1000 Names Of Sri Garuda – Sahasranamavali Stotram In Sanskrit

॥ Garudasahasranamavali Sanskrit Lyrics ॥

॥ श्रीगरुडसहस्रनामावलिः ॥

ॐ सुमुखाय नमः । सुवहाय । सुखकृते । सुमुखाभिध-
पन्नगेड्भ्त्षाय । सुरसङ्घसेविताङ्घ्रये । सुतदायिने । सूरये ।
सुजनपरित्रात्रे । सुचरितसेव्याय । सुपर्णाय । पन्नगभूषाय ।
पतगाय । पात्रे । प्राणाधिपाय । पक्षिणे । पद्मादिनागवैरिणे ।
पद्माप्रियदास्यकृते ।
पतगेन्द्राय । परभेदिने । परिहृतपाकारिदर्पकूटाय नमः ॥ २० ॥

ॐ नागारये नमः । नगतुल्याय । नाकौकस्स्तूयमानचरिताय ।
नरकदकर्मनिहन्त्रे । नरपूज्याय । नाशिताहिविषकूटाय ।
नतरक्षिणे । निखिलेड्याय । निर्वाणात्मने । निरस्तदुरितौघाय ।
सिद्धध्येयाय । सकलाय । सूक्ष्माय । सूर्यकोटिसङ्काशाय ।
सुखरूपिणे । स्वर्णनिभाय । स्तम्बेरमभोजनाय । सुधाहारिणे ।
सुमनसे । सुकीर्तिनाथाय नमः ॥ ४० ॥

ॐ गरुडाय नभः । गम्भीरघोषाय । गालवमित्राय । गेयाय ।
गीतिज्ञाय । गतिमतां श्रेष्ठाय । गन्धर्वार्च्याय । गुह्याय । गुणसिन्धवे ।
गोत्रभिन्मान्याय । रविसारथिसहजाय । रत्नाभरणान्विताय ।
रसज्ञाय । रुद्राकान्ताय । रुक्मोज्ज्वलजानवे । रजतनिभसक्थये ।
रक्तप्रभकण्ठाय । रयिमते । राज्ञे । रथाङ्गपाणिरथाय नमः ॥ ६० ॥

ॐ तार्क्ष्याय नमः । तटिन्निभाय । तनुमध्याय ।
तोषितात्मजननीकाय । तारात्मने । महनीयाय । मतिमते ।
मुख्याय । मुनीन्द्रेड्याय । माधववाहाय । त्रिवृदात्मस्तोमशीर्षाय ।
त्रिनयनपूज्याय । त्रियुगाय । त्रिषवणमज्जन्महात्महृन्नीडाय ।
त्रसरेण्वादिमनिखिलज्ञात्रे । त्रिवर्गफलदायिने । त्र्यक्षाय ।
त्रासितदैत्याय । त्रय्यन्तेड्याय । त्रयीरूपाय नमः ॥ ८० ॥

ॐ वृत्रारिमानहारिणे नमः । वृषदायिने । वृष्णिवराध्युषितांसाय ।
वृश्चिकलूतादिविषदाहिने । वृकदंशजन्यरोगध्वंसिने ।
विहगराजे । वीराय । विषहृते । विनतातनुजाय । वीर्याढ्याय ।
तेजसां राशये । तुर्याश्रमिजायमनमो । तृप्ताय । तृष्णाचिहीनाय ।
तुलनाहीनाय । तर्क्याय । तक्षकवैरिणे । तटिद्गौराय । तारादिम-
पञ्चार्णाय । तन्द्रीरहिताय नमः ॥ १०० ॥

ॐ शितनासाग्राय नमः । शान्ताय । शतमखवैरिप्रभञ्जनाय ।
शास्त्रे । शात्रववीरुद्दात्राय । शमिताघौघाय । शरण्याय ।
शतदशलोचनसहजाय । शकुनाय । शकुन्ताग्र्याय । रत्नालङ्कृत-
मूर्तये । रसिकाय । राजीवचारुचरणयुगाय । रङ्गेशचारुमित्राय ।
रोचिष्मते । राजदुरुपक्षाय । रुचिनिर्जितकनकाद्रये । रघुपत्यहि-
पाशबन्धविच्छेत्रे । रञ्जितखगनिवहाय । रम्याकाराय नमः ॥ १२० ॥

ॐ गतक्रोधाय नमः । गीष्पतिनुताय । गरुत्मते ।
गीर्वाणेशाय । गिरां नाथाय । गुप्तस्वभक्तनिवहाय । गुञ्जाक्षाय ।
गोप्रियाय । गूढाय । गानप्रियाय । यतात्मने । यमिनम्याय ।
यक्षसेव्याय । यज्ञप्रियाय । यशस्विने । यज्ञात्मने । यूथपाय ।
योगिने । यन्त्राराध्याय । यागप्रभवाय नमः ॥ १४० ॥

ॐ त्रिजगन्नाथाय नमः । त्रस्यत्पन्नगवृन्दाय । त्रिलोक-
परिरक्षिणे । तृषिताच्युततृष्णापहतटिनीजनकाय । त्रिवलीरञ्जित-
जठराय । त्रियुगगुणाढ्याय । त्रिमूर्तिसमतेजसे । तपनद्युतिमकुटाय ।
तरवारिभ्राममानकटिदेशाय । ताम्रास्याय । चक्रधराय । चीराम्बर-
मानसावासाय । चूर्णितपुलिन्दवृन्दाय । चारुगतये । चोरभयघ्ने ।
चञ्चूपुटभिन्नाहये । चर्वितकमठाय । चलच्चेलाय । चित्रितपक्षाय ।
चम्पकमालाविराजदुरुवक्षसे नमः ॥ १६० ॥

ॐ क्षुभ्यन्नीरधिवेगाय नमः । क्षान्तये । क्षीराब्धिवासनिरताय ।
क्षुद्रग्रहमर्दिने । क्षत्रियपूज्याय । क्षयादिरोगहराय । क्षिप्र-
शुभोत्करदायिने । क्षीणारातये । क्षितिक्षमाशालिने । क्षितितल-
वासिने । सोमप्रियदर्शनाय । सर्वेशाय । सहजबलाय । सर्वात्मने ।
सर्वदृशे । तर्जितरक्षस्सङ्घाय । ताराधीशद्युतये । तुष्टाय ।
तपनीयकान्तये । तत्त्वज्ञानप्रदाय नमः ॥ १८० ॥

ॐ मान्याय नमः । मञ्जुलभाषिणे । महितात्मने । मर्त्यधर्मरहिताय ।
मोचितविनतादास्याय । मुक्तात्मने । महदञ्चितचरणाब्जाय ।
मुनिपुत्राय । मौक्तिकोज्ज्वलद्धाराय । मङ्गलकारिणे ।
आनन्दाय । आत्मने । आत्मक्रीडाय । आत्मरतये । आकण्ठ-
कुङ्कुगाभाय । आकेशान्तात्सितेतराय । आर्याय । आहृतपीपूषाय ।
आशाकृते । आशुगमनाय नमः ॥ २०० ॥

ॐ आकाशगतये । तरुणाय । तर्कज्ञेयाय । तमोहन्त्रे ।
तिमिरादिरोगहारिणे । तूर्णगतये । मन्त्रकृते । मन्त्रिणे ।
मन्त्राराध्याय । मणिहाराय । मन्दराद्रिनिभमूर्तये । सर्वातीताय ।
सर्वस्मै । सर्वाधाराय । सनातनाय । स्वङ्गाय । सुभगाय । सुलभाय ।
सुबलाय । सुन्दरबाहवे नमः ॥ २२० ॥

ॐ सामात्मने नमः । मखरक्षिणे । मखिपूज्याय ।
मौलिलग्नमकुटाय । मञ्जीरोज्ज्वलचरणाय । मर्यादाकृते । महा-
तेजसे । मायातीताय । मानिने । मङ्गलरूपिणे । महात्मने । तेजोधि-
क्कृतमिहिराय । तत्त्वात्मने । तत्त्वनिष्णाताय । तापसहितकारिणे ।
तापध्वंसिने । तपोरूपाय । ततपक्षाय । तथ्यवचसे । तरुकोटर-
वासनिरताय नमः ॥ २४० ॥

ॐ तिलकोज्ज्वलनिटिलाय नमः । तुङ्गाय । त्रिदशभीति-
पीरमोषिणे । तापिञ्छहरितवाससे । तालध्वजसोदरोज्ज्वलत्केतवे ।
तनुजितरुक्माय । ताराय । तारध्वानाय । तृणीकृतारातये ।
तिग्मनखाय । तन्त्रीस्वानाय । नृदेवशुभदायिने । निगमोदित-
विभवाय । नीडस्थाय । निर्जराय । नित्याय । निनदहताशुभ-
निवहाय । निर्मात्रे । निष्कलाय । नयोपेताय नमः ॥ २६० ॥

See Also  1000 Names Of Sri Dattatreya – Sahasranama Stotram 3 In Odia

ॐ नूतनविद्रुमकण्ठाय नमः । विष्णुसमाय । वीर्यजितलोकाय ।
विरजसे । विततसुकीर्तये । विद्यानाथाय । वीशाय ।
विज्ञानात्मने । विजयाय । वरदाय । वासाधिकारविधिपूज्याय ।
मधुरोक्तये । मृदुभाषिणे । मल्लीदामोज्ज्वलत्तनवे ।
महिलाजनशुभकृते । मृत्युहराय । मलयवासिमुनिपूज्याय ।
मृगनाभिलिप्तनिटिलाय । मरकतमयकिङ्किणीकाय ।
मन्देतरगतये नमः ॥ २८० ॥

ॐ मेधाविने । दीनजनगोप्त्रे । दीप्ताग्रनासिकास्याय ।
दारिद्र्यध्वंसनाय । दयासिन्धवे । दान्तप्रियकृते । दान्ताय ।
दमनकधारिणे । दण्डितसाधुविपक्षाय । दैन्यहराय । दानधर्म-
निरताय । वन्दारुवृन्दशुभकृते । वल्मीकौकोभयङ्कराय । विनुताय ।
विहिताय । वज्रनखाग्राय । यततामिष्टप्रदाय । यन्त्रे । युगबाहवे ।
यवनासाय नमः ॥ ३०० ॥

ॐ यवनारये नमः । ब्रह्मण्याय । ब्रह्मरताय । ब्रह्मात्मने ।
ब्रह्मगुप्ताय । ब्राह्मणपूजितमूर्तये । ब्रह्मध्यायिने । बृहत्पक्षाय ।
ब्रह्मसमाय । ब्रह्मांशाय । ब्रह्मज्ञाय । हरितवर्णचेलाय ।
हरिकैङ्कर्यरताय । हरिदासाय । हरिकथासक्ताय । हरिपूजननियतात्मने ।
हरिभक्तध्यातदिव्यशुभरूपाय । हरिपादन्यस्तात्मात्मीयभराय ।
हरिकृपापात्राय । हरिपादवहनसक्ताय नमः ॥ ३२० ॥

ॐ हरिमन्दिरचिह्नमूर्तये नमः । दमितपविगर्वकूटाय ।
दरनाशिने । दरधराय । दक्षाय । दानवदर्पहराय । रदनद्युति-
रञ्जिताशाय । रीतिज्ञाय । रिपुहन्त्रे । रोगध्वंसिने । रुजाहीनाय ।
धर्मिष्ठाय । धर्मात्मने । धर्मज्ञाय । धर्मिजनसेव्याय ।
धर्माराध्याय । धनदाय । धीमते । धीराय । धवाय नमः ॥ ३४० ॥

ॐ धिक्कृतसुरासुरास्त्राय । त्रेताहोमप्रभावसञ्जाताय ।
तटिनीतीरनिवासिने । तनयार्थ्यर्च्याय । तनुत्राणाय ।
तुष्यज्जनार्दनाय । तुरीयपुरुषार्थदाय । तपस्वीन्द्राय । तरलाय ।
तोयचरारिणे । तुरगमुखप्रीतिकृते । रणशूराय । रयशालिने ।
रतिमते । राजीवहारभृते । रसदाय । रक्षस्सङ्घविनाशिने ।
रथिकवरार्च्याय । रणद्भूषाय । रभसगतये नमः ॥ ३६० ॥

ॐ रहितार्तये । पूताय । पुण्याय । पुरातनाय । पूर्णाय ।
पद्मार्च्याय । पवनगतये । पतितत्राणाय । परात्पराय । पीनांसाय ।
पृधुकीर्तये । क्षतजाक्षाय । क्ष्माधराय । क्षणाय । क्षणदाय ।
क्षेपिष्ठाय । क्षयरहिताय । क्षुण्णक्ष्माभृते । क्षरान्तनासाय ।
क्षिपवर्णघटितमन्त्राय नमः ॥ ३८० ॥

ॐ क्षितिसुरनम्याय नमः । ययातीड्याय । याज्याय । युक्ताय ।
योगाय । युक्ताहाराय । यमार्चिताय । युगकृते । याचितफलप्रदायिने ।
यत्नार्च्याय । यातनाहन्त्रे । ज्ञानिने । ज्ञप्तिशरीराय । ज्ञात्रे ।
ज्ञानदाय । ज्ञेयाय । ज्ञानादिमगुणपूर्णाय । ज्ञप्तिहताविद्यकाय ।
ज्ञमणये । ज्ञात्यहिमर्दनदक्षाय नमः ॥ ४०० ॥

ॐ ज्ञानिप्रियकृते नमः । यशोराशये । युवतिजनेप्सितदाय ।
युवपूज्याय । यूने । यूथस्थाय । यामाराध्याय । यमभयहारिणे ।
युद्धप्रियाय । योद्ध्रे । योगज्ञज्ञाताय । ज्ञातृज्ञेयात्मकाय । ज्ञप्तये ।
ज्ञानहताशुभनिवहाय । ज्ञानघनाय । ज्ञाननिधये । ज्ञातिजभय-
हारिणे । ज्ञानप्रतिबन्धकर्मविच्छेदिने । ज्ञानेन हताज्ञानध्वान्ताय ।
ज्ञानीशवन्द्यचरणाय नमः ॥ ४२० ॥

ॐ यज्वप्रियकृते । याजकसेव्याय । यजनादिषट्कनिरतार्च्याय ।
यायावरशुभकृते । यशोदायिने । यमयुतयोगिप्रेक्ष्याय ।
यादवहितकृते । यतीश्वरप्रणयिने । योजनसहस्रगामिने ।
यथार्थज्ञाय । पोषितभक्ताय । प्रार्थ्याय । पृथुतरबाहवे ।
पुराणविदे । प्राज्ञाय । पैशाचभयनिहन्त्रे । प्रबलाय । प्रथिताय ।
प्रसन्नवदनयुताय । पत्ररथाय नमः ॥ ४४० ॥

ॐ छायानश्यद्भुजङ्गौघाय नमः । छर्दितविप्राय । छिन्नारातये ।
छन्दोमयाय । छन्दोविदे । छन्दोऽङ्गाय । छन्दश्शास्त्रार्थविदे ।
छान्दसशुभङ्कराय । छन्दोगध्यातशुभमूर्तये । छलमुखदोष-
विहीनाय । छूनायतोज्ज्वलद्बाहवे । छन्दोनिरताय । छात्रोत्कर-
सेव्याय । छत्रभृन्महिताय । छन्दोवेद्याय । छन्दः प्रतिपादित-
वैभवाय । छागवपाऽऽहुतितृप्ताय । छायापुत्रोद्भवार्तिविच्छेदिने ।
छविनिर्जितखर्जूराय । छादितदिविषत्प्रभावाय नमः ॥ ४६० ॥

ॐ दुस्स्वप्ननाशनाय नमः । दमनाय । देवाग्रण्ये । दात्रे ।
दुर्धर्षाय । दुष्कृतघ्ने । दीप्तास्याय । दुस्सहाय । देवाय । दीक्षित-
वरदाय । सरसाय । सर्वेड्याय । संशयच्छेत्रे । सर्वज्ञाय । सत्याय ।
योगाचार्याय । यथार्थवित्प्रियकृते । योगप्रमाणवेत्त्रे । युञ्जानाय ।
योगफलदायिने नमः ॥ ४८० ॥

ॐ गानासक्ताय । गहनाय । ग्रहचारपीडनध्वंसिने ।
ग्रहभयघ्ने । गदहारिणे । गुरुपक्षाय । गोरसादिने । गव्यप्रियाय ।
गकारादिमनाम्ने । गेयवरकीर्तये । नीतिज्ञाय । निरवद्याय ।
निर्मलचित्ताय । नरप्रियाय । नम्याय । नारदगेयाय । नन्दिस्तुत-
कीर्तये । निर्णयात्यकाय । निर्लेपाय । निर्द्बन्द्वाय नमः ॥ ५०० ॥

ॐ धीधिष्ण्याय नमः । धिक्कृतारातये । धृष्टाय । धनञ्जयार्चि-
श्शमनाय । धान्यदाय । धनिकाय । धन्वीड्याय । धनदार्च्याय ।
धूर्तार्तिप्रापकाय । धुरीणाय । षण्मुखनुतचरिताय । षड्गुणपूर्णाय ।
षडर्धनयनसमाय । नादात्मने । निर्दोषाय । नवनिधिसेव्याय ।
निरञ्जनाय । नव्याय । यतिमुक्तिरूपफलदाय । यतिपूज्याय नमः ॥ ५२० ॥

See Also  1000 Names Of Sri Lakshmi – Sahasranamavali In Gujarati

ॐ शतमूर्तये नमः । शिशिरात्मने । शास्त्रज्ञाय । शास्त्रकृते ।
श्रीलाय । शशधरकीर्तये । शश्वत्प्रियदाय । शाश्वताय ।
शमिध्याताय । शुभकृते । फल्गुनसेव्याय । फलदाय ।
फालोज्ज्वलत्पुण्ड्राय । फलरूपिणे । फणिकटकाय । फणिकटिसूत्राय ।
फलोद्वहाय । फलभुजे । फलमूलाशिध्येयाय ।
फणियज्ञसूत्रधारिणे नमः ॥ ५४० ॥

ॐ योषिदभीप्सितफलदाय नमः । युतरुद्राय । यजुर्नाम्ने ।
यजुरुपपादितमहिम्ने । युतरतिकेलये । युवाग्रण्ये । यमनाय ।
यागचिताग्निसमानाय । यज्ञेशाय । योजितापदरये । जितसुर-
सङ्घाय । जैत्राय । ज्योतीरूपाय । जितामित्राय । जवनिर्जित-
पवनाय । जयदाय । जीवोत्करस्तुत्याय । जनिधन्यकश्यपाय ।
जगदात्मने । जडिमविध्वंसिने नमः ॥ ५६० ॥

ॐ षिद्गानर्च्याय नमः । षण्डीकृतसुरतेजसे । षडध्वनिरताय ।
षट्कर्मनिरतहितदाय । षोडशविधविग्रहाराध्याय । षाष्टिकचरुप्रियाय ।
षडूर्म्यसंस्पृष्टदिव्यात्मने । षोडशियागसुतृप्ताय ।
षण्णवतिश्राद्धकृद्धितकृते । षड्वर्गगन्धरहिताय । नारायणनित्य-
वहनाय । नामार्चकवरदायिने । नानाविधतापविध्वंसिने । नवनीर-
दकेशाय । नानार्थप्रापकाय । नताराध्याय । नयविदे । नवग्रहार्च्याय ।
नखयोधिने । निश्चलात्मने नमः ॥ ५८० ॥

ॐ मलयजलिप्ताय नमः । मदघ्ने । मल्लीसूनार्चिताय ।
महावीराय । मरुदर्चिताय । महीयसे । मञ्जुध्वानाय । मुरार्यंशाय ।
मायाकूटविनाशिने । मुदितात्मने । सुखितनिजभक्ताय ।
सकलप्रदाय । समर्थाय । सर्वाराध्याय । सवप्रियाय । साराय ।
सकलेशाय । समरहिताय । सुकृतिने । सूदितारातये नमः ॥ ६०० ॥

ॐ परिधृतहरितसुवाससे नमः । पाणिप्रोद्यत्सुधाकुम्भाय ।
प्रवराय । पावककान्तये । पटुनिनदाय । पञ्जरावासिने । पण्डित-
पूज्याय । पीनाय । पातालपतितवसुरक्षिणे । पङ्केरुहार्चिताङ्घ्रये ।
नेत्रानन्दाय । नुतिप्रियाय । नेयाय । नवचम्पकमालाभृते ।
नाकौकसे । नाकिहितकृते । निस्तीर्णसंविदे । निष्कामाय ।
निर्ममाय । निरुद्वेगाय नमः ॥ ६२० ॥

ॐ सिद्धये । सिद्धप्रियकृते । साध्याराध्याय । सुरवोद्वहाय ।
स्वामिने । सागरतीरविहारिणे । सौम्याय । सुखिने । साधवे ।
स्वादुफलाशिने । गिरिजाराध्याय । गिरिसन्निभाय । गात्रद्युति-
जितरुक्माय । गुण्याय । गुहवन्दिताय । गोप्त्रे । गगनाभाय ।
गतिदायिने । गीर्णाहये । गोनसारातये नमः ॥ ६४० ॥

ॐ रमणकनिलयाय । रूपिणे । रसविदे । रक्षाकराय ।
रुचिराय । रागविहीनाय । रक्ताय । रामाय । रतिप्रियाय । रवकृते ।
तत्त्वप्रियाय । तनुत्रालङ्कृतमूर्तये । तुरङ्गगतये । तुलितहरये ।
तुम्बरुगेयाय । मालिने । महर्द्ध्यिते । मौनिने । मृगनाथविक्रमाय ।
मुषितार्तये नमः ॥ ६६० ॥

ॐ दीनभक्तजनरक्षिणे नगः । दोधूयमानभुवनाय ।
दोषविहीनाय । दिनेश्वराराध्याय । दुरितविनाशिने । दयिताय ।
दासीकृतत्रिदशाय । दन्तद्युतिजितकुन्दाय । दण्डधराय ।
दुर्गतिध्वंसिने । वन्दिप्रियाय । वरेण्याय । वीर्योद्रिक्ताय ।
वदान्यवरदाय । वाल्मीकिगेयकीर्तये । वर्द्धिष्णवे । वारिताघकूटाय ।
वसुदाय । वसुप्रियाय । वसुपूज्याय नमः ॥ ६८० ॥

ॐ गर्भवासविच्छेदिने । गोदाननिरतसुखकृते । गोकुलरक्षिणे ।
गवां नाथाय । गोवर्द्धनाय । गभीराय । गोलेशाय ।
गौतमाराध्याय । गतिमते । गर्गनुताय । चरितादिमपूजनाध्वग-
प्रियकृते । चामीकरप्रदायिने । चारुपदाय । चराचरस्वामिने ।
चन्दनचर्चितदेहाय । चन्दनरसशीतलापाङ्गाय । चरितपवित्रित-
भुवनाय । चाटूक्तये । चोरविध्वंसिने । चञ्चद्गुणनिकराय नमः ॥ ७०० ॥

ॐ सुभराय । सूक्ष्माम्बराय । सुभद्राय । सूदितखलाय ।
सुभानवे । सुन्दरमूर्तये । सुखास्पदाय । सुमतये । सुनयाय ।
सोमरसादिप्रियकृते । विरक्तेड्याय । वैदिककर्मसुतृप्ताय ।
वैखानसपूजिताय । वियच्चारिणे । व्यक्ताय । वृषप्रियाय । वृषदाय ।
विद्यानिधये । विराजे । विदिताय नमः ॥ ७२० ॥

ॐ परिपालितविहगकुलाय नमः । पुष्टाय । पूर्णाशयाय ।
पुराणेड्याय । परिधृतपन्नगशैलाय । पार्थिववन्द्याय । पदाहृत-
द्विरदाय । परिनिष्ठितकार्याय । परार्ध्यहाराय । परात्मने ।
तन्वीड्याय । तुङ्गासाय । त्यागिने । तूर्यादिवाद्यसन्तुष्टाय ।
तप्तद्रुतकनकाङ्गदधारिणे । तृप्तये । तृष्णापाशच्छेदिने ।
त्रिभुवनमहिताय । त्रयीधराय । तर्काय नमः ॥ ७४० ॥

ॐ त्रिगुणातीताय । तामसगुणनाशिने । तपस्सिन्धवे ।
तीर्थाय । त्रिसमयपूज्याय । तुहिनोरवे । तीर्थकृते । तटस्थाय ।
तुरगपतिसेविताय । त्रिपुरारिश्लाघिताय । प्रांशवे । पाषण्डतूल-
दहनाय । प्रेमरसार्द्राय । पराक्रमिणे । पूर्वाय । प्रेङ्खत्कुण्डलगण्डाय ।
प्रचलद्धाराय । प्रकृष्टमतये । प्रचुरयशसे ।
प्रभुनम्याय नमः ॥ ७६० ॥

ॐ रसदाय । रूपाधरीकृतस्वर्णाय । रसनानृत्यद्विद्याय ।
रम्भादिस्तुत्यचारुचरिताय । रंहस्समूहरूपिणे । रोषहराय ।
रिक्तसाधुधनदायिने । राजद्रत्नसुभूषाय । रहिताघौघाय । रिरंसवे ।
षट्कालपूजनीयाय । षड्गुणरत्नाकराय । षडङ्गज्ञाय । षड्रसवेदिने ।
षण्डावेद्याय । षड्दर्शनीप्रदाय । षड्विंशतितत्त्वज्ञाय ।
षड्रसभोजिने । षडङ्गवित्पूज्याय । षड्जादिस्वरवेदिने नमः ॥ ७८० ॥

See Also  108 Names Of Rama 4 – Ashtottara Shatanamavali In Odia

ॐ युगवेदिने नमः । यज्ञभुजे । योग्याय । यात्रोद्युक्तशुभंयवे ।
युक्तिज्ञाय । यौवनाश्वसम्पूज्याय । युयुधानाय । युद्धज्ञाय ।
युक्ताराध्याय । यशोधनाय । विद्युन्निभाय । विवृद्धाय । वक्त्रे ।
वन्द्याय । वयः प्रदाय । वाच्याय । वर्चस्विने । विश्वेशाय । विधिकृते ।
विधानज्ञाय नमः ॥ ८०० ॥

ॐ दीधितिमालाधारिणे । दशदिग्गामिने । दृढोज्ज्वलत्पक्षाय ।
दंष्ट्रारुचिरमुरवाय । दवनाशाय । महोदयाय । मुदिताय ।
मृदितकषायाय । मृग्याय । मनोजवाय । हेतिभृद्वन्द्याय ।
हैयङ्गवीनभोक्त्रे । हयमेधप्रीतमानसाय । हेमाब्जहारधारिणे ।
हेलिने । हेतीश्वरप्रणयिने । हठयोगकृत्सुसेव्याय । हरिभक्ताय ।
हरिपुरस्स्थायिने । हितदाय नमः ॥ ८२० ॥

ॐ सुपृष्ठराजद्धरये । सौम्यवृत्ताय । स्वात्युद्भवाय ।
सुरम्याय । सौधीभूतश्रुतये । सुहृद्वन्द्याव । सगरस्यालाय ।
सत्पथचारिणे । सन्तानवृद्धिकृते । सुयशसे । विजयिने ।
विद्वत्प्रवराय । वर्ण्याय । वीतरागभवनाशिने । वैकुण्ठलोकवासिने ।
वैश्वानरसन्निभाय । विदग्धाय । वीणागानसुरक्ताय । वैदिक-
पूज्याय । विशुद्धाय नमः ॥ ८४० ॥

ॐ नर्मप्रियाय । नतेड्याय । निर्भीकाय । नन्दनाय ।
निरातङ्काय । नन्दनवनचारिणे । नगग्रनिलयाय । नमस्कार्याय ।
निरुपद्रवाय । नियन्त्रे । प्रयताय । पर्णाशिभाविताय । पुण्यप्रदाय ।
पवित्राय । पुण्यश्लोकाय । प्रियंवदाय । प्राज्ञाय । परयन्त्रतन्त्रभेदिने ।
परनुन्नग्रहभवार्तिविच्छेदिने । परनुन्नग्रहदाहिने नमः ॥ ८६० ॥

ॐ क्षामक्षोभप्रणाशनाय । क्षेमिणे । क्षेमकराय । क्षौद्ररसाशिने ।
क्षमाभूषाय । क्षान्ताश्रितापराधाय । क्षुधितजनान्नप्रदाय ।
क्षौमाम्बरशालिने । क्षवधुहराय । क्षीरभुजे । यन्त्रस्थिताय ।
यागोद्युक्तस्वर्णप्रदाय । युतानन्दाय । यतिवन्दितचरणाब्जाय ।
यतिसंसृतिदाहकाय । युगेशानाय । याचकजनहितकारिणे ।
युगादये । युयुत्सवे । यागफलरूपवेत्त्रे नमः ॥ ८८० ॥

ॐ धृतिमते नमः । धैर्योदधये । ध्येयाय । धीधिक्कृतकुमताय ।
धर्मोद्युक्तप्रियाय । धराग्रस्थाय । धीनिर्जितधिषणाय ।
धीमत्प्रवरार्थिताय । धराय । धृतवैकुण्ठेशानाय । मतिमद्ध्येयाय ।
महाकुलोद्भूताय । मण्डलगतये । मनोज्ञाय । मन्दारप्रसवधारिणे ।
मार्जारदंशनोद्भवरोगध्वंसिने । महोद्यमाय । मूषिकविषदाहिने ।
मात्रे । मेयाय नमः ॥ ९०० ॥

ॐ हितोद्युक्ताय नमः । हीरोज्ज्वलभूषणाय । हृद्रोगप्रशमनाय ।
हृद्याय । हृत्पुण्डरीकनिलयाय । होराशास्त्रार्थविदे । होत्रे ।
होमप्रियाय । हतार्तये । हुतवहजायावसानमन्त्राय । तन्त्रिणे ।
तन्त्राराध्याय । तान्त्रिकजनसेविताय । तत्त्वाय । तत्त्वप्रकाशकाय ।
तपनीयभ्राजमानपक्षाय । त्वग्भवरोगविमर्दिने । तापत्रयघ्ने ।
त्वरान्विताय । तलताडननिहतारये ॥ ९२० ॥

ॐ नीवारान्नप्रियाय नमः । नीतये । नीरन्ध्राय । निष्णाताय ।
नीरोगाय । निर्ज्वराय । नेत्रे । निर्धार्याय । निर्मोहाय । नैयायिक-
सौख्यदायिने । गौरवभृते । गणपूज्याय । गर्विष्ठाहिप्रभञ्जनाय ।
गुरवे । गुरुभक्ताय । गुल्महराय । गुरुदायिने । गुत्सभृते । गण्याय ।
गीरष्ठर्स्तये नमः ॥ ९४० ॥

ॐ रजोहराय नमः । राङ्कवास्तरणाय । रशनारञ्जितमध्याय ।
रोगहराय । रुक्मसूनार्च्याय । रल्लकसङ्ख्यानाय ।
रोचिष्णवे । रोचनाग्रनिलयाय । रङ्गेड्याय । रयसचिवाय ।
डोलायितनिगमशायिने । ढक्कानादसुतृप्ताय । डिम्भप्रियकृते ।
डुण्डुभारातये । डहुरसमिश्रान्नादिने । डिण्डिमरवतृप्तमानसाय ।
डम्भादिदोषहीनाय । डमरहराय । डमरुनादसन्तुष्टाय ।
डाकिन्यादिक्षुद्रग्रहमर्दिने नमः ॥ ९६० ॥

ॐ पाञ्चरात्रपूज्याय नमः । प्रद्युम्नाय । प्रवरगुणाय ।
प्रसरत्कीर्तये । प्रचण्डदोर्दण्डाय । पत्रिणे । पणितगुणौघाय ।
प्राप्ताभीष्टाय । पराय । प्रसिद्धाय । चिदूपिणे । चित्तज्ञाय ।
चेतनपूज्याय । चोदनार्थज्ञाय । चिकुरधृतहल्लकाय । चिरजीविने ।
चिद्घनाय । चित्राय । चित्रकराय । चिन्निलयाय नमः ॥ ९८० ॥

ॐ द्विजवर्याय नमः । दारितेतये । दीप्ताय । दस्युप्राणप्रहराय ।
दुष्कृत्यनाशकृते । दिव्याय । दुर्बोधहराय । दण्डितदुर्जनसङ्घाय ।
दुरात्मदूरस्थाय । दानप्रियाय । यमीशाय । यन्त्रार्चककाम्यदाय ।
योगपराय । युतहेतये । योगाराध्याय । युगावर्ताय । यज्ञाङ्गाय ।
यज्वेड्याय । यज्ञोद्भूताय । यथार्थाय नमः ॥ १००० ॥

ॐ श्रीमते नमः । नितान्तरक्षिणे । वाणीशसमाय । साधवे ।
यज्ञस्वामिने । मञ्जवे । गरुडाय । लम्बोरुहारभृते नमः ॥ १००८ ॥

इति श्रीगरुडसहस्रनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -1000 Names of Garuda:

1000 Names of Sri Garuda – Sahasranamavali Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil