1000 Names Of Sri Shanmukha » Vamadeva Mukham Sahasranamavali 4 In Sanskrit

॥ Vamadeva Mukham Sahasranamavali 4 Sanskrit Lyrics ॥

॥ श्रीषण्मुख अथवा वामदेवमुखसहस्रनामावलिः ४ ॥

ॐ श्रीगणेशाय नमः ।

वामदेवमुखपूजा

ॐ रुद्रभुवनाय नमः । अनन्तशक्तये । बहुलासुताय । आहूताय ।
हिरण्यपतये । सेनान्ये । दिक्पतये । तरुराजे । महोरसे । हरिकेशाय ।
पशुपतये । महते । सस्पिञ्जराय । मृडाय । पिप्याय । बभ्लुशाय ।
श्रेष्ठाय । परमात्मने । सनातनाय । सर्वान्नराजे नमः ।२० ।

ॐ जगत्कर्त्रे नमः । वृषीशाय । नन्दिकेश्वराय । अमृतदायिने ।
महारुद्राय । गङ्गासुताय । सकलागमसंस्तुताय ।
कारणातीतविग्रहाय । सुमनोहराय । कारणप्रियाय ।
सन्नहनास्त्रसुरेश्वराय । वंशवृद्धिकराय । उपवीतये ।
ब्राह्मणप्रियाय । अहन्तात्मने । क्षेत्रेशाय । वननायकाय ।
रोहिताय । स्थपतये । स्तुताय नमः ॥ ४० ॥

ॐ वाणिजाय नमः । मनुजाय । उन्नताय । क्षेत्रेशाय । हुतभुजे ।
देवाय । भुवन्तये । वारिवस्कृताय । उच्चैर्घोषाय ।
घोररूपाय । पार्वतीशसेविताय । वाङ्मोचकाय । ओषधीशाय ।
पञ्चवक्त्राय । कृष्णप्रियाय । अक्षयाय । प्राणायामपरायणाय ।
अघनाशनाय । सहमानाय । स्वर्णरेतसे नमः ॥ ६० ॥

ॐ निर्विधये नमः । निरुपप्लवाय । अव्ययनिधीशाय । ककुभाय ।
निषङ्गिणे । स्तेनरक्षकाय । मान्यात्मने । स्मराध्यक्षाय ।
वञ्चकाय । परिवञ्चकाय । निचेरवे । स्तायुरक्षकाय ।
प्रकृतीशाय । गिरिरक्षकाय । कुलुञ्चेशाय । गुहेष्टदाय ।
भवाय । शर्वाय । नीलकण्ठाय । कपर्दिने नमः ॥ ८० ॥

ॐ त्रिपुरान्तकाय नमः । व्युप्तकेशाय । गिरीशाय । सहस्राक्षाय ।
सहस्रपदे । शिपिविष्टाय । चन्द्रमौलये । ह्रस्वाय ।
मीढुष्टमाय । अनघाय । वामनाय । व्यापकाय । शूलिने ।
विष्णुयशसे । अजडाय । अनणवे । ऊर्म्याय । सूर्म्याय । अग्रियाय ।
शीभ्याय नमः ॥ १०० ॥

ॐ प्रथमाय नमः । पावनात्मपतये । अचराय । तारकाय । ताराय ।
अपगतान्यायाय । अनन्तविग्रहाय । द्वीप्याय । स्रोतस्याय । ईशानाय ।
धुर्याय । गव्याय । मनोन्मनाय । पूर्वजाय-अपरजाय । ज्येष्ठाय ।
कनिष्ठाय । विश्वलोचनाय । अपगल्भाय । मध्यमाय ।
ऊर्म्याय नमः । १२० ।

ॐ जघन्याय नमः । बुध्नियाय । शुभाय । प्रतिसर्याय ।
अनन्तरूपाय । सौम्याय । सुराश्रयाय । ओल्याय । पर्याय । सुराश्रयाय ।
अभयाय । क्षेम्याय । श्रोत्यात्र्या ।य । वीथ्याय । नभसे ।
अग्राह्याय । वन्याय । अवसान्याय । भूतात्मने । श्रवाय नमः । १४० ।

ॐ कक्ष्याय नमः । प्रतिश्रयाय । आशुषेणाय । महासेनाय ।
महावीर्याय । महारथाय-शूराय । अतिघातकाय । वर्मिणे ।
वरूथिने । बलिने । उद्यताय । श्रुतसेनाय । श्रिताय । साक्षिणे ।
कवचिने । प्रकृतये । वशिने । आहनन्याय । अनन्यनाथाय ।
दुन्दुभ्याय नमः । १६० ।

ॐ अरिष्टनाशकाय नमः । धृष्णवे । प्रमृशाय । रञ्ज्यात्मने ।
वदान्याय । वेदसम्भृतये । तीक्ष्णेषुपाणये । प्रहिताय ।
स्वायुधाय । शस्त्रविद्रुमाय । सुधन्वात्मकाय । विश्ववक्त्राय ।
सुप्रसन्नात्मने । सदागतये । स्रुत्याय । विश्वबाहवे । गद्यपद्याय ।
नीप्याय । शुचिस्मिताय । सूद्याय नमः । १८० ।

ॐ सरस्याय नमः । वैशन्ताय । अनाद्याय । आप्याय । ऋषये । मुनये ।
विद्यायै । वषट्ख्याय । वर्णरूपाय । कुमाराय । कुशलाय ।
अमूलाय । मेध्याय । मेघ्याय । मेधाशक्तये । विद्युत्याय ।
मेघविक्रमाय । विध्युक्ताय । दुराधराय । दुराराध्याय नमः । २०० ।

ॐ निर्द्वन्द्वगाय नमः । दुस्सहप्रदाय । ध्रियाय । क्रोधशमनाय ।
जातुकण्ठाय । पुर्यष्टकाय । कृतप्याय । अजनत्वाय ।
पात्याय । कात्यायनीप्रियाय । वास्तव्याय । वास्तुपाय । रेष्म्याय ।
विश्वमूर्ध्ने । वसुप्रदाय । ताम्राय । अरणियाय । शम्भवे ।
रुद्राय । सुखकराय नमः । २२० ।

ॐ सुहृदे नमः । उग्रकराय । भीमकर्मणे । भीमाय । अग्रेवधाय ।
हुनेयात्मने । दुर्ज्ञेयाय । दुरवयाय । अवयाय । शम्भवे ।
मयोभुवे । नित्याय । शङ्कराय । कीर्तिसागराय । मयस्कराय ।
खण्डाय । परशुजाय । शुचये । कीर्त्याय । अमृताधीशाय नमः । २४० ।

ॐ पार्याय नमः । अवार्याय । अमृताकराय । शुद्धाय । प्रतरणाय ।
मुख्याय । शुद्धपाणये । लोलुपाय । उच्चाय । उत्तरणाय ।
तार्याय । तार्यज्ञाय । ताध्यर्य ।हृद्गतये । त्रिकार्याय ।
सारभूतात्मने । सारग्राहिणे । दुरत्ययाय । आद्याय । मोक्षदाय ।
पथ्याय नमः । २६० ।

See Also  1000 Names Of Surya – Sahasranama Stotram 1 In Malayalam

ॐ अनर्थघ्ने नमः । सत्यसङ्गराय । शरण्याय । चेन्यात्या ।य ।
प्रवाह्याय । सिकत्याय । सैकताश्रयाय । गुण्याय । ग्रामण्ये ।
शरण्याय । शुद्धशासनाय । वरेण्याय । यज्ञपुरीश्वराय ।
यज्ञेशाय । यज्ञनायकाय । यज्ञकर्त्रे । यज्ञभोक्त्रे ।
यज्ञविघ्ननाशकाय । यज्ञकर्मफलाध्यक्षाय । अनातुराय नमः । २८० ।

ॐ प्रपथ्याय नमः । किशिने । गेह्यग्राह्याय । तुल्याय । सनागराय ।
पुलस्त्याय । क्षपणाय । गोष्ठयै । गोविन्दाय । भीतसत्क्रियाय ।
हृदयाय-हृदध्वने । हृद्याय । हृदकृते । हृद्भवाय ।
गह्वरेष्ठाय । प्रभाकराय । निषेव्याय । नियताय । यन्त्रे ।
अपांसुलाय नमः । ३०० ।

ॐ सम्प्रतापनाय नमः । शुष्क्याय । हरित्याय । हताम्ने ।
राजसप्रियाय । सात्विकप्रियाय । लोप्याय । उलप्याय । पर्णशद्याय ।
पर्ण्याय । पूर्णाय । पुरातनाय । भूताय । भूतपतये । भूपाय ।
भूधराय । भूधरायुधाय । भूतसङ्गाय । भूतमूर्तये ।
भूताय नमः । ३२० ।

ॐ भूतिभूषणाय नमः । मदनाय । मादकाय । माद्याय । मादघ्ने ।
दमप्रियाय । मधवे । मधुकराय । क्रूराय । मधुराकाराय ।
मदनाकाराय । निरञ्जनाय । निराधाराय । लिप्ताय । निरुपाधिकाय ।
निष्प्रपन्नाय । निरूहाय । निरुपद्रवाय । निरीशाय ।
सप्तगुणोपेताय नमः । ३४० ।

ॐ सात्विकप्रियाय नमः । सामिष्ठाय । सत्वेशाय ।
सत्ववित्तमाय । समस्तजगदाधाराय । समस्तगणसङ्कराय ।
समस्तदुःखविध्वंसिने । समस्तानन्दकारणाय ।
रुद्राक्षाभरणमालाय । रुद्राक्षप्रियवत्सलाय । रुद्राक्षवक्षसे ।
रुद्राक्षरूपाय । रुदाक्षपक्षकाय । विश्वेश्वराय ।
वीरभद्राय । सम्राजे । दक्षमखान्तकाय । विघ्नेश्वराय ।
विघ्नकर्त्रे । गुरवे नमः । ३६० ।

ॐ देवशिखामणये नमः । भुजङ्गेन्द्रलसत्कर्णाय ।
भुजङ्गाभरणप्रियाय । भुजङ्गविलसत्कराय ।
भुजङ्गचव ।लयाय । मुनिवन्द्याय । मुनिश्रेश्ठाय ।
मुनिबृन्दमिताय । मुनिहृत्पुण्डरीकस्थाय । मुनिसङ्घैकजीवनाय ।
मुनिमुख्याय । वेदमृग्याय । मृगहस्तकाय ।
मृगेन्द्रचर्मवसनाय । नारसिंहनिविनाय ।
मृत्युञ्जयाय । अपमृत्युविनाशकाय । मृत्युमृत्यवे ।
दुष्टमृत्यवे । अदृष्टोष्ठकाय नमः । ३८० ।

ॐ श्रीः मृत्युञ्जयनायकाय नमः । मृत्युपूर्घ्नाय । ऊर्ध्वगाय ।
हिरण्याय । परमाय । निधनेशाय । धनाधिपाय । यजुर्मूतये ।
मूर्तिवर्जिताय । ऋतवे । ऋतुमूर्तये । व्यक्ताय । अव्यक्ताय ।
व्यक्ताव्यक्तमयाय । जीविने । लिङ्गात्मने । लिङ्गमूर्तये ।
लिङ्गालिङ्गात्मविग्रहाय । गृहाधाराय । गृहकाराय नमः । ४०० ।

ॐ गृहेश्वराय नमः । गृहपतये । गृहगृहाय ।
गृहिणे । ग्राहग्रहविलक्षणाय । कालाग्निधरय । कलाकृते ।
कलालक्षणतत्पराय । कलापाय । कल्पतत्वपतये । कल्पकल्पाय ।
परमात्मने । प्रधानात्मने । प्रधानवपुषे । प्रधानपुरुषाय ।
शिवाय । वेद्याय । वेदान्तस्थाय । वैद्याय । वेदवेद्याय नमः । ४२० ।

ॐ वेदवेदान्तसंस्थाय नमः । वेदजिह्वाय । विजिह्वाय । सिंहनाशनाय ।
कल्याणरूपाय । कल्याणगुणाय । कल्याणाश्रयाय । भक्तकल्याणदाय ।
भक्तकामधेनवे । सुराधिपाय । पावनाय । पावकाय । महाकल्याय ।
मदापहाय । घोरपातकदावाग्नये । जपभस्मगणप्रियाय ।
अनन्तसोमसूर्याय । अग्निमण्डलप्रतिमप्रभाय ।
जयदेकप्रभवे जगदेकप्रभवे । । स्वामिने नमः । ४४० ।

ॐ जगद्वन्द्याय नमः । जगन्मयाय । जगदानन्दाय ।
जन्मजरामरणवर्जिताय । खट्वाङ्गनिर्मिताय । सत्याय ।
देवात्मने । आत्मसम्भवाय । कपालमालाभरणाय ।
कपालिने । कमलासनपूजिताय । कपालीशाय । त्रिकालज्ञाय ।
दुष्टावग्रहकारकाय । नाट्यकर्त्रे । नटवराय ।
महानाट्यविशारदाय । विराड्रूपधराय । वृषभसंहारिणे ।
धीराय नमः । ४६० ।

वृषाङ्काय । वृषाधीशाय । वृषात्मने । वृषभध्वजाय ।
महोन्नताय । महाकायाय । महावक्षसे । महाभुजाय ।
महास्कन्धाय । महार्णवाय । महावक्राय । महाशिरसे । महाहरये ।
महादंष्ट्राय । महाक्षेमाय । सुन्दरप्रभवे । सुनन्दनाय ।
सुललिताय । सुकन्धराय । सत्यवाचे नमः । ४८० ।

ॐ धर्मवक्त्रे नमः । सत्यवित्तमाय । धर्मपतये ।
धर्मनिपुणाय । धर्माधर्मनिपुणाय । कृतज्ञाय ।
कृतकृत्यजन्मने । कृतकृत्याय । कृतागमाय । कृतविदे ।
कृत्यविच्छ्रेष्ठाय । कृतज्ञाय । प्रियनृत्कृत्तमाय ।
व्रतविदे । व्रतविच्छ्रेष्ठाय । प्रियकृदात्मने । व्रतविदुषे ।
सक्रोधाय । क्रोधस्थाय । क्रोधघ्ने नमः । ५०० ।

ॐ क्रोधकरणाय नमः । गुणवते । गुणवच्छ्रेष्ठाय । स्वसंवित्प्रियाय ।
गुणाधाराय । गुणाकराय । गुणकृते । गुणविदे । दुर्गुणनाशकाय ।
विधिविदे । विधिविच्छ्रेष्ठाय । वीर्यसंश्रयाय । वीर्यघ्ने ।
कालधृते । कालविदे । कालातीताय । बलकृते । बलविदे । बलिने ।
मनोहराय नमः । ५२० ।

See Also  Subrahmanya Trishati Namavali In Bengali

ॐ मनोरूपाय नमः । बलप्रमथनाय ।
बलाय । विद्याविधात्रे । विद्येशाय । विद्यामात्रैकसंश्रयाय ।
विद्याकाराय । महाविद्याय । विद्याविद्याविशारदाय । वसन्तकृते ।
वसन्तात्मने । वसन्तेशाय । वसन्ताय । ग्रीष्मात्मने ।
ग्रीष्मकृते । ग्रीष्मवर्द्धकाय । ग्रीष्मनाशकाय । परप्रकृतये ।
प्रावृट्कालाय । प्रावृट्परकालप्रवर्तकाय नमः । ५४० ।

ॐ प्रावृषे नमः । प्रावृषेण्याय । प्राणनाशकाय ।
शरदात्मकाय । शरद्धेतवे । शरत्कालप्रवर्तकाय ।
शरन्नाथाय । शरत्कालनाशाय । शरदाश्रयाय । हिमस्वरूपाय ।
हिमदाय । हिमपतये । हिमनाशकाय । प्राच्यात्मने । दक्षिणाकाराय ।
प्रतीच्यात्मने । अनन्ताकृतये । आग्नेयात्मने । निऋतीशाय ।
वायव्यात्मेशानाय नमः । ५६० ।

ॐ ऊर्ध्वाय सुदिक्कराय नमः । नानादेशैकनायकाय ।
सर्वपक्षिमृगकराय । सर्वपक्षिमृगाधिपाय ।
मृगाद्युत्पत्तिकारणाय । जीवाध्यक्षाय । जीववन्द्याय ।
जीविनां जीवरक्षकाय । जीवकृते । जीवघ्ने । जीवनावनाय ।
जीवसंश्रयाय । ज्योतिःस्वरूपाय । विश्वात्मने । वियत्पतये ।
वज्रात्मने । । वज्रहस्ताय । सर्वपक्षिमृगाधाराय । व्रजेशाय ।
वज्रभूषिताय नमः । ५८० ।

ॐ कुमाराय नमः । गुरवे । ईशानाय । गणाध्यक्षाय । गणाधिपाय ।
पिनाकपाणये । धुर्यात्मने । सोमसूर्याग्निलोचनाय । पाररहिताय ।
शान्ताय । दमयित्रे । ऋषये । पुराणपुरुषाय । पुरुषेषाय ।
पुरवन्द्याय । कालश्रीरुद्राय । सर्वेशाय । शमलपाय ।
शमेश्वराय । प्रलयानिलकृते नमः । ६०० ।

ॐ भव्याय नमः । प्रलयानिलनाशकाय । त्र्यम्बकाय ।
अरिषड्वर्गनाशकाय । धनदप्रियाय । अक्षोभ्याय ।
क्षोभरहिताय । क्षोभदाय । क्षोभनाशकाय ।
सदङ्गाय । दम्भरहिताय । दम्भाय । दम्भनाशकाय ।
कुन्देन्दुशङ्खधवलाय । भस्मोद्धूलितविग्रहाय ।
भस्मधारणहृष्टात्मने । तुष्टये । वृष्टिनिषूदनाय ।
स्थाणवे । दिगम्बराय नमः । ६२० ।

ॐ गर्भाय नमः । भगनेत्रभिदे । उज्ज्वलाय । त्रिकालाग्निकालाय ।
कालाग्नये । अध्वातीताय । महायशसे । सामप्रियाय । सामवेत्रे ।
सामगाय । सामगानप्रियाय । शराय । दान्ताय । महाधीराय ।
धैर्यदाय । लावण्यराशये । सर्वज्ञाय । बुद्धये । बुद्धिमते ।
वराय नमः । ६४० ।

ॐ तुम्बवीणाय नमः । कम्बुकर्णाय । शम्बरारिकृतान्ताय ।
ॐ शार्दूलचर्मवसनाय नमः । पूर्णानन्दाय । जगत्प्रियाय ।
जयप्रदाय । जयाध्यक्षाय । जयात्मने । जयकरुणाय ।
जङ्गमाजङ्गमाकाराय । जगत्पतये । जगद्रक्षणाय । वश्याय ।
जगत्प्रलयकारणाय । पुष्पपूष ।दन्तभिदे । मृत्कृष्टाय ।
पञ्चयज्ञप्रभञ्जनाय । अष्टमूर्तये । विश्वमुर्तये नमः । ६६० ।

ॐ अतिमूर्तये नमः । अतिमूर्तिमते । कैलासशिखरवासाय ।
कैलासशिखरप्रज्ञाय । भक्तकैलासदायकाय । सूक्ष्माय ।
सर्वज्ञाय । सर्वशिक्षकाय । सोमाय । सोमकलायै । महातेजसे ।
महातपसे । हिरण्ययुग्माश्रयाय । आनन्दाय । स्वर्णकेशाय । ब्रह्मणे ।
विश्वहृदे । उर्वीशाय । मोचकाय । बन्धवर्जिताय नमः । ६८० ।

ॐ स्वतन्त्राय नमः । सर्वतन्त्रात्मने । द्युतिमते । अमितप्रभाय ।
पुष्कराक्षाय । पुण्यकीर्तये । पुण्यश्रवणकीर्तनाय । पुण्यदात्रे ।
पुण्यापुण्यफलप्रदाय । सारभूताय । स्वरमयाय । रसभूताय ।
रसाधराय । ओङ्काराय । प्रणवाय । नादाय । प्रणतार्तिभञ्जनाय ।
नीप्याय । अतिदूरस्थाय । वशिने नमः । ७०० ।

ॐ ब्रह्माण्डनायकाय नमः । मन्दारमूलनिलयाय । मन्दारकुसुमप्रियाय ।
बृन्दारकप्रियाय । बृन्दारकविराजिताय । श्रीमते ।
अनन्तकल्याणाय । परिपूर्णमहोदयाय । महोत्साहाय । विश्वभोक्त्रे ।
विश्वसारपरिपूरकाय । सुलभाय । सुलभालभ्याय । लभ्याय ।
लाभप्रवर्तकाय । लाभात्मने । लाभदाय । वराय । द्युतिमते ।
अनसूयकाय नमः । ७२० ।

ॐ ब्रह्मचारिणे नमः । दृढचारिणे । देवसिंहाय । धनप्रियाय ।
वेदतत्वाय । देवदेवेशाय । देवदेवोत्तमाय । भुजराजाय ।
बीजहेतवे । बीजदाय । बीजवृद्धिदाय । बीजाधाराय । बीजरूपाय ।
निर्बीजाय । बीजनाशकाय । परापरेशाय । वरदाय । पिङ्गलाय ।
परमगुरवे । गुरुगुरुप्रियाय नमः । ७४० ।

ॐ युगापहाय नमः । युगाध्यक्षाय । युगकृते । युगनाशकाय ।
कर्पूरगौराय । गिरिशाय । गौरीशसखाश्रयाय । धूर्जटये ।
पिङ्गलजटिने । जटामण्डलमण्डिताय । मनोजापाय । जीवहेतवे ।
अन्धकासुरसूदनाय । लोकगुरवे । लोकनाथाय । पाण्डुराय ।
प्रमथाधिपाय । अव्यक्तलक्षणाय । योगिने । योगीश्वराय नमः । ७६० ।

ॐ योगपुङ्गवाय नमः । भूतवासाय । वासुदेवाय । निराभासाय ।
सुमङ्गलाय । भववैद्याय । योगिवेद्याय । योगिवाहृदाश्रयाय ।
उत्तमाय । अनुत्तमाय । शक्ताय । कालकूटनिषूदनाय । असाध्याय ।
कमनीयात्मने । शुभाय । सुन्दरविग्रहाय । भक्तकल्पतरवे ।
स्तोत्रतरवे । स्तव्याय । स्तोत्रवरप्रियाय नमः । ७८० ।

See Also  Ardhanarishvara Ashtottara Shatanamavali In Telugu

ॐ अप्रमेयगुणाधाराय नमः । वेदकृते । वेदविग्रहाय ।
कीर्त्याधाराय । भक्तिहेतवे । अहेतुकाय । अप्रधृष्याय ।
शान्तिभद्राय । कीर्तिस्तम्भाय । मनोमयाय । भूशयाय ।
अशमाय । भोक्त्रे । महेष्वासाय । महातनवे । विज्ञानमयाय ।
आनन्दमयाय । मनोमयाय । प्राणमयाय । अन्नमयाय नमः । ८०० ।

ॐ सर्वलोकमयाय नमः । दंष्ट्रे । धर्माधर्मप्रवर्तकाय ।
अनिर्वाणाय । शग ।णग्राहिणे । सर्वधर्मफलप्रदाय । यन्त्रे ।
सुधातुराय । निराशिषे । अपरिग्रहाय । परार्थप्रवृत्तये ।
मधुराय । मधुरप्रियदर्शनाय । मुक्तादामपरीताय ।
निस्सङ्गाय । मङ्गलाकाराय । सुखप्रदाय । सुखदुःखवर्जिताय ।
विश‍ृङ्खलाय । जगत्कर्त्रे नमः । ८२० ।

ॐ जितसङ्ख्याय नमः । पितामहाय । अनामयाय । अक्षयाय । मुण्डिने ।
सुरूपाय । रूपवर्जिताय । अतीन्द्रियाय । महामायाय । मायाविने ।
विगतस्मराय । अमृताय । शाश्वताय । शान्ताय । मृत्युघ्नाय ।
मृत्युनाशकाय । महाप्रेतासनासीनाय । पिशाचानुवृताय ।
गौरीविलास सदनाय । नानागानविशारदाय नमः । ८४० ।

ॐ विचित्रमाल्यासनाय नमः । दिव्यचन्दन चर्चिताय ।
विष्णुब्रह्मादिवचनप्रियाय । सुरासुरनमस्कृताय ।
किरीटकोटिबालेन्दुमणिकङ्कणभूषिताय । रत्नाङ्गदाय ।
रत्नेशाय । रत्नरञ्जितपादुकाय । नवरत्नगणोपेताय ।
किरीटिने । रत्नकम्बुकाय । नानाविधानेकरत्नलसत्कुण्डलमण्डिताय ।
आभरणभूषिताय । नवकालमणये । नासापुटभ्राजितमौक्तिकाय ।
रत्नाङ्गुलीयविलसत्सुशोभन नखप्रभाय ।
रत्नबीजमध्यमविचित्र विलसत्कटितटाय । वीटये ।
वामाङ्गभागविलासिनीविलस- द्विलक्षणविग्रहाय ।
लीलाविलम्बितवपुषे । भक्तमानसमन्दिराय नमः । ८६० ।

ॐ कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः ।
कस्तूरीविलसत्फालाय । दिव्यवेषविराजिताय ।
दिव्यदेहप्रभाकूटासुदीपितदिगन्तराय । देवासुरगुरवे ।
स्तव्याय । देवासुरनमस्कृताय । हस्तराजत्पुण्डरीकाय ।
पुण्डरीकनिभेक्षणाय । अजेयाय । सर्वलोकेष्टाभूषणाय ।
सर्वेष्टदात्रे । सर्वेष्टस्फुरन्मङ्गलविग्रहाय ।
अविद्यालेशरहिताय । नानाविद्यैकसंश्रयाय । मुक्तये । भवाय ।
कृपापूराय । भक्तेष्टफलपूरकाय । सम्पूर्णकामाय नमः । ८८० ।

ॐ सोमाग्निनिधये नमः । सौभाग्यदाय । हितैषिणे ।
हितकृते । सौम्याय । परार्थैकव्रताञ्चिताय ।
शरणागतदीनार्तपरित्राणपरायणाय । विष्णवे । नेत्रे । वषट्काराय ।
भ्राजिष्णवे । भोजनाय । हविषे । भोक्त्रे । भोजयित्रे । जेत्रे ।
जितारये । जितमानसाय । अक्षराय । कारणाय नमः । ९०० ।

ॐ क्रुद्धाय नमः । श्यामरदाय । शारदेन्द्वास्याय । गम्भीराय ।
कवये । दुरस्वप्ननाशकाय । पञ्चब्रह्मबृहत्त्वपतये ।
क्षेत्रज्ञाय । क्षेत्रपालकाय । व्योमकेशाय । भीमवेषाय ।
गौरीपतये । अनामयाय । भवब्धितरणोपायाय । भगवते ।
भक्तवत्सलाय । वराय । वरिष्ठाय । नेदिष्ठाय । प्रियाय नमः । ९२० ।

विपतेद्ध्ये ।याय । सुधिये । यविष्ठाय । क्षोदिष्ठाय ।
स्थविष्ठाय । यमशासनाय । हिरण्यगर्भाय । हेमाङ्गाय ।
हेमरूपाय । हिरण्यदाय । ब्रह्मज्योतिषे । अनावेष्ट्याय ।
चामुण्डीजनकाय । अवधये । मोक्षाध्वगसंसेव्याय । मोक्षदाय ।
महाश्मशाननिलयाय । वेदाश्वाय । भूरथाय । स्थिराय नमः । ९४० ।

ॐ मृगव्याय नमः । धर्मधाम्ने । अवृजिनेष्टाय । रवये ।
सर्वज्ञाय । परमात्मने । ब्रह्मानन्दाश्रयाय । विधये ।
महेश्वराय । महादेवाय । परब्रह्मणे । सदाशिवाय ।
श्रीकान्तिमतीत्यम्बासमेतश्रीवेणुवनेश्वरस्वामिने । प्रथाविदुषे ।
महाव्रतिने । व्रतविद्याय । व्रताधाराय । व्रताकाराय ।
व्रतेश्वराय । अतिरागिणे नमः । ९६० ।

ॐ वीतरागिणे नमः । विरागविदे । रागघ्नाय । रागशमनाय । रागदाय ।
रागरागविदे । विदुषे । विद्वत्तमाय । विद्वज्जनमानससंश्रयाय ।
विद्वज्जनसन्तोष्टव्यपराक्रमाय । नीतिकृते । नीतिविदे । नीतिप्रदात्रे ।
नियामकाय । निष्कळरूपाय । महातेजसे । नीतिप्रियाय । विश्वरेतसे ।
नीतिवत्सलाय । नीतिस्वरूपाय नमः । ९८० ।

ॐ नीतिसंश्रयाय नमः । क्रोधविदे । श्रीषण्मुखाय । इष्टाय ।
समिधे । कामयित्रे । कातर्यहरणाय । नानारूपाय । सर्वसाधारणाय ।
सनातनाय । सन्धायै । त्रिधाम्ने । छान्दसेडिताय । स्वच्छन्दाय ।
पशवे । पाशाय । संस्कृतये । अर्थवादाय । पुरोडाशाय ।
हविषे । चित्तशुद्धिप्रदाय नमः । १००० ।

वामदेवमुखपूजनं सम्पूर्णम् ।
इति षण्मुखसहस्रनामावलिः सम्पूर्णा ।
ॐ शरवणभवाय नमः ।
ॐ तत्सत् ब्रह्मार्पणमस्तु ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » 1000 Names of Sri Shanmukha » Vamadeva Mukham Sahasranamavali 4 in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil