐ सुकर्णरसनायै नमः । var सुवर्णरसनायै
ॐ नासायै नमः ।
ॐ चक्षुषे नमः ।
ॐ स्पर्शवत्यै नमः ।
ॐ रसायै नमः ।
ॐ गन्धप्रियायै नमः । २३०
ॐ सुगन्धायै नमः ।
ॐ सुस्पर्शायै नमः ।
ॐ मनोगतये नमः ।
ॐ मृगनाभये नमः ।
ॐ मृगाक्ष्यै नमः ।
ॐ कर्पूरामोदधारिण्यै नमः ।
ॐ पद्मयोनये नमः ।
ॐ सुकेश्यै नमः ।
ॐ सुलिङ्गायै नमः ।
ॐ भगरूपिण्यै नमः । २४०
ॐ योनिमुद्रायै नमः ।
ॐ महामुद्रायै नमः ।
ॐ खेचर्यै नमः ।
ॐ खगगामिन्यै नमः ।
ॐ मधुश्रिये नमः ।
ॐ माधवीवल्ल्यै नमः ।
ॐ मधुमत्तायै नमः ।
ॐ मदोद्धतायै नमः ।
ॐ मङ्गलायै नमः । var मातङ्ग्यै
ॐ शुकहस्तायै नमः । २५०
ॐ पुष्पबाणायै नमः ।
ॐ इक्षुचापिण्यै नमः ।
ॐ रक्ताम्बरधरायै नमः ।
ॐ क्षीबायै नमः ।
ॐ रक्तपुष्पावतंसिन्यै नमः ।
ॐ शुभ्राम्बरधरायै नमः ।
ॐ धीरायै नमः ।
ॐ महाश्वेतायै नमः ।
ॐ वसुप्रियायै नमः ।
ॐ सुवेणये / सुवेण्ये नमः । २६०
ॐ पद्महस्तायै नमः ।
ॐ मुक्ताहारविभूषणायै नमः ।
ॐ कर्पूरामोदनिःश्वासायै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्ममन्दिरायै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ चक्रहस्तायै नमः ।
ॐ भुशुण्ड्यै नमः ।
ॐ परिघायुधायै नमः ।
ॐ चापिन्यै नमः । २७०
ॐ पाशहस्तायै नमः ।
ॐ त्रिशूलवरधारिण्यै नमः ।
ॐ सुबाणायै नमः ।
ॐ शक्तिहस्तायै नमः ।
ॐ मयूरवरवाहनायै नमः ।
ॐ वरायुधधरायै नमः ।
ॐ वीरायै नमः ।
ॐ वीरपानमदोत्कटायै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुधारायै नमः । २८०
ॐ जयायै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ शिवायै नमः ।
ॐ विजयायै नमः ।
ॐ जयन्त्यै नमः ।
ॐ सुस्तन्यै नमः ।
ॐ शत्रुनाशिन्यै नमः ।
ॐ अन्तर्वत्न्यै नमः ।
ॐ वेदशक्तये नमः ।
ॐ वरदायै नमः । २९०
ॐ वरधारिण्यै नमः ।
ॐ शीतलायै नमः ।
ॐ सुशीलायै नमः ।
ॐ बालग्रहविनाशिन्यै नमः ।
ॐ कुमार्यै नमः । var कौमार्यै
ॐ सुपर्वायै नमः । var सुपर्णायै
ॐ कामाख्यायै नमः ।
ॐ कामवन्दितायै नमः ।
ॐ जालन्धरधरायै नमः ।
ॐ अनन्तायै नमः । ३०० ।

See Also  1000 Names Of Hanumat 1 In Bengali

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ अनन्तायै स्वाहा ।

ध्यानम् –
या देवी शिवकेशवादिजननी या वै जगद्रूपिणी
या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी ।
या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ४

ॐ कामरूपनिवासिन्यै नमः ।
ॐ कामबीजवत्यै नमः ।
ॐ सत्यायै नमः ।
ॐ सत्यधर्मपरायणायै नमः । var सत्यमार्गपरायणायै
ॐ स्थूलमार्गस्थितायै नमः ।
ॐ सूक्ष्मायै नमः ।
ॐ सूक्ष्मबुद्धिप्रबोधिन्यै नमः ।
ॐ षट्कोणायै नमः ।
ॐ त्रिकोणायै नमः ।
ॐ त्रिनेत्रायै नमः । ३१०
ॐ त्रिपुरसुन्दर्यै नमः ।
ॐ वृषप्रियायै नमः ।
ॐ वृषारूढायै नमः ।
ॐ महिषासुरघातिन्यै नमः ।
ॐ शुम्भदर्पहरायै नमः ।
ॐ दीप्तायै नमः ।
ॐ दीप्तपावकसन्निभायै नमः ।
ॐ कपालभूषणायै नमः ।
ॐ काल्यै नमः ।
ॐ कपालामाल्यधारिण्यै नमः । ३२०
ॐ कपालकुण्डलायै नमः ।
ॐ दीर्घायै नमः ।
ॐ शिवदूत्यै नमः ।
ॐ घनध्वनये नमः ।
ॐ सिद्धिदायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ नित्यायै नमः ।
ॐ सत्यमार्गप्रबोधिन्यै नमः ।
ॐ कम्बुग्रीवायै नमः ।
ॐ वसुमत्यै नमः । ३३०
ॐ छत्रच्छायाकृतालयायै नमः ।
ॐ जगद्गर्भायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ भुजगाकारशायिन्यै नमः ।
ॐ प्रोल्लसत्सप्तपद्मायै नमः ।
ॐ नाभिनालमृणालिन्यै नमः ।
ॐ मूलाधारायै नमः ।
ॐ निराकारायै नमः ।
ॐ वह्निकुण्डकृतालयायै नमः ।
ॐ वायुकुण्डसुखासीनायै नमः । ३४०
ॐ निराधारायै नमः ।
ॐ निराश्रयायै नमः ।
ॐ श्वासोच्छवासगतये नमः ।
ॐ जीवायै नमः ।
ॐ ग्राहिण्यै नमः ।
ॐ वह्निसंश्रयायै नमः ।
ॐ वह्नितन्तुसमुत्थानायै नमः । var वल्लीतन्तुसमुत्थानायै
ॐ षड्रसास्वादलोलुपायै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ तपःसिद्धये नमः । ३५०
ॐ तापस्यै नमः ।
ॐ तपःप्रियायै नमः ।
ॐ तपोनिष्ठायै नमः ।
ॐ तपोयुक्तायै नमः ।
ॐ तपसःसिद्धिदायिन्यै नमः ।
ॐ सप्तधातुमयीर्मूतये नमः ।
ॐ सप्तधात्वन्तराश्रयायै नमः ।
ॐ देहपुष्टये नमः ।
ॐ मनस्तुष्टयै नमः ।
ॐ अन्नपुष्टये नमः । ३६०
ॐ बलोद्धतायै नमः ।
ॐ ओषधये नमः ।
ॐ वैद्यमात्रे नमः ।
ॐ द्रव्यशक्तये नमः । var द्रव्यशक्तिप्रभाविन्यै
ॐ प्रभाविन्यै नमः ।
ॐ वैद्यायै नमः ।
ॐ वैद्यचिकित्सायै नमः ।
ॐ सुपथ्यायै नमः ।
ॐ रोगनाशिन्यै नमः ।
ॐ मृगयायै नमः । ३७०
ॐ मृगमांसादायै नमः ।
ॐ मृगत्वचे नमः ।
ॐ मृगलोचनायै नमः ।
ॐ वागुरायै नमः ।
ॐ बन्धरूपायै नमः ।
ॐ वधरूपायै नमः ।
ॐ वधोद्धतायै नमः ।
ॐ वन्द्यै नमः ।
ॐ वन्दिस्तुताकारायै नमः ।
ॐ काराबन्धविमोचिन्यै नमः । ३८०
ॐ श‍ृङ्खलायै नमः ।
ॐ खलहायै नमः ।
ॐ विद्युते नमः । var बद्धायै
ॐ दृढबन्धविमोचन्यै नमः । var दृढबन्धविमोक्षिण्यै
ॐ अम्बिकायै नमः ।
ॐ अम्बालिकायै नमः ।
ॐ अम्बायै नमः ।
ॐ स्वक्षायै नमः । var स्वच्छायै
ॐ साधुजनार्चितायै नमः ।
ॐ कौलिक्यै नमः । ३९०
ॐ कुलविद्यायै नमः ।
ॐ सुकुलायै नमः ।
ॐ कुलपूजितायै नमः ।
ॐ कालचक्रभ्रमायै नमः ।
ॐ भ्रान्तायै नमः ।
ॐ विभ्रमायै नमः ।
ॐ भ्रमनाशिन्यै नमः ।
ॐ वात्याल्यै नमः ।
ॐ मेघमालायै नमः ।
ॐ सुवृष्ट्यै नमः । ४०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सुवृष्ट्यै स्वाहा ।

ध्यानम् –
बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः
सप्तर्षिर्प्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् ।
काश्मीरप्रवरेशमध्यनगरी प्रद्युम्नपीठे स्थिता
देवी सप्तकसंयुता भगवती श्री शारिका पातु नः ॥ ५

ॐ सस्यवर्धिन्यै नमः ।
ॐ अकारायै नमः ।
ॐ इकारायै नमः ।
ॐ उकारायै नमः ।
ॐ ऐकाररूपिण्यै नमः ।
ॐ ह्रीङ्कार्यै नमः ।
ॐ बीजरूपायै नमः ।
ॐ क्लीङ्कारायै नमः ।
ॐ अम्बरवासिन्यै नमः ।
ॐ सर्वाक्षरमयीशक्तये नमः । ४१०
ॐ अक्षरायै नमः ।
ॐ वर्णमालिन्यै नमः ।
ॐ सिन्दूरारुणवक्त्रायै नमः । var सिन्दूरारुणवर्णायै
ॐ सिन्दूरतिलकप्रियायै नमः ।
ॐ वश्यायै नमः ।
ॐ वश्यबीजायै नमः ।
ॐ लोकवश्यविभाविन्यै नमः ।
ॐ नृपवश्यायै नमः ।
ॐ नृपैः सेव्यायै नमः ।
ॐ नृपवश्यकर्यै नमः । ४२०
ॐ क्रियायै नमः । var प्रियायै
ॐ महिष्यै नमः ।
ॐ नृपमान्यायै नमः ।
ॐ नृमान्यायै नमः ।
ॐ नृपनन्दिन्यै नमः ।
ॐ नृपधर्ममय्यै नमः ।
ॐ धन्यायै नमः ।
ॐ धनधान्यविवर्धिन्यै नमः ।
ॐ चतुर्वर्णमयीमूर्तये नमः ।
ॐ चतुर्वर्णैः सुजितायै नमः । ४३०
ॐ सर्वधर्ममयीसिद्धये नमः ।
ॐ चतुराश्रमवासिन्यै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ क्षत्रियायै नमः ।
ॐ वैश्यायै नमः ।
ॐ शूद्रायै नमः ।
ॐ अवरवर्णजायै नमः ।
ॐ वेदमार्गरतायै नमः ।
ॐ यज्ञायै नमः ।
ॐ वेदविश्वविभाविन्यै नमः । ४४०
ॐ अस्त्रशस्त्रमयीविद्यायै नमः ।
ॐ वरशस्त्रास्त्रधारिण्यै नमः ।
ॐ सुमेधायै नमः ।
ॐ सत्यमेधायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ अपराजितायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ सत्कृतये नमः ।
ॐ सन्ध्यायै नमः ।
ॐ सावित्र्यै नमः । ४५०
ॐ त्रिपदाश्रयायै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ त्रिपद्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ सुपर्वायै नमः ।
ॐ सामगायिन्यै नमः ।
ॐ पाञ्चाल्यै नमः ।
ॐ बालिकायै नमः ।
ॐ बालायै नमः ।
ॐ बालक्रीडायै नमः । ४६०
ॐ सनातन्यै नमः ।
ॐ गर्भाधारधरायै नमः ।
ॐ शून्यायै नमः ।
ॐ गर्भाशयनिवासिन्यै नमः ।
ॐ सुरारिघातिनीकृत्यायै नमः । var सुरारिघातिन्यै, कृत्यायै
ॐ पूतनायै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ लज्जायै नमः ।
ॐ रसवत्यै नमः ।
ॐ नन्दायै नमः । ४७०
ॐ भवान्यै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ पट्टाम्बरधरायै नमः ।
ॐ गीतये नमः ।
ॐ सुगीतये नमः ।
ॐ ज्ञानलोचनायै नमः । var ज्ञानगोचरायै
ॐ सप्तस्वरमयीतन्त्र्यै नमः ।
ॐ षड्जमध्यमधैवतायै नमः ।
ॐ मूर्छनाग्रामसंस्थानायै नमः ।
ॐ स्वस्थायै नमः । ४८० var मूर्छायै
ॐ स्वस्थानवासिन्यै नमः । var सुस्थानवासिन्यै
ॐ अट्टाट्टहासिन्यै नमः ।
ॐ प्रेतायै नमः ।
ॐ प्रेतासननिवासिन्यै नमः ।
ॐ गीतनृत्यप्रियायै नमः ।
ॐ अकामायै नमः ।
ॐ तुष्टिदायै नमः ।
ॐ पुष्टिदायै नमः ।
ॐ अक्षयायै नमः ।
ॐ निष्ठायै नमः । ४९०
ॐ सत्यप्रियायै नमः ।
ॐ प्रज्ञायै नमः । var प्राज्ञायै
ॐ लोकेश्यै नमः । var लोलाक्ष्यै
ॐ सुरोत्तमायै नमः ।
ॐ सविषायै नमः ।
ॐ ज्वालिन्यै नमः ।
ॐ ज्वालायै नमः ।
ॐ विषमोहार्तिनाशिन्यै नमः । var विश्वमोहार्तिनाशिन्यै
ॐ (शतमार्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ शतपत्रिकायै नमः ।)
ॐ विषारये नमः ।
ॐ नागदमन्यै नमः । ५०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ नागदमन्यै स्वाहा ।

ध्यानम् –
भक्तानां सिद्धिधात्री नलिनयुगकरा श्वेतपद्मासनस्था
लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री ।
वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी
नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ ६

ॐ अमृतोद्भवायै नमः ।
ॐ भूतभीतिहरारक्षायै नमः ।
ॐ भूतावेशविनाशिन्यै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ राक्षस्यै नमः ।
ॐ रात्रये नमः ।
ॐ दीर्घनिद्रायै नमः ।
ॐ दिवागतये नमः । var निवारिण्यै
ॐ चन्द्रिकायै नमः । ५१०
ॐ चन्द्रकान्तये नमः ।
ॐ सूर्यकान्तये नमः ।
ॐ र्निशाचर्यै नमः ।
ॐ डाकिन्यै नमः ।
ॐ शाकिन्यै नमः ।
ॐ शिष्यायै नमः ।
ॐ हाकिन्यै नमः ।
ॐ चक्रवाकिन्यै नमः ।
ॐ सितासितप्रियायै नमः ।
ॐ स्वङ्गायै नमः । ५२०
ॐ सकलायै नमः ।
ॐ वनदेवतायै नमः ।
ॐ गुरुरूपधरायै नमः ।
ॐ गुर्व्यै नमः ।
ॐ मृत्यवे नमः ।
ॐ मार्यै नमः ।
ॐ विशारदायै नमः ।
ॐ महामार्यै नमः ।
ॐ विनिद्रायै नमः ।
ॐ तन्द्रायै नमः । ५३०
ॐ मृत्युविनाशिन्यै नमः ।
ॐ चन्द्रमण्डलसङ्काशायै नमः ।
ॐ चन्द्रमण्डलवासिन्यै नमः ।
ॐ अणिमादिगुणोपेतायै नमः ।
ॐ सुस्पृहायै नमः ।
ॐ कामरूपिण्यै नमः ।
ॐ अष्टसिद्धिप्रदायै नमः ।
ॐ प्रौढायै नमः ।
ॐ दुष्टदानवघातिन्यै नमः ।
ॐ अनादिनिधनापुष्टये नमः । ५४० var अनादिनिधनायै, पुष्टये
ॐ चतुर्बाहवे नमः ।
ॐ चतुर्मुख्यै नमः ।
ॐ चतुस्समुद्रशयनायै नमः ।
ॐ चतुर्वर्गफलप्रदायै नमः ।
ॐ काशपुष्पप्रतीकाशायै नमः ।
ॐ शरत्कुमुदलोचनायै नमः ।
ॐ (सोमसूर्याग्निनयनायै नमः ।
ॐ ब्रह्मविष्णुशिवार्चितायै नमः ।
ॐ कल्याण्यै, कमलायै नमः ।
ॐ कन्यायै नमः ।
ॐ शुभायै नमः ।
ॐ मङ्गलचण्डिकायै नमः ।)
ॐ भूतायै नमः ।
ॐ भव्यायै नमः ।
ॐ भविष्यायै नमः ।
ॐ शैलजायै नमः । ५५०
ॐ शैलवासिन्यै नमः ।
ॐ वाममार्गरतायै नमः ।
ॐ वामायै नमः ।
ॐ शिववामाङ्गवासिन्यै नमः ।
ॐ वामाचारप्रियायै नमः ।
ॐ तुष्टायै नमः । var तुष्ट्यै
ॐ लोपामुद्रायै नमः ।
ॐ प्रबोधिन्यै नमः ।
ॐ भूतात्मने नमः ।
ॐ परमात्मने नमः । ५६०
ॐ भूतभाविविभाविन्यै नमः ।
ॐ मङ्गलायै नमः ।
ॐ सुशीलायै नमः ।
ॐ परमार्थप्रबोधिकायै नमः । var परमार्थप्रबोधिन्यै
ॐ दक्षिणायै नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ सुदक्षिणायै नमः । var सुदीक्षायै
ॐ हरिप्रियायै नमः । var हरिप्रस्वे
ॐ योगिन्यै नमः ।
ॐ योगयुक्तायै नमः । ५७०
ॐ योगाङ्गायै नमः । var योगाङ्ग्यै
ॐ ध्यानशालिन्यै नमः ।
ॐ योगपट्टधरायै नमः ।
ॐ मुक्तायै नमः ।
ॐ मुक्तानाम्परमागतये नमः ।
ॐ नारसिंह्यै नमः ।
ॐ सुजन्मायै नमः ।
ॐ त्रिवर्गफलदायिन्यै नमः ।
ॐ धर्मदायै नमः ।
ॐ धनदायै नमः । ५८०
ॐ कामदायै नमः ।
ॐ मोक्षदायै नमः ।
ॐ द्युतये नमः ।
ॐ साक्षिण्यै नमः ।
ॐ क्षणदायै नमः ।
ॐ कांक्षायै नमः । var दक्षायै
ॐ दक्षजायै नमः ।
ॐ कूटरूपिण्यै नमः ।
ॐ क्रतवे नमः । var ऋतवे
ॐ कात्यायन्यै नमः । ५९०
ॐ स्वच्छायै नमः ।
ॐ स्वच्छन्दायै नमः । var सुच्छन्दायै
ॐ कविप्रियायै नमः ।
ॐ सत्यागमायै नमः ।
ॐ बहिःस्थायै नमः ।
ॐ काव्यशक्तये नमः ।
ॐ कवित्वदायै नमः ।
ॐ मेनापुत्र्यै नमः ।
ॐ सतीमात्रे नमः । var सत्यै, साध्व्यै
ॐ मैनाकभगिन्यै नमः । ६०० ।

See Also  108 Names Of Bhuvaneshvari – Ashtottara Shatanamavali In English

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ मैनाकभगिन्यै स्वाहा ।

ध्यानम् –
आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां
हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वराणाम् ॥ ७

ॐ तडिते नमः ।
ॐ सौदामिन्यै नमः ।
ॐ स्वधामायै नमः ।
ॐ सुधामायै नमः ।
ॐ धामशालिन्यै नमः ।
ॐ सौभाग्यदायिन्यै नमः ।
ॐ दिवे नमः ।
ॐ सुभगायै नमः ।
ॐ द्युतिवर्धिन्यै नमः ।
ॐ श्रिये नमः । ६१०
ॐ कृत्तिवसनायै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कलिनाशिन्यै नमः ।
ॐ रक्तबीजवधोद्दृप्तायै नमः । var रक्तबीजवधोद्युक्तायै
ॐ सुतन्तुवे नमः ।
ॐ बीजसन्ततये नमः ।
ॐ जगज्जीवायै नमः ।
ॐ जगद्बीजायै नमः ।
ॐ जगत्त्रयहितैषिण्यै नमः ।
ॐ चामीकररुचये नमः । ६२०
ॐ चान्द्र्यीसाक्षयाषोडशीकलायै नमः ।
ॐ यत्तत्पदानुबन्धायै नमः ।
ॐ यक्षिण्यै नमः ।
ॐ धनदार्चितायै नमः ।
ॐ चित्रिण्यै नमः ।
ॐ चित्रमायायै नमः ।
ॐ विचित्रायै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ मुण्डहस्तायै नमः । ६३०
ॐ चण्डमुण्डवधोद्धुरायै नमः । var चण्डमुण्डवधोद्यतायै
ॐ अष्टम्यै नमः ।
ॐ एकादश्यै नमः ।
ॐ पूर्णायै नमः ।
ॐ नवम्यै नमः ।
ॐ चतुर्दश्यै नमः ।
ॐ अमायै नमः । var उमायै
ॐ कलशहस्तायै नमः ।
ॐ पूर्णकुम्भधरायै नमः ।
ॐ धरायै नमः । ६४०
ॐ अभीरवे नमः ।
ॐ भैरव्यै नमः ।
ॐ भीमायै नमः ।
ॐ भीरायै नमः ।
ॐ त्रिपुरभैरव्यै नमः ।
ॐ महारुण्डायै नमः । var महाचण्ड्यै
ॐ रौद्र्यै नमः ।
ॐ महाभैरवपूजितायै नमः ।
ॐ निर्मुण्डायै नमः ।
ॐ हस्तिन्यै नमः । ६५०
ॐ चण्डायै नमः ।
ॐ करालदशनाननायै नमः ।
ॐ करालायै नमः ।
ॐ विकरालायै नमः ।
ॐ घोरघुर्घुरनादिन्यै नमः ।
ॐ रक्तदन्तायै नमः ।
ॐ ऊर्ध्वकेश्यै नमः ।
ॐ बन्धूककुसुमारुणायै नमः ।
ॐ कादम्बर्यै नमः । var कादम्बिन्यै
ॐ पटासायै नमः । ६६० var विपाशायै
ॐ काश्मीर्यै नमः ।
ॐ कुङ्कुमप्रियायै नमः ।
ॐ क्षान्तये नमः ।
ॐ बहुसुवर्णायै नमः ।
ॐ रतये नमः ।
ॐ बहुसुवर्णदायै नमः ।
ॐ मातङ्गिन्यै नमः ।
ॐ वरारोहायै नमः ।
ॐ मत्तमातङ्गगामिन्यै नमः ।
ॐ हिंसायै नमः । ६७०
ॐ हंसगतये नमः ।
ॐ हंस्यै नमः ।
ॐ हंसोज्ज्वलशिरोरुहायै नमः ।
ॐ पूर्णचन्द्रमुख्यै नमः ।
ॐ श्यामायै नमः ।
ॐ स्मितास्यायै नमः ।
ॐ श्यामकुण्डलायै नमः । var सुकुण्डलायै
ॐ मष्यै नमः ।
ॐ लेखिन्यै नमः । var लेखन्यै
ॐ लेख्यायै नमः । ६८० var लेखायै
ॐ सुलेखायै नमः ।
ॐ लेखकप्रियायै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ शङ्खहस्तायै नमः ।
ॐ जलस्थायै नमः ।
ॐ जलदेवतायै नमः ।
ॐ कुरुक्षेत्रावनये नमः ।
ॐ काश्यै नमः ।
ॐ मथुरायै नमः ।
ॐ काञ्च्यै नमः । ६९०
ॐ अवन्तिकायै नमः ।
ॐ अयोध्यायै नमः ।
ॐ द्वारिकायै नमः ।
ॐ मायायै नमः ।
ॐ तीर्थायै नमः ।
ॐ तीर्थकरप्रियायै नमः ।
ॐ त्रिपुष्करायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ कोशस्थायै नमः ।
ॐ कोशवासिन्यै नमः । ७०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ कोशवासिन्यै स्वाहा ।

ध्यानम् –
प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा विशाला ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती
सा देवी दिव्यदेहा हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ ८

ॐ कौशिक्यै नमः ।
ॐ कुशावर्तायै नमः ।
ॐ कौशाम्ब्यै नमः ।
ॐ कोशवर्धिन्यै नमः ।
ॐ कोशदायै नमः ।
ॐ पद्मकोशाक्ष्यै नमः ।
ॐ कुसुमायै नमः । var कौसुम्भकुसुमप्रियायै
ॐ कुसुमप्रियायै नमः ।
ॐ तोतलायै नमः ।
ॐ तुलाकोटये नमः । ७१०
ॐ कूटस्थायै नमः ।
ॐ कोटराश्रयायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ सुरूपायै नमः ।
ॐ स्वरूपायै नमः ।
ॐ रूपवर्धिन्यै नमः । var पुण्यवर्धिन्यै
ॐ तेजस्विन्यै नमः ।
ॐ सुभिक्षायै नमः ।
ॐ बलदायै नमः ।
ॐ बलदायिन्यै नमः । ७२०
ॐ महाकोश्यै नमः ।
ॐ महावर्तायै नमः ।
ॐ बुद्धिसदसदात्मिकायै नमः । var बुद्धये, सदसदात्मिकायै
ॐ महाग्रहहरायै नमः ।
ॐ सौम्यायै नमः ।
ॐ विशोकायै नमः ।
ॐ शोकनाशिन्यै नमः ।
ॐ सात्त्विक्यै नमः ।
ॐ सत्त्वसंस्थायै नमः ।
ॐ राजस्यै नमः । ७३०
ॐ रजोवृतायै नमः ।
ॐ तामस्यै नमः ।
ॐ तमोयुक्तायै नमः ।
ॐ गुणत्रयविभाविन्यै नमः ।
ॐ अव्यक्तायै नमः ।
ॐ व्यक्तरूपायै नमः ।
ॐ वेदविद्यायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ शङ्कराकल्पिनीकल्पायै नमः । var शङ्करायै, कल्पिन्यै, कल्पायै
ॐ मनस्सङ्कल्पसन्ततये नमः । ७४०
ॐ सर्वलोकमयीशक्तये नमः । var सर्वलोकमय्यै, शक्तये
ॐ सर्वश्रवणगोचरायै नमः ।
ॐ सर्वज्ञानवल्र्वाञ्छायै नमः । var सर्वज्ञानवत्यै, वाञ्छायै
ॐ सर्वतत्त्वावबोधिन्यै नमः । var सर्वतत्त्वावबोधिकायै
ॐ जागृत्यै नमः । var जाग्रतये
ॐ सुषुप्तये नमः ।
ॐ स्वप्नावस्थायै नमः ।
ॐ तुरीयकायै नमः ।
ॐ त्वरायै नमः ।
ॐ मन्दगतये नमः । ७५०
ॐ मन्दायै नमः ।
ॐ मन्दिरामोदधारिण् नमः । var मन्दिरायै, मोददायिन्यै
ॐ पानभूमये नमः ।
ॐ पानपात्रायै नमः ।
ॐ पानदानकरोद्यतायै नमः ।
ॐ आधूर्णारुणनेत्रायै नमः ।
ॐ किञ्चिदव्यक्तभाषिण्यै नमः ।
ॐ आशापुरायै नमः ।
ॐ दीक्षायै नमः ।
ॐ दक्षायै नमः । ७६०
ॐ दीक्षितपूजितायै नमः ।
ॐ नागवल्ल्यै नमः ।
ॐ नागकन्यायै नमः ।
ॐ भोगिन्यै नमः ।
ॐ भोगवल्लभायै नमः ।
ॐ सर्वशास्त्रवतीविद्यायै नमः । var सर्वशास्त्रमय्यै, विद्यायै
ॐ सुस्मृतये नमः ।
ॐ धर्मवादिन्यै नमः ।
ॐ श्रुतये नमः ।
ॐ श्रुतिधरायै नमः । ७७० var श्रुतिस्मृतिधरायै नमः ।
ॐ ज्येष्ठायै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ पातालवासिन्यै नमः ।
ॐ मीमांसायै नमः ।
ॐ तर्कविद्यायै नमः ।
ॐ सुभक्तये नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ सुनाभये नमः ।
ॐ यातनायै नमः ।
ॐ जातये नमः । ७८०
ॐ गम्भीरायै नमः ।
ॐ भाववर्जितायै नमः ।
ॐ नागपाशधरामूर्तये नमः ।
ॐ अगाधायै नमः ।
ॐ नागकुण्डलायै नमः ।
ॐ सुचक्रायै नमः ।
ॐ चक्रमध्यस्थायै नमः ।
ॐ चक्रकोणनिवासिन्यै नमः ।
ॐ सर्वमन्त्रमयीविद्यायै नमः । var सर्वमन्त्रमय्यै, विद्यायै
ॐ सर्वमन्त्राक्षरावलये नमः । ७९०
ॐ मधुस्रवायै नमः ।
ॐ स्रवन्त्यै नमः ।
ॐ भ्रामर्यै नमः ।
ॐ भ्रमरालकायै नमः ।
ॐ मातृमण्डलमध्यस्थायै नमः ।
ॐ मातृमण्डलवासिन्यै नमः ।
ॐ कुमारजनन्यै नमः ।
ॐ क्रूरायै नमः ।
ॐ सुमुख्यै नमः ।
ॐ ज्वरनाशिन्यै नमः । ८०० ।

See Also  1000 Names Of Sri Varaha – Sahasranama Stotram In English

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ ज्वरनाशिन्यै स्वाहा ।

ध्यानम् –
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ९

ॐ विद्यमानायै नमः ।
ॐ भाविन्यै नमः ।
ॐ प्रीतिमञ्जर्यै नमः ।
ॐ सर्वसौख्यवतीयुक्तायै नमः ।
ॐ आहारपरिणामिन्यै नमः ।
ॐ पञ्चभूतानां निधानायै नमः ।
ॐ भवसागरतारिण्यै नमः ।
ॐ अक्रूरायै नमः ।
ॐ ग्रहावत्यै नमः । ८१०
ॐ विग्रहायै नमः ।
ॐ ग्रहवर्जितायै नमः ।
ॐ रोहिण्यै नमः ।
ॐ भूमिगर्भायै नमः ।
ॐ कालभुवे नमः ।
ॐ कालवर्तिन्यै नमः ।
ॐ कलङ्करहितायनार्यै नमः । var कलङ्करहितायै, नार्यै
ॐ चतुःषष्ठ्यभिधावत्यै नमः ।
ॐ जीर्णायै नमः ।
ॐ जीर्णवस्रायै नमः । ८२०
ॐ नूतनायै नमः ।
ॐ नववल्लभायै नमः ।
ॐ अजरायै नमः ।
ॐ रतये नमः । var रजःप्रीतायै
ॐ प्रीतये नमः ।
ॐ रतिरागविवर्धिन्यै नमः ।
ॐ पञ्चवातगतिर्भिन्नायै नमः । var पञ्चवातगतये, भिन्नायै
ॐ पञ्चश्लेष्माशयाधरायै नमः ।
ॐ पञ्चपित्तवतीशक्तये नमः ।
ॐ पञ्चस्थानविबोधिन्यै नमः । ८३० var पञ्चस्थानविभाविन्यै
ॐ उदक्यायै नमः ।
ॐ वृषस्यन्त्यै नमः ।
ॐ त्र्यहं बहिःप्रस्रविण्यै नमः ।
ॐ रजःशुक्रधराशक्तये नमः ।
ॐ जरायवे नमः ।
ॐ गर्भधारिण्यै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिलिङ्गायै नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिपुरवासिन्यै नमः । ८४०
ॐ अरागायै नमः ।
ॐ शिवतत्त्वायै नमः ।
ॐ कामतत्त्वानुरागिण्यै नमः ।
ॐ प्राच्यै नमः ।
ॐ अवाच्यै नमः ।
ॐ प्रतीच्यै नमः ।
ॐ उदीच्यै नमः ।
ॐ दिग्विदिग्दिशायै नमः ।
ॐ अहङ्कृतये नमः ।
ॐ अहङ्कारायै नमः । ८५०
ॐ बलिमालायै नमः । var बालायै, मायायै
ॐ बलिप्रियायै नमः ।
ॐ स्रुचे नमः । var शुक्रश्रवायै (स्रुक्स्रुवायै)
ॐ स्रुवायै नमः ।
ॐ सामिधेन्यै नमः ।
ॐ सश्रद्धायै नमः । var सुश्रद्धायै
ॐ श्राद्धदेवतायै नमः ।
ॐ मात्रे नमः ।
ॐ मातामह्यै नमः ।
ॐ तृप्तये नमः । ८६०
ॐ पितृमात्रे नमः ।
ॐ पितामह्यै नमः ।
ॐ स्नुषायै नमः ।
ॐ दौहित्रिण्यै नमः ।
ॐ पुत्र्यै नमः ।
ॐ पौत्र्यै नमः ।
ॐ नप्त्र्यै नमः ।
ॐ शिशुप्रियायै नमः ।
ॐ स्तनदायै नमः ।
ॐ स्तनधारायै नमः । ८७०
ॐ विश्वयोनये नमः ।
ॐ स्तनन्धय्यै नमः ।
ॐ शिशूत्सङ्गधरायै नमः ।
ॐ दोलायै नमः ।
ॐ दोलाक्रीडाभिनन्दिन्यै नमः ।
ॐ उर्वश्यै नमः ।
ॐ कदल्यै नमः ।
ॐ केकायै नमः ।
ॐ विशिखायै नमः ।
ॐ शिखिवर्तिन्यै नमः । ८८०
ॐ खट्वाङ्गधारिण्यै नमः ।
ॐ खट्वायै नमः ।
ॐ बाणपुङ्खानुवर्तिन्यै नमः ।
ॐ लक्ष्यप्राप्तये नमः । var लक्ष्यप्राप्तिकरायै
ॐ कलायै नमः ।
ॐ अलक्ष्यायै नमः ।
ॐ लक्ष्यायै नमः ।
ॐ शुभलक्षणायै नमः ।
ॐ वर्तिन्यै नमः ।
ॐ सुपथाचारायै नमः । ८९०
ॐ परिखायै नमः ।
ॐ खनये नमः ।
ॐ वृतये नमः ।
ॐ प्राकारवलयायै नमः ।
ॐ वेलायै नमः ।
ॐ महोदधौ मर्यादायै नमः ।
ॐ पोषिणीशक्तये नमः ।
ॐ शोषिणीशक्तये नमः ।
ॐ दीर्घकेश्यै नमः ।
ॐ सुलोमशायै नमः । ९०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सुलोमशायै स्वाहा ।

ध्यानम् –
रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते
यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः ।
भक्तिश्चेदविनाशिनी भगवती पादद्वयी सेव्यता-
मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १०

ॐ ललितायै नमः ।
ॐ मांसलायै नमः ।
ॐ तन्व्यै नमः ।
ॐ वेदवेदाङ्गधारिण्यै नमः ।
ॐ नरासृक्पानमत्तायै नमः ।
ॐ नरमुण्डास्थिभूषणायै नमः ।
ॐ अक्षक्रीडारतये नमः ।
ॐ शार्यै नमः ।
ॐ शारिकाशुकभाषिण्यै नमः ।
ॐ शाम्बर्यै नमः । ९१०
ॐ गारुडीविद्यायै नमः ।
ॐ वारुण्यै नमः ।
ॐ वरुणार्चितायै नमः ।
ॐ वाराह्यै नमः ।
ॐ मुण्डहस्तायै नमः । var तुण्डहस्तायै
ॐ दंष्ट्रोद्धृतवसुन्धरायै नमः ।
ॐ मीनमूर्तिर्धरायै नमः ।
ॐ मूर्तायै नमः ।
ॐ वदान्यायै नमः ।
ॐ अप्रतिमाश्रयायै नमः । ९२०
ॐ अमूर्तायै नमः ।
ॐ निधिरूपायै नमः ।
ॐ शालिग्रामशिलाशुचये नमः ।
ॐ स्मृतये नमः ।
ॐ संस्काररूपायै नमः ।
ॐ सुसंस्कारायै नमः ।
ॐ संस्कृतये नमः ।
ॐ प्राकृतायै नमः ।
ॐ देशभाषायै नमः ।
ॐ गाथायै नमः । ९३०
ॐ गीतये नमः ।
ॐ प्रहेलिकायै नमः ।
ॐ इडायै नमः ।
ॐ पिङ्गलायै नमः ।
ॐ पिङ्गायै नमः ।
ॐ सुषुम्नायै नमः ।
ॐ सूर्यवाहिन्यै नमः ।
ॐ शशिस्रवायै नमः ।
ॐ तालुस्थायै नमः ।
ॐ काकिन्यै नमः । ९४०
ॐ अमृतजीविन्यै नमः ।
ॐ अणुरूपायै नमः ।
ॐ बृहद्रूपायै नमः ।
ॐ लघुरूपायै नमः ।
ॐ गुरुस्थिरायै नमः । var गुरुस्थितायै
ॐ स्थावरायै नमः ।
ॐ जङ्गमायै नमः ।
ॐ देवायै नमः ।
ॐ कृतकर्मफलप्रदायै नमः ।
ॐ विषयाक्रान्तदेहायै नमः । ९५०
ॐ निर्विशेषायै नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ विश्वरूपायै नमः । var चित्स्वरूपायै
ॐ चिदानन्दायै नमः ।
ॐ परब्रह्मप्रबोधिन्यै नमः ।
ॐ निर्विकारायै नमः ।
ॐ निर्वैरायै नमः ।
ॐ विरतये नमः ।
ॐ सत्यवर्द्धिन्यै नमः ।
ॐ पुरुषाज्ञायै नमः । ९६०
ॐ भिन्नायै नमः ।
ॐ क्षान्तिःकैवल्यदायिन्यै नमः । var क्षान्तये, कैवल्यदायिन्यै
ॐ विविक्तसेविन्यै नमः ।
ॐ प्रज्ञाजनयित्र्यै नमः । var प्रज्ञायै, जनयित्र्यै
ॐ बहुश्रुतये नमः ।
ॐ निरीहायै नमः ।
ॐ समस्तैकायै नमः ।
ॐ सर्वलोकैकसेवितायै नमः ।
ॐ सेवायै नमः । var शिवायै
ॐ सेवाप्रियायै नमः । ९७० var शिवप्रियायै
ॐ सेव्यायै नमः ।
ॐ सेवाफलविवर्द्धिन्यै नमः ।
ॐ कलौ कल्किप्रियाकाल्यै नमः ।
ॐ दुष्टम्लेच्छविनाशिन्यै नमः ।
ॐ प्रत्यञ्चायै नमः ।
ॐ धुनर्यष्टये नमः ।
ॐ खड्गधारायै नमः ।
ॐ दुरानतये नमः ।
ॐ अश्वप्लुतये नमः ।
ॐ वल्गायै नमः । ९८०
ॐ सृणये नमः ।
ॐ सन्मत्तवारणायै नमः । var सन्मृत्युवारिण्यै
ॐ वीरभुवे नमः ।
ॐ वीरमात्रे नमः ।
ॐ वीरसुवे नमः ।
ॐ वीरनन्दिन्यै नमः ।
ॐ जयश्रियै नमः ।
ॐ जयदीक्षायै नमः ।
ॐ जयदायै नमः ।
ॐ जयवर्द्धिन्यै नमः । ९९०
ॐ सौभाग्यसुभगाकारायै नमः ।
ॐ सर्वसौभाग्यवर्द्धिन्यै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ सिद्धिरूपायै नमः । var क्षेमरूपायै
ॐ सर्त्कीर्तये नमः ।
ॐ पथिदेवतायै नमः ।
ॐ सर्वतीर्थमयीमूर्तये नमः ।
ॐ सर्वदेवमयीप्रभायै नमः ।
ॐ सर्वदेवमयीशक्तये नमः । var सर्वसिद्धिप्रदायै, शक्तये
ॐ सर्वमङ्गलमङ्गलायै नमः ॥ १०० ॥०

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सर्वमङ्गलमङ्गलायै स्वाहा ।

॥ इति श्रीरुद्रयामलतन्त्रान्तर्गता श्रीभवानीसहस्रनामावलिः सम्पूर्णा ॥

ॐ शान्तिः शान्तिः शान्तिः ।

– Chant Stotra in Other Languages -1000 Names of Bhavanistotram:

1000 Names of Sri Bhavani – Sahasranamavali Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil