1000 Names Of Sri Krishna Chaitanya Chandrasya – Sahasranama Stotram In English

॥ Krishna Chaitanya Chandrasya Sahasranama Stotram English Lyrics ॥

॥ srikrsnacaitanyacandrasyasahasranamastotram ॥

namastasmai bhagavate caitanyaya mahatmane ।
kalikalmasanasaya bhavabdhitaranaya ca ॥ 1 ॥
brahmana haridasena srirupaya prakasitam ।
tatsarvam kathayisyami savadhanam nisamaya ॥ 2 ॥
srutvaivam vaisnavah sarve prahrstah premavihvalah ।
sadaram paripapracchuh premagadgadaya gira ॥ 3 ॥
vaisnavanam hi krpaya smrtva vakyam pitustada ।
sanontya bhagavadrupam namani kathayami vai ॥ 4 ॥
dhyanam ।
Om asya srikrsnacaitanyasahasranamastotrasya
narayanah rsih anustup chandah srimadbhagavadbhaktirdevata
sriradhakrsnapritaye srikrsnacaitanya namasahasrapathe viniyogah ।
Om namah premasamuccayaya gopijanavallabhaya mahatmane ।
Om visvambharah sadanando visvajidvisvabhavanah ।
mahanubhavo visvatma gaurango gaurabhavanah ॥ 5 ॥
hemaprabho dirghabahurdirghagrivah sucirvasuh ।
caitanyascetanascetascittarupi prabhuh svayam ॥ 6 ॥
radhangi radhikabhavo radhanvesi priyamvadah ।
nitijnah sarvadharmajno bhaktiman purusottamah ॥ 7 ॥
anubhavi mahadhairyah sastrajno nityanutanah ।
prabhavi bhagavan krsnascaitanyo rasavigrahah ॥ 8 ॥
anadinidhano dhata dharanimandanah sucih ।
varangascancalo daksah pratapi sadhusangatah ॥ 9 ॥
unmadi unmado viro dhiragrani rasapriyah ।
raktambaro dandadharah samnyasi yatibhusanah ॥ 10 ॥

dandi chatri cakrapanih krpaluh sarvadarsanah ।
nirayudhah sarvasasta kalidosapranasanah ॥ 11 ॥
guruvaryah krpasindhurvikrami ca janardanah ।
mlecchagrahi kunitighno dustahari krpakulah ॥ 12 ॥
brahmacari yativaro brahmanyo brahmanah sudhih ।
dvijarajascakravarti kavih krpanavatsalah ॥ 13 ॥
nirihah pavako’rthajno nirdhumah pavakopamah ।
naravandyo harakaro bhavisnurnaranayakah ॥ 14 ॥
danaviro yuddhaviro dayaviro vrkodarah ।
jnanaviro mahavirah santivirah pratapanah ॥ 15 ॥
srijisnurbhramiko jisnuh sahisnuscarudarsanah ।
naro variyan durdarso navadvipasudhakarah ॥ 16 ॥
candrahasyascandranakho balimadudaro bali ।
suryaprabhah suryakamsuh suryango manibhusanah ॥ 17 ॥
kambhukanthah kapolasrirnimnanabhih sulocanah ।
jagannathasuto vipro ratnango ratnabhusanah ॥ 18 ॥
tirtharthi tirthadastirthastirthangastirthasadhakah ।
tirthaspadastirthavasastirthasevi nirasrayah ॥ 19 ॥
tirthaladi tirthaprado brahmako brahmano bhrami ।
srivasapanditanando ramanandapriyankarah ॥ 20 ॥

gadadharapriyo daso vikrami sankarapriyah ।
yogi yogaprado yogo yogakari triyogakrt ॥ 21 ॥
sarvah sarvasvado bhuma sarvangah sarvasambhavah ।
vanirbanayudho vadi vacaspatirayonijah ॥ 22 ॥
buddhih satyam balam tejo dhrtiman jangamakrtih ।
murarirvardhano dhata nrharih manavardhanah ॥ 23 ॥
niskarma karmado nathah karmajnah karmanasakah ।
anarghah karakah karma kriyarhah karmabadhakah ॥ 24 ॥
nirguno gunavaniso vidhata samago’jitah ।
jitasvaso jitaprano jitanango jitendriyah ॥ 25 ॥
krsnabhavi krsnanami krsnatma krsnanayakah ।
advaito dvaitasahityo dvibhavah palako vasi ॥ 26 ॥
srivasah sridharahavyo halanayakasaravit ।
visvarupanujascandro variyan madhavo’cyutah ॥ 27 ॥
rupasaktah sadacaro gunajno bahubhavakah ।
gunahino gunatito gunagrahi gunarnavah ॥ 28 ॥
brahmanando nityanandah premanando’tinandakah ।
nindyahari nindyavarji nindyaghnah paritosakah ॥ 29 ॥
yajnabahurvinitatma namayajnapracarakah ।
kalivaryah sucinamsuh paryamsuh pavakopamah ॥ 30 ॥

See Also  1000 Names Of Sri Garuda – Sahasranama Stotram In Kannada

hiranyagarbhah suksmatma vairajyo virajapatih ।
vilasi prabhavi svamsi paravasthah siromanih ॥ 31 ॥
mayaghno mayiko mayi mayavadi vicaksanah ।
krsnacchadi krsnajalpi visayaghno nirakrtih ॥ 32 ॥
sankalpasunyo mayiso mayadvesi vrajapriyah ।
vrajadhiso vrajapatirgopagokulanandanah ॥ 33 ॥
vrajavasi vrajabhavo vrajanayakasattamah ।
guptapriyo guptabhavo vanchitah satkulasrayah ॥ 34 ॥
raganugo ragasindhu ragatma ragavardhanah ।
ragodgatah premasaksi bhattanathah sanatanah ॥ 35 ॥
gopalabhattagah prito lokanathapriyah patuh ।
dvibhujah sadbhujo rupi rajadarpavinasanah ॥ 36 ॥
kasimisrapriyo vandyo vandaniyah saciprasuh ।
misrapurandaradhiso raghunathapriyo rayah ॥ 37 ॥
sarvabhaumadarpahari amogharirvasupriyah ।
sahajah sahajadhisah sasvatah pranayaturah ॥ 38 ॥
kilakincidabhavartah pandugandah sucaturah ।
pralapi bahuvak suddhah rjurvakragatih sivah ॥ 39 ॥
ghattayito’ravindaksah premavaicityalaksakah ।
priyabhimani caturah priyavarti priyonmukhah ॥ 40 ॥

lomancitah kampadharah asrumukho visokaha ।
hasyapriyo hasyakari hasyayug hasyanagarah ॥ 41 ॥
hasyagrami hasyakarastribhangi nartanakulah ।
urdhvaloma urdhvahasta urdhvaravi vikaravan ॥ 42 ॥
bhavollasi dhirasanto dhirango dhiranayakah ।
devaspado devadhama devadevo manobhavah ॥ 43 ॥
hemadrirhemalavanyah sumerurbrahmasadanah ।
airavatasvarnakantih saraghno vanchitapradah ॥ 44 ॥
karobhoruh sudirghaksah kampabhrucaksunasikah ।
namagranthi namasankhya bhavabaddhastrsaharah ॥ 45 ॥
papakarsi papahari papaghnah papasodhakah ।
darpaha dhanado’righno manaha ripuha madhuh ॥ 46 ॥
rupaha vesaha divyo dinabandhuh krpamayah ।
sudhaksarah sudhasvadi sudhama kamaniyakah ॥ 47 ॥
nirmukto muktido mukto muktakhyo muktibadhakah ।
nihsanko nirahankaro nirvairo vipadapahah ॥ 48 ॥
vidagdho navalavanyo navadvipadvija prabhuh ।
nirankuso devavandyah suracaryah surariha ॥ 49 ॥
suravaryo nindyahari vadaghnah paritosakah ।
suprakaso brhadbahurmitrajnah kavibhusanah ॥ 50 ॥

varaprado varapango varayug varanayakah ।
puspahasah padmagandhih padmaragah prajagarah ॥ 51 ॥
urdhvagah satpathacari pranada urdhvagayakah ।
janapriyo janahlado janakarsi janasprhah ॥ 52 ॥
ajanma janmanilayo jananado janardradhih ।
jagannatho jagadbandhurjagaddevo jagatpatih ॥ 53 ॥
janakari janamodo janakanandasagrahah ।
kalipriyah kalislaghyah kalimanavivardhanah ॥ 54 ॥
kalivaryah sadanandah kalikrt kalidhanyaman ।
vardhamanah srutidharah vardhano vrddhidayakah ॥ 55 ॥
sampadah sarano dakso ghrnangi kaliraksakah ।
kalidhanyah samayajnah kalipunyaprakasakah ॥ 56 ॥
niscinto dhiralalito dhiravak preyasipriyah ।
vamasparsi vamabhavo vamarupo manoharah ॥ 57 ॥
atindriyah suradhyakso lokadhyaksah krtakrtah ।
yugadikrd yugakaro yugajno yuganayakah ॥ 58 ॥
yugavarto yugasimah kalavan kalasaktidhrk ।
pranayah sasvato hrsto visvajid buddhimohanah ॥ 59 ॥
sandhyata dhyanakrd dhyani dhyanamangalasandhiman ।
visrutatma hrdisthiro gramaniyapragrahakah ॥ 60 ॥

See Also  1000 Names Of Sri Mookambika Divya – Sahasranama Stotram In Sanskrit

svaramurcchi svaralapi svaramurtivibhusanah ।
ganagrahi ganalubdho gayako ganavardhanah ॥ 61 ॥
ganamanyo hyaprameyah satkarta visvadhrk sahah ।
ksirabdhikamathakarah premagarbhajhasakrtih ॥ 62 ॥
bibhatsurbhavahrdayah adrsyo barhidarsakah ।
jnanaruddho dhirabuddhirakhilatmapriyah sudhih ॥ 63 ॥
ameyah sarvavidbhanurbabhrurbahusiro rucih ।
urusravah mahadirgho vrsakarma vrsakrtih ॥ 64 ॥
srutismrtidharo vedah srutijnah srutibadhakah ।
hrdisprsa asa atma srutisaro vicaksanah ॥ 65 ॥
kalapi niranugrahi vaidyavidyapracarakah ।
mimamsakarirvedanga vedarthaprabhavo gatih ॥ 66 ॥
paravarajno dusparo virahangi satam gatih ।
asankhyeyo’prameyatma siddhidah siddhisadhanah ॥ 67 ॥
dharmaseturdharmaparo dharmatma dharmabhavanah ।
udirnasamsayacchinno vibhutih sasvatah sthirah ॥ 68 ॥
suddhatma sobhanotkantho’nirdesyah sadhanapriyah ।
granthapriyo granthamayah sastrayonirmahasayah ॥ 69 ॥
avarno varnanilayo nasrami caturasramah ।
avipra viprakrt stutyo rajanyo rajyanasakah ॥ 70 ॥

avasyo vasyatadhinah sribhaktivyavasayakah ।
manojavah purayita bhaktikirtiranamayah ॥ 71 ॥
nidhivarji bhaktinidhirdurlabho durgabhavakrt ।
kartanih kirtiratulah amrto murajapriyah ॥ 72 ॥
srngarah pancamo bhavo bhavayoniranantarah ।
bhaktijit premabhoji ca navabhaktipracarakah ॥ 73 ॥
trigartastrigunamodastrivanchi pritivardhanah ।
niyanta sramago’titah posano vigatajvarah ॥ 74 ॥
premajvaro vimanarhah arthaha svapnanasanah ।
uttarano namapunyah papapunyavivarjitah ॥ 75 ॥
aparadhaharah palyah svastidah svastibhusanah ।
putatma putagah putah putabhavo mahasvanah ॥ 76 ॥
ksetrajnah ksetravijayi ksetravaso jagatprasuh ।
bhayaha bhayado bhasvan gaunabhavasamanvitah ॥ 77 ॥
mandito mandalakaro vaijayantipavitrakah ।
citrangascitritascitro bhaktacittaprakasakah ॥ 78 ॥
buddhigo buddhido buddhirbuddhidhrg buddhivardhanah ।
premadridhrk premavaho rativodha ratisprsah ॥ 79 ॥
premacaksuh premagahnah premahrt premapurakah ।
gambhirago bahirvaso bhavanusthitago patih ॥ 80 ॥

naikarupo naikabhavo naikatma naikarupadhrk ।
slathasandhih ksinadharmastyaktapapa urusravah ॥ 81 ॥
urugaya urugriva urubhava urukramah ।
nirdhuto nirmalo bhavo niriho niranugrahah ॥ 82 ॥
nirdhumo’gnih supratapastivratapo hutasanah ।
eko mahadbhutavyapi prthagbhutah anekasah ॥ 83 ॥
nirnayi niranujnato dustagramanivartakah ।
viprabandhuh priyo rucyo rocakango naradhipah ॥ 84 ॥
lokadhyaksah suvarnabhah kanakabjah sikhamanih ।
hemakumbho dharmaseturlokanatho jagadguruh ॥ 85 ॥
lohitakso namakarma bhavastho hrdguhasayah ।
rasaprano ratijyestho rasabdhiratirakulah ॥ 86 ॥
bhavasindhurbhaktimegho rasavarsi janakulah ।
pitabjo nilapitabho ratibhokta rasayanah ॥ 87 ॥
avyaktah svarnarajivo vivarni sadhudarsanah ।
amrtyuh mrtyudo’ruddhah sandhata mrtyuvancakah ॥ 88 ॥
premonmattah kirtanarttah sankirtanapita surah ।
bhaktigramah susiddharthah siddhidah siddhisadhanah ॥ 89 ॥
premodarah premavahu lokabharta disampatih ।
antah krsno bahirgauro darsako rativistarah ॥ 90 ॥

See Also  1000 Names Of Sri Bala 1 – Sahasranamavali Stotram In Gujarati

sankalpasiddho vanchatma atulah saccharirabhrt ।
rddharthah karunapango nadakrd bhaktavatsalah ॥ 91 ॥
amatsarah paranandah kaupini bhaktiposakah ।
akaitavo namamali vegavan purnalaksanah ॥ 92 ॥
mitasano vivartakso vyavasaya vyavasthitah ।
ratisthano rativanah pascattustah samakulah ॥ 93 ॥
ksobhano virabho margo margadhrg vartmadarsakah ।
nicasrami nicamani vistaro bijamavyayah ॥ 94 ॥
mohakayah suksmagatirmahejyah sattravardhanah ।
sumukhah svapano’nadih sukrt papavidaranah ॥ 95 ॥
srinivaso gabhiratma srngarakanakadrtah ।
gabhiro gahano vedha sangopango vrsapriyah ॥ 96 ॥
udirnarago vaicitri srikarah stavanarhakah ।
asrucaksurjalabyanga purito ratipurakah ॥ 97 ॥
stotrayanah stavadhyaksah stavaniyah stavakulah ।
urdhvaretah sannivasah premamurtih satanalah ॥ 98 ॥
bhaktabandhurlokabandhuh premabandhuh satakulah ।
satyamedha srutidharah sarvasastrabhrtamvarah ॥ 99 ॥
bhaktidvaro bhaktigrhah premagaro nirodhaha ।
udghurno ghurnitamana aghurnitakalevarah ॥ 100 ॥

bhavabhrantijasandehah premarasih sucapahah ।
krpacaryah premasango vayunah sthirayauvanah ॥ 101 ॥
sindhugah premasangahah premavasyo vicaksanah ।
padmakinjalkasankasah premadaro niyamakah ॥ 102 ॥
virakto vigataratirnapekso naradadrtah ।
natastho daksinah ksamah sathajivapratarakah ॥ 103 ॥
namapravartako’nartho dharmogurvadipurusah ।
nyagrodho janako jato vainatyo bhaktipadapah ॥ 104 ॥
atmamohah premalidhah atmabhavanugo virat ।
madhuryavat svatmarato gaurakhyo viprarupadhrk ॥ 105 ॥
radharupi mahabhavi radhyo radhanatatparah ।
gopinathatmako’drsyah svadhikaraprasadhakah ॥ 106 ॥
nityaspado nityarupi nityabhavaprakasakah ।
susthabhavascapaladhih svacchago bhaktiposakah ॥ 107 ॥
sarvatragastirthabhuto hrdisthah kamalasanah ।
sarvabhavanugadhisah sarvamangalakarakah ॥ 108 ॥
ityetatkathitam nityam sahasram namasundaram ।
golokavasino visnorgaurarupasya sarnginah ॥ 109 ॥
idam gaurasahasrakhyam amayaghnam sucapaham ।
premabhaktipradam nrnam govindakarsakam param ॥ 110 ॥

pratahkale ca madhyahne sandhyayam madhyaratrike ।
yah pathetprayato bhaktya caitanye labhate ratim ॥ 111 ॥
namatmako gauradevo yasya cetasi vartate ।
sa sarvam visayam tyaktva bhavanando bhaveddhruvam ॥ 112 ॥
yasmai kasmai na datavyam dane tu bhaktiha bhavet ।
vinitaya prasantaya gaurabhaktaya dhimate ॥ 113 ॥
tasmai deyam tato grahyamiti vaisnavasasanam ॥
iti srikavikarnapuraviracitam
srikrsnacaitanyacandrasya
sahasranamastotram sampurnam ॥

– Chant Stotra in Other Languages -1000 Names of Sri Krishna Chaitanya Chandrasya:
1000 Names of Sri Krishna Chaitanya Chandrasya – Sahasranama Stotram in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil