1000 Names Of Sri Pranava – Sahasranamavali Stotram In Sanskrit

॥ Pranava Sahasranamavali Sanskrit Lyrics ॥

॥ श्रीप्रणवसहस्रनामावलिः ॥

ॐ श्रीगणेशाय नमः ।

अस्य श्रीप्रणवसहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः,
अनुष्टुप्छन्दः, परमात्मा देवता, अं बीजं, उं शक्तिः, मं कीलकं,
आत्मज्ञानसिद्धयै जपे विनियोगः ।

ध्यानं-
ॐकारं निगमैकवेद्यमनिशं वेदान्ततत्त्वास्पदं
चोत्पत्तिस्थितिनाशहेतुममलं विश्वस्य विश्वात्मकम् ।
विश्वत्राणपरायणं श्रुतिशतैस्सम्प्रोच्यमानं प्रभुं
सत्यं ज्ञानमनन्तमूर्तिममलं शुद्धात्मकं तं भजे ॥

ॐ ओङ्काराय नमः । तारकाय । सूक्ष्माय । प्राणाय सर्वगोचराय ।
क्षाराय । क्षितये । उत्पत्तिहेतुकाय । नित्याय निरत्ययाय ।
शुद्धाय । निर्मलात्मने । निराकृतये । निराधाराय सदानन्दाय ।
शाश्वताय । परतः परस्मै । मनसो गतिनिहन्त्रे ।
गम्यानामुत्तमोत्तमाय । अकारात्मने नमः ॥ २०

ॐ मकारात्मने नमः । बिन्दुरूपिणे । कलाधराय । उकारात्मने ।
महावेद्याय । महापातकनाशनाय । इन्द्राय । परतराय ।
वेदाय । वेदवेद्याय । जगद्गुरवे । वेदकृते । वेदवेत्रे ।
वेदान्तार्यस्वरूपकाय । वेदान्तवेद्याय । नतुलाय । कञ्जजन्मने ।
कामाकृतये । खरूपिणे । खगवाहिने नमः ॥ ४०

ॐ खगाय नमः । खगतराय । खाद्याय । खभूताय । खगताय ।
खगमाय । खगनायकाय । खरमाय । खजलाय । खालाय ।
खगेश्वराय । खगवाहाय । गन्त्रे । गमयित्रे । गम्याय ।
गमनातिकराय । गतये । घण्टानिनादाय । घण्टेयपरानन्दनाय ।
घण्टानादपराय नमः ॥ ६०

ॐ घण्टानादवते नमः । गुणाय । घस्राय । घनितचिद्रूपाय ।
घनानां जलदायकाय । चर्यापूज्याय । चिदानन्दाय ।
चिराचिरतराय । चितये । चितिदाय । चितिगन्त्रे । चर्मवते ।
चलनाकृतये । चञ्चलाय । चालकाय । चाल्याय । छायावते ।
छादनात्ययाय । छायाच्छायाय । प्रतिच्छायाय नमः ॥ ८०

ॐ जञ्जपूकाय नमः । महामतये । जालग्राह्याय । जलाकाराय ।
जालिने । जालविनायकाय । झटिति प्रतिधौरेयाय ।
झञ्झामारुतसेविताय । टङ्काय । टङ्ककर्त्रे ।
टङ्ककार्यवशानुगाय । टिट्टिलाय । निष्ठुराय । कृष्टाय ।
कमठाय । पृष्ठगोचराय काठिन्यात्मने । कठोरात्मने ।
कण्ठाय । कौटीरगोचराय नमः ॥ १०० ॥

ॐ डमरुध्वानसानन्दाय नमः । डाम्भिकानां पराङ्मुखाय ।
डम्भेतरसमाराध्याय । डाम्भिकानां विडम्बनाय । ढक्काकल-
कलध्वानाय । अणिम्ने । अनुत्तमसुन्दराय । तारतम्यफलाय ।
तल्पाय । तल्पशायिने । सतारकाय । तर्तव्याय । तारणाय । ताराय ।
तारकानाथभूषणाय । हिरण्यबाहवे । सेनान्ये । देशानां
दिशां च पतये । पीतवर्णाय । महावृक्षाय नमः ॥ १२०

ॐ हरिकेशाय नमः । उपवीतवते । स्तायूनामग्रण्ये । श्रीमते ।
निचेरवे । परिचारिकाय । बिल्मिने । कवचिने । वर्मिणे ।
मत्तेभगविरूथवते । वञ्चकाय । परिवञ्चिने । कर्माराय ।
कुम्भकारकाय । पक्षिपुञ्जोपजीविने । मृगयवे । श्रुतकाय ।
नयाय । भक्तपापमहद्रापये । दरिद्राय नमः ॥ १४०

ॐ नीललोहिताय नमः । मीड्वते । मीढुष्टमाय । शम्भवे ।
शत्रुव्याधिने । बभ्लुशाय । स्तोकादिरक्षकाय । कर्त्रे । वाट्याय ।
उर्वर्याय । आलाद्याय । नाथाय । सूद्याय । हेतिसाहस्रसंयुताय ।
सृकाहस्ताय । महापद्माय । शरव्यायुतमण्डनाय । सर्वोपहत-
कामाय । जरित्रस्थप्रतारकाय । अन्नबाणाय नमः ॥ १६०

ॐ वातबाणाय नमः । वर्षबाणकराम्बुजाय । दशप्राच्यादि-
वन्द्याय । सस्पिञ्जरकलेबराय । जपैकशीलाय । सञ्जप्याय ।
समजग्धये । सपीतकाय । यमादिकुशलाय । गौराय ।
दिवारात्रैकवृष्टिदाय । पञ्चावये । अवये । दित्यौहे ।
तुर्यौहे । पष्ठौहे । वेहताय । नाथाय । द्युम्नवाजादिनायकाय ।
अभिरक्ताय नमः ॥ १८०

ॐ वीचीवक्त्राय नमः । वेदानांहृदयाब्जगाय । आनिर्हताय ।
विक्षीणाय । लोप्याय । उलप्याय । गुरमाणाय । पर्णशद्याय ।
सूर्म्याय । ऊर्मये । Oम् । अयाय । शिवाय । शिवतमाय । शास्त्रे ।
घोराघोरतनुद्वयाय । गिरिपर्वतनाथाय । शिपिविष्टाय । पशोः
पतये । अप्रगल्भाय नमः ॥ २०० ॥

ॐ प्रगल्भाय नमः । मल्लानां नायकोत्तमाय । प्रहिताय ।
प्रमृशाय । दूताय । क्षत्रे । स्यन्दनमध्यगाय । स्थपतये ।
ककुभाय । वन्याय । कक्ष्याय । पतञ्जलये । सूताय । हंसाय ।
निहन्त्रे । कपर्दिने । पिनाकवते । आयुघाय । स्वायुधाय ।
कृत्तिवाससे नमः ॥ २२०

ॐ जितेन्द्रियाय नमः । यातुधाननिहन्त्रे । कैलासे
दक्षिणे स्थिताय । सुवर्णमुखीतीरस्थाय । वृद्धाचलनितम्बगाय ।
मणिमुक्तामयोद्भासिने । कट्याय । काट्याय । महाद्रिधुते ।
हृदयाय । निवेष्प्याय । हरित्याय । शुष्क्याय । सिकत्याय ।
प्रवाह्याय । भवरुद्रादिनामवते । भीमाय । भीमपराक्रान्ताय ।
विक्रान्ताय । सपराक्रमाय नमः ॥ २४०

See Also  108 Names Of Swami Lakshman Joo – Ashtottara Shatanamavali In Odia

ॐ शूर्याय नमः । शूरनिहन्त्रे । मन्युमते । मन्युनाशनाय ।
भामिताय । भामवते । भापाय । उक्षणे । उक्षितरक्षकाय ।
हविष्मते । मखवते । मखानां फलदापकाय । अघघ्नाय ।
दोषजालघ्नाय । व्याध्यामयविनाशनाय । सुम्नरूपाय । असुम्नरूपाय ।
जगन्नाथाय । अधिवाचकाय । व्राताय नमः ॥ २६०

ॐ व्रातनाथाय नमः । व्रात्याय । व्रात्यादिदूरगाय । ब्रह्मदत्ताय ।
चेकितानाय । देवदत्ताय । अतिसंमताउअ । श्रमणाय । अश्रमणाय ।
पुण्याय । पुण्यफलाय । आश्रमणां फलप्रदाय । कालाय ।
कालयित्रे । कल्याय । कालकालाय । कलाधराय । धनुष्मते ।
इषुमते । धन्वाविने नमः ॥ २८०

ॐ आततायिने नमः । सयादिनिलयाधाराय । काकुराय । काकुवते ।
बलाय । राकाकालनिधात्रे । विश्वरक्षैकदक्षिणाय ।
अग्रेवधाय । दूरेवधाय । शन्तमाय । मयस्कराय । कालभावाय ।
कालकर्त्रे । ऋचां भावैकवेदनाय । यजुषां सर्वमर्मस्थाय ।
साम्नां सारैकगोचराय । अङ्गिरसे । पूर्वस्मै । अवध्याय ।
ब्राह्मणमध्यगाय नमः ॥ ३०० ॥

ॐ मुक्तानां गतये नमः । पुण्याय । अपुण्यहराय । हराय । उक्थ्याय ।
उक्थ्यकाराय । उक्थिने । ब्रह्मणे । क्षत्राय । विशे । अन्तिमाय ।
धर्माय । धर्महराय । धर्म्याय । धर्मिणे । धर्मपरायणाय ।
नित्याय । अनित्याय । क्षराय । क्षान्ताय । वेगवते नमः ॥ ३२०

ॐ अमिताशनाय नमः । पुण्यवते । पुण्यकृते । पूताय । पुरुहूताय ।
पुरुष्टुताय । अर्चिष्मते । अर्चिताय । कुम्भाय । कीर्तिमते ।
कीर्तिदाय । अफलाय । स्वाहाकाराय । वषट्काराय । हन्तकाराय ।
स्वधाभिधाय । भूतकृते । भूतभृते । भत्रे । दिवबर्हाय
नमः ॥ ३४०

ॐ द्वन्द्वनाशनाय नमः । मुनये । पित्रे । विराजे । वीराय ।
देवाय । दिनेश्वराय । तारकायै । तारकाय । तूर्णाय ।
तिग्मरश्मये । त्रिनेत्रवते । तुल्याय । तुल्यहराय । अतुल्याय ।
त्रिलोकीनायकाय । त्रुटये । तत्रे । तार्याय । त्रिभुवनीतीर्णाय
नमः ॥ ३६०

ॐ तीराय नमः । तीरण्ये । सतीराय । तीरगाय । तीव्राय ।
तीक्ष्णरूपिणे । तीव्रिणे । अर्थाय । अनर्थाय । असमर्थाय ।
तीर्थरूपिणे । तीर्थकाय । दायदाय । देयदात्रे । परि( प्र)
पूजिताय । दायभुजे । दायहन्त्रे । दामोदरगुणाम्बुधये । धनदाय ।
धनविश्रान्ताय नमः ॥ ३८०

ॐ अधनदाय नमः । धननाशकाय । निष्ठुराय । नारशायिने ।
नेत्रे । नायकाय । उत्तमाय । नैकाय । अनेककराय । नाव्याय ।
नारायणसमाय । प्रभवे । नूपुराय । नूपुरिणे । नेयाय ।
नरनारायणाय । उत्तमाय । पात्रे । पालयित्रे । पेयाय नमः ॥ ४०० ॥

ॐ पिबते नमः । सागरपूर्णिम्ने । पूर्वाय । अपूर्वाय । पूर्णिम्ने ।
पुण्यमानसलालसाय । पेपीयमानाय । पापघ्नाय । पञ्चयज्ञमयाय ।
पुरवे । परमात्मने । परेशाय । पावनात्मने । परात्पराय ।
पञ्चबुद्धिमयाय । पञ्चप्रयाजादिमयाय । परस्मै ।
प्राणभृते । प्राणघ्ने । प्राणाय नमः ॥ ४२०

ॐ प्राणहृते नमः । प्राणचेष्टिताय । पञ्चभूतमयाय ।
पच्चकरणैश्चोपवृंहिताय । प्रेयसे । प्रेयस्तमाय । प्रीताय ।
प्रेयस्विने । प्रेयसीरताय । पुरुषार्थाय । पुण्यशीलाय । पुरुषाय ।
पुरुषोत्तमाय । फलाय । फलस्य दात्रे । फलानामुत्तमोत्तमाय ।
बिम्बाय । बिम्बात्मकाय । बिम्बिने । बिम्बिनीमानसोल्लासाय नमः ॥ ४४०

ॐ बधिराय नमः । अबधिराय । बालाय । बाल्यावस्थाय ।
बलप्रियाय । एकस्मै । द्वयिने । दशबलाय । पञ्चकिने ।
अष्टकिने । पुंसे । भगाय । भगवते । फल्गवे । भाग्याय ।
भल्लाय । मण्डिताय । भवते । भवदायादाय । भवाय नमः ॥ ४६०

ॐ भूवे नमः । भूमिदैवताय । भवान्ये । भवविद्वेषिणे ।
भूतनित्याय । प्रचारिताय । भाषायै । भाषयित्रे । भाप्याय ।
भावकृते । भाष्यवित्तमाय । मन्दाय । मलिनविच्छेदाय ।
मालिने । मालायै । मरुते । गरुते । मूर्तिमते । अपुनर्वेद्याय ।
मुनिवृन्दाय नमः ॥ ४८०

ॐ मुनीश्वराय नमः । मरवे । मरुजालाय । मेरवे ।
मरुद्गणनिषेविताय । मर्यादास्थापनाध्यक्षाय ।
मर्यादाप्रविभञ्जनाय । मान्यमानयित्रे । मान्याय ।
मानदाय । मानगोचराय । यास्काय । यूने । यौवनाढ्याय ।
युवतीभिः पुरस्कृताय । वामन्ये । भामन्ये । भारूपाय ।
भास्करद्युतये । संयद्वामाय नमः ॥ ५०० ॥

See Also  1000 Names Of Shiva From Shivarahasya In Bengali

ॐ महावामाय नमः । सिद्धये । संसिद्धिकल्पनाय ।
सिद्धसङ्कल्पाय । एनोघ्नाय । अनूचानाय । महामनसे ।
वामदेवाय । वसिष्ठाय । ज्येष्ठाय । श्रेष्ठाय । महेश्वराय ।
मन्त्रिणे । वाणिजाय । दिव्याय । भुवन्तये । वारिवस्कृताय ।
कार्यकारणसन्धात्रे । निदानाय । मूलकारणाय नमः ॥ ५२०

ॐ अधिष्ठानाय नमः । विश्वमाढ्याय । अविवर्ताय । केवलाय ।
अणिम्ने । महिम्ने । वेत्रे । प्रथिम्ने । पृथुलाय । पृथवे ।
जीवाय । जैवाय । प्राणधर्त्रे । करुणाय । मैत्रिकाय । बुधाय ।
ऋचां जालाय । ऋचां कर्त्रे । ऋङ्मुखाय । ऋषिमण्डलाय
नमः ॥ ५४०

ॐ रूढाय नमः । रूढिने । रुड्भुवे । रूढिनिष्ठाय ।
रूपविवर्जिताय । स्वराय । हलाय । हल्याय । स्पर्शाय । ऊष्मणे ।
आन्तराय । विशोकाय । विमोहाय । यस्मै । तस्मै । जगन्मयाय ।
एकस्मै । अनेकाय । पीड्याय । शतार्धाय नमः ॥ ५६०

ॐ शताय नमः । बृहते । सहस्रार्धाय । सहस्राय ।
इन्द्रगोपाय । पङ्कजाय । पद्मनाभाय । सुराध्यक्षाय ।
पद्मगर्भाय । प्रतापवते । वासुदेवाय । जगन्मूर्तये । सन्धात्रे ।
धातवे । उत्तमाय । रहस्याय । परमाय । गोप्याय । गुह्याय ।
अद्वैतविस्मिताय नमः ॥ ५८०

ॐ आश्चर्याय नमः । अतिगम्भीराय । जलबुद्बुदसागराय ।
संसारविषपीयूषाय । भववृश्चिकमान्त्रिकाय ।
भवगर्तसमुद्धर्त्रे । भवव्याघ्रवशङ्कराय ।
भवग्रहमहामन्त्राय । भवभूतविनाशनाय । पद्ममित्राय ।
पद्मबन्धवे । जगन्मित्राय । कवये । मनीषिणे । परिभुवे ।
याथाथ्यविधायकाय । दूरस्थाय । अन्तिकस्थाय । शुभ्राय ।
अकासाय नमः ॥ ६०० ॥

ॐ अव्रणाय नमः । कौषीतिकिने । तलवकाराय ।
नानाशाखाप्रवर्तकाय । उद्गीथाय । परमोद्गात्रे । शस्त्राय ।
स्तोमाय । मखेश्वराय । अश्वमेघाय । क्रतूच्छ्रायाय । क्रतवे ।
क्रतुमयाय । अक्रतवे । पृषदाज्याय । वसन्ताज्याय । ग्रीष्याय ।
शरदे । हविषे । ब्रह्मताताय नमः ॥ ६२०

ॐ विराट्ताताय नमः । मनुताताय । जगत्ताताय ।
सर्वताताय । सर्वधात्रे । जगद्बुध्नाय । जगन्निधये ।
जगद्वीचीतरङ्गाणामाधाराय । पदाय । जगत्कल्लोलपाथोधये ।
जगदङ्कुरकन्दकाय । जगद्वल्लीमहाबीजाय ।
जगत्कन्दसमुद्धराय । सर्वोपनिषदां कन्दाय । मूलकन्दाय ।
मुकुन्दाय । एकाम्रनायकाय । धीमते । जम्बुकेशाय ।
महातटाय नमः ॥ ६४०

ॐ न्यग्रोधाय नमः । उदुम्बराय । अश्वत्थाय । कूटस्थाय ।
स्थाणवे । अदूभुताय । अतिगम्भीरमहिम्ने । चित्रशक्तये ।
विचित्रवते । चित्रवैचित्र्याय । मायाविने । माययाऽऽवृताय ।
कपिञ्जलाय । पिञ्जराय । चित्रकूटाय । महारथाय ।
अनुग्रहपदाय । बुद्धये । अमृताय । हरिवल्लभाय नमः ॥ ६६०

ॐ पद्मप्रियाय नमः । परमात्मने । पद्महस्ताय ।
पद्माक्षाय । पद्मसुन्दराय । चतुर्भुजाय । चन्द्ररूपाय ।
चतुराननरूपभाजे । आह्लादजनकाय । पुष्टये ।
शिवार्धाङ्गाविभूषणाय । दारिद्र्यशमनाय । प्रीताय ।
शुक्लमाल्याम्बरावृताय । भास्कराय । बिल्वनिलयाय । वराहाय ।
वसुधापतये । यशस्विने । हेममालिने नमः ॥ ६८०

ॐ धनधान्यकराय नमः । वसवे । वसुप्रदाय ।
हिरण्याङ्गाय । समुद्रतनयार्चिताय । दारिद्द्र्यध्वंसनाय ।
देवाय । सर्वोपद्रववारणाय । त्रिकालज्ञानसम्पन्नाय ।
ब्रह्मबिष्णुशिवात्मकाय । रात्रये । प्रभायै । यज्ञरूपाय ।
भूतये । मेधाविचक्षणाय । प्रजापतये । महेन्द्राय । सोमाय ।
धनेश्वराय । पितृभ्यो नमः ॥ ७०० ॥

ॐ वसुभ्यो नमः । वायवे । वह्नये । प्राणेभ्यः । ऋतवे ।
मनवे । आदित्याय । हरिदश्वाय । तिमिरोन्मथनाय । अंशुमते ।
तमोऽभिघ्नाय । लोकसाक्षिणे । वैकुण्ठाय । कमलापतये ।
सनातनाय । लीलामानुषविग्रहाय । अतीन्द्राय । ऊर्जिताय । प्रांशवे ।
उपेन्द्राय नमः ॥ ७२०

ॐ वामनाय नमः । बलये । हंसाय । व्यासाय । सम्भवाय ।
भवाय । भवपूजिताय । नैकरूपाय । जगन्नाथाय । जितक्रोधाय ।
प्रमोदनाय । अगदाय । मन्त्रविदे । रोगहर्त्रे । प्रभावनाय ।
चण्डांशवे । शरण्याय । श्रीमते । अतुलविक्रमाय ।
ज्येष्ठाय नमः ॥ ७४०

ॐ शक्तिमतां नाथाय नमः । प्राणीनां प्राणदायकाय । मत्स्यरूपाय ।
कुम्भकर्णप्रभेत्रे । विश्वमोहनाय । लोकत्रयाश्रयाय । वेगिने ।
बुधाय । श्रीदाय । सतां गतये । शब्दातिगाय । गभीरात्मने ।
कोमलाङ्गाय । प्रजागराय । वर्णश्रेष्ठाय । वर्णबाह्याय ।
कर्मकर्त्रे । समदुःखसुखाय । राशये । विशेषाय नमः ॥ ७६०

See Also  1000 Names Of Sri Matangi – Sahasranama Stotram In Malayalam

ॐ विगतज्वराय नमः । देवादिदेवाय । देवर्षये ।
देवासुराभयप्रदाय । सर्वदेवमयाय । शार्ङ्गपाणये ।
उत्तमविग्रहाय । प्रकृतये । पुरुषाय । अजय्याय । पावनाय ।
ध्रुवाय । आत्मवते । विश्वम्भराय । सामगेयाय । क्रूराय ।
पूर्वाय । कलानिधये । अव्यक्तलक्षणाय । व्यक्ताय नमः ॥ ७८०

ॐ कलारूपाय नमः । धनञ्जयाय । जयाय । जरारये । निश्शब्दाय ।
प्रणवाय । स्थूलसूक्ष्मविदे । आत्मयोनये । वीराय । सहस्राक्षाय ।
सहस्रपदे । सनातनतमाय । स्रग्विणे । गदापद्मरथाङ्गधृते ।
चिद्रूपाय । निरीहाय । निर्विकल्पाय । सनातनाय । शतमूर्तये ।
सहस्राक्षाय नमः ॥ ८०० ॥

ॐ घनप्रज्ञाय नमः । सभापतये । पुण्डरीकशयाय । विप्राय ।
द्रवाय । उग्राय । कृपानिधये । अधर्मशत्रवे । अक्षोभ्याय ।
ब्रह्मगर्भाय । धनुर्धराय । गुरुपूजारताय । सोमाय ।
कपर्दिने । नीललोहिताय । विश्वमित्राय । द्विजश्रेष्ठाय ।
रुद्राय । स्थाणवे । विशाम्पतये नमः ॥ ८२०

ॐ वालखिल्याय नमः । चण्डाय । कल्पवृक्षाय । कलाधराय ।
शङ्खाय । अनिलाय । सुनिष्पन्नाय । सूराय । कव्यहराय । गुरवे ।
पवित्रपादाय । पापारये । दुर्धराय । दुस्सहाय । अभयाय ।
अमृताशयाय । अमृतवपुषे । वाङ्मयाय । सदसन्मयाय ।
निदानगर्भाय नमः ॥ ८४०

ॐ निर्व्याजाय नमः । मध्यस्थाय । सर्वगोचराय । हृषीकेशाय ।
केशिघ्ने । प्रीतिवर्धनाय । वामनाय । दुष्टदमनाय ।
धृतये । कारुण्यविग्रहाय । सन्यासिने । शास्रतत्त्वज्ञाय ।
व्यासाय । पापहराय । बदरीनिलयाय । शान्ताय । भूतावासाय ।
गुहाश्रयाय । पूर्णाय । पुराणाय नमः ॥ ८६०

ॐ पुण्यज्ञाय नमः । मुसलिने । कुण्डलिने । ध्वजिने । योगिने ।
जेत्रे । महावीर्याय । शास्त्रिणे । शास्त्रार्थतत्त्वविदे । वहनाय ।
शक्तिसम्पूर्णाय । स्वर्गदाय । मोक्षदायकाय । सर्वात्मने ।
लोकालोकज्ञाय । सर्गस्थित्यन्तकारकाय । सर्वलोकसुखाकाराय ।
क्षयवृद्धिविवर्जिताय । निर्लेपाय । निर्गुणाय नमः ॥ ८८०

ॐ सूक्ष्माय नमः । निर्विकाराय । निरञ्जनाय । अचलाय ।
सत्यवादिने । लोहिताक्षाय । यूने । अध्वराय । सिंहस्कन्धाय ।
महासत्त्वाय । कालात्मने । कालचक्रभृते । परस्मै ज्योतिषे ।
विश्वदृशे । विश्वरोगघ्ने । विश्वात्मने । विश्वभूताय ।
सुहृदे । शान्ताय । विकण्टकाय नमः ॥ ९०० ॥

ॐ सर्वगाय नमः । सर्वभूतेशाय । सर्वभूताशयस्थिताय ।
आभ्यन्तरतमश्छेत्रे । पत्यै । अजाय । हरये । नेत्रे ।
सदानताय । कर्त्रे । श्रीमते । धात्रे । पुराणदाय । स्रष्ट्रे ।
विष्णवे । देवदेवाय । सच्चिदाश्रयाय । नित्याय । सर्वगताय ।
भानवे नमः ॥ ९२०

ॐ उग्राय नमः । प्रजेश्वराय । सवित्रे । लोककृते ।
हव्यवाहनाय । वसुधापतये । स्वामिने । सुशीलाय । सुलभाय ।
सर्वज्ञाय । सर्वशक्तिमते । नित्याय । सम्पूर्णकामाय ।
कृपापीयूषसागराय । अनन्ताय । श्रीपतये । रामाय । निर्गुणाय ।
लोकपूजिताय । राजीवलोचनाय नमः ॥ ९४०

ॐ श्रीमते नमः । शरणत्राणतत्पराय । सत्यव्रताय ।
व्रतधराय । साराय । वेदान्दगोचराय । त्रिलोकीरक्षकाय ।
यज्वने । सर्वदेवादिपूजिताय । सर्वदेवस्तुताय ।
सौम्याय । ब्रह्मण्याय । मुनिसंस्तुताय । महते । योगिने ।
सर्वपुण्यविवर्धनाय । स्मृतसर्वाघनाशनाय । पुरुषाय ।
महते । पुण्योदयाय नमः ॥ ९६०

ॐ महादेवाय नमः । दयासाराय । स्मिताननाय । विश्वरूपाय ।
विशालाक्षाय । बभ्रवे । परिवृढाय । दृढाय । परमेष्ठिने ।
सत्यसाराय । सत्यसन्धानाय । धार्मिकाय । लोकज्ञाय ।
लोकवन्द्याय । सेव्याय । लोककृते । पराय । जितमायाय ।
दयाकाराय । दक्षाय नमः ॥ ९८०

ॐ सर्वजनाश्रयाय नमः । ब्रह्मण्याय । देवयोनये । सुन्दराय ।
सूत्रकारकाय । महर्षये । ज्योतिर्गणनिषेविताय । सुकीर्तये ।
आदये । सर्वस्मै । सर्वावासाय । दुरासदाय । स्मितभाषिणे ।
निवृत्तात्मने । धीरोदात्ताय । विशारदाय । अध्यात्मयोगनिलयाय ।
सर्वतीर्थमयाय । सुराय । यज्ञस्वरूपिणे नमः ॥ १००० ॥

ॐ यज्ञज्ञाय नमः । अनन्तदृष्टये । गुणोत्तराय नमः ॥ १००३ ॥

– Chant Stotra in Other Languages -1000 Names of Stotram:

1000 Names of Sri Pranava – Sahasranamavali Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil