1000 Names Of Sri Shirdi Sainatha Stotram In Sanskrit

 ॥ Sri Shirdi Sainath Sahasranamavali in Sanskrit ॥

॥ श्री शिर्डी सायिनाथसहस्रनामावलिः ॥
ॐ श्री साई अकर्मणेकसुकर्मणे नमः । अकुलाय । अक्कलकोट महाराजाय ।
अखिलजीवनवत्सलाय । अखिलवस्तुविस्ताराय । अखिलचेतनाविष्टाय ।
अखिलवेदसम्पत्प्रदाय । अग्रगण्याय । अग्रभूम्ने । अगणित गुणाय ।
अघौघसन्निवर्तिने । अचलाय । अचिन्त्यमहिम्ने । अच्युताय । अजाय
अजातशत्रवे । अज्ञानतिमिरान्धानां चक्षुरुन्मीलनक्षमाय ।
आजन्मस्थितिनाशाय । अणिमादिभूषिताय । अन्तर्षदयाकाशाय नमः ॥ २० ॥

ॐ श्री साई अन्तकालेऽपि रक्षकाय नमः । अन्तर्यामिने । अन्तरात्मने
अत्रिपुत्राय । अतितीव्रतपस्तप्ताय । अतिनम्रस्वभावाय ।
अतिथिभुक्तशेषभुजे । आत्मावासिने । अदृश्यलोकसञ्चारिणे ।
अदृष्टपूर्वदर्शित्रे । आद्वैतवपुत्वज्ञाय । आद्वैतानन्दवार्षुकाय ।
अद्भुतानन्तशक्तये । अधिष्ठानाय । अधोक्षजाय । अधर्मोरुतरुच्छेत्रे
अध्ययाय । अधिभूताय । आधिदैवाय । अध्यक्षाय नमः ॥ ४० ॥

ॐ श्री साई अनन्तकल्याणनाम्ने नमः । अनन्तगुणभूषणाय । अनन्तनाम्ने ।
आसन्तमूर्तये । आसन्तशक्तिसंयुताय । अनन्ताय । अनन्ताश्चर्यवीर्याय
अन्नदानसदाऽऽविष्टाय । अन्नवस्त्रेप्सितप्रदाय । अनघाय ।
अनल्पगतिमानिताय । अनवरतसमाधिस्थाय । अनसूयात्मजाय ।
अनाथपरिरक्षकाय । अनादीमत्परब्रह्मणे । अनादृताष्टसिद्धये
अनाहतदिवाकराय । अनिमेषेक्षितप्रजाय । अनिर्देश्यवपुषे ।
अनुग्रहार्थमूर्तये नमः ॥ ६० ॥

ॐ श्री साई अनुवर्तितगुरुपादाय नमः ।
अनेकजन्मसम्प्राप्तकर्मबन्धविदारणाय ।
अनेकजन्मसंसिद्धशक्तिज्ञानस्वरूपवते । अनेकदिव्यमूर्तये ।
अनेकाद्भुतदर्शनाय । अपराजितशक्तये । अपरिग्रहभूषिताय
अपवर्गप्रदात्रे । अपवर्गमयाय । अपाम्पुष्पबोधकाय ।
अपारज्ञानशक्तिमते । अपार्थिवदेहस्थाय । अपावृतकृपापराय ।
अप्रपञ्चाय । अप्रमत्ताय । अप्रमेयगुणाकराय । अप्राकृतपराक्रमाय ।
अप्राकृतवपुषे । अप्राप्तचिन्ताविवर्जिताय । अप्रार्थितेष्टदात्रे नमः ॥ ८० ॥

ॐ श्री साई अब्दुल्लादिपालनाय नमः । अभङ्गाय । अभिमानातिदूराय ।
अभिषेकचमत्कृतये । अभीष्टवरवर्षिणे । अभीष्टदिव्यशक्तिभृते
अभेदानन्दसन्धात्रे । अमर्त्याय । अमृतवाङ्मयाय । अमितपराक्रमाय ।
अरविन्ददलाक्षाय । अरिषड्वर्गनाशिने । अरिष्टाम्नाय । अर्घसत्तमाय
अलभ्यलाभसन्धात्रे । अल्पदानसुतोषिताय । अल्लानामसदावक्त्रे ।
अलम्बुध्या स्वलङ्कृताय । अवतारितपर्वेशाय ।
अवधीरितवैभवाय नमः ॥ १०० ॥

ॐ श्री साई अवलम्ब्यपदाब्जाय नमः । अवार्तलीलाविश्रुताय ।
अवधूताखिलोपाधये । अवाक्पाणिपादोरवे । अवाङ्मानसगोचराय ।
अविच्छिन्नाग्निहोत्राय । आविच्छिन्नसुखप्रदाय । अव्यक्तस्वरूपाय
अव्ययात्मने । अव्यक्त समाश्रयाय । अव्याजकरुणासिन्धवे ।
अव्याहतेष्टदेशगाय । अव्यापहृतोपदेशाय । अव्याहृतसुखप्रदाय ।
अशक्यशक्यकर्त्रे । अशुभाशयशुद्धिकृते । अशेषभूतहृत्स्थाणवे
अशोकमोहश‍ृङ्खलाय । अष्टैश्वर्ययुतत्यागिने ।
अष्टसिद्धिपराङ्मुखाय नमः । १२० ।

ॐ श्री साई अपङ्गयोगयुक्तात्मने नमः । असङ्गध्वजशस्त्रभृते ।
अहङ्कारविध्वंसकाय । अहं ब्रह्मस्थितप्रज्ञाय । अहम्भावविवर्जिताय
अहेतुककृपासिन्धवे । अहिंसानिरताय । अक्षयस्वरूपाय । अक्षयाय
अक्षयसुखप्रदाय । अक्षीणसौहृदाय । आखुवाहनमूर्तये ।
आगमाद्यन्तसन्नुताय । आगमातीतसद्भावाय । आचार्यपरमाय
आत्मविद्याविशारदाय । आत्मवते । आत्मानुभवसन्तुष्टाय ।
आत्मानन्दप्रकाशाय । आत्मारामाय नमः । १४० ।

ॐ श्री साई आत्मैवपरमात्मदृशे नमः । आत्मैकसर्वभूतात्मने ।
आदित्यमध्यवर्तिने । आदिमध्यान्तवर्जिताय । आनन्दपरमानन्दाय ।
आनन्दप्रदाय । आनन्दो ब्रह्मेति बोधकाय । आनतानननिर्वर्तये ।
आनाकमादृताज्ञाय । आपदामपहर्त्रे । आपदोद्धारकाय । आपद्बान्धवाय
आयुरारोग्यदाय । आरोग्यसुखदाय । आर्तत्राणपरायणाय । आर्द्रचित्तेन
भक्तानां सदानुग्रहवर्षकाय । आशापाशविमुक्ताय । आशापाशविमोचकाय
इच्छाधीनजगत्सर्वाय । इच्छाधीनवपुषे नमः । १६० ।

ॐ श्री साई इषेप्सितार्थदात्रे नमः । इच्छामोहवीवर्तकाय ।
इच्छोत्थदुःखसञ्छेत्रे । इन्द्रियारातिदर्पघ्ने । इन्द्राय ।
इन्दिरारमणाय । इन्दुशीतलभाषिणे । इन्दुवत्प्रियदर्शनाय ।
इष्टापूरशतैर्लभ्याय । इष्टदैवस्वरूपधृते । इषिकादाससुप्रीताय
इष्टिकालयरक्षिते । ईशासक्तमनोबुद्धये । ईशाराधनतत्पराय
ईशिताखिलदेवाय । ईशावास्यार्थसूचकाय । उपद्रवनिवारणाय ।
उत्तम्प्रेममार्गिणे । उत्तमोदात्कर्मकृते । उदासीनवदासीनाय नमः । १८० ।

ॐ श्री साई उद्धरामीत्युदीरकाय नमः । उपेन्द्राय । उन्मत्तश्वाभिगोप्त्रे
उन्मत्तवेषधृते । उपद्रवनिवारिणे । उपांशुजपबोधकाय ।
उमेशरमेशयुक्तात्मने । ऊर्ध्वगतविधात्रे । ऊर्ध्वबद्धनिकेतनाय
ऊर्ध्वरेतसे । ऊर्जितभक्तलक्षणाय । उर्जितभक्तिप्रदात्रे ।
उर्जितवाक्प्रदात्रे । ऋतम्भराय । प्रज्ञाय । ऋणक्लिष्टधनप्रदाय
ऋणबाधितभक्तसंरक्षकाय । एकाकिने । एकभुक्तये ।
एकवाक्कायमानसाय नमः । २०० ।

ॐ श्री साई एकाक्षराय नमः । एकाक्षरपरज्ञानिने ।
एकात्मासर्वदेवदशाय । एकेश्वर प्रतीतये । एकरीत्या धृताखिलाय
ऐक्यानन्दगतद्वन्द्वाय । ऐक्यानन्ददायकाय । ऐक्यकृते ।
ऐक्यभूतात्मने । ऐहिकामुष्मिकप्रदाय । ओङ्कारादराय । ओजस्विने ।
औषधीकृतभस्मदाय । कथाकीर्तनपद्धत्यां नारदानुष्ठितं स्तुवन्ते
कपर्दिक्लेशनाशाय । कबीर्दासावतारकाय । कपर्देर्वरप्रदाय ।
कमलालयाय । कमलाश्लिष्टपादाब्जाय । कमलायतलोचनाय नमः । २२० ।

ॐ श्री साई कन्दर्पदर्पविध्वंसिने नमः । कमनीयगुणालयाय ।
कर्ताकर्तान्यथाकर्त्रे । कर्मयुक्तापकर्मकृते । कर्मठाय ।
कर्मनिर्मुक्ताय । कर्माकर्मविचक्षणाय । कर्मबीजक्षयङ्कर्त्रे ।
कर्मनिर्मूलनक्षमाय । कर्मव्याधिव्यपोहिने । कर्मबन्धविनाशशाय
कलिमलापहारिणे । कलौ प्रत्यक्षदैवताय । कलियुगावताराय ।
कल्युत्थभयभञ्जनाय । कल्याणानन्तनाम्ने । कविदासगणूत्रात्रे ।
कष्टनाशकरौषधाय । काकादीक्षितरक्षायान्धुरीणे ।
हमितीरकाय नमः । २४० ।

ॐ श्री साई काननाभीलादपि त्रात्रे नमः । कानने पानदानकृते ।
कामजिते । कामरूपिणे । कामसङ्कल्पवर्जिताय । कामितार्थप्रदात्रे ।
कामादिशत्रुनाशनाय । काम्यकर्मानुपन्यस्ताय । कामनासक्तिनाशकाय
कालकालाय । कालातीताय । कालकृते । कालदर्पविनाशिने
कालान्तरार्धक्षमाय । काञ्चनलोष्टसमभावाय ।
कालाग्निसदृशक्रोधाय । काशीरामसुरक्षकाय । कीर्तिव्याप्तदिगन्ताय ।
कुफ्निनीतकलेबराय । कुम्भाराग्निशिशत्रात्रे नमः । २६० ।

See Also  1008 Names Of Sri Gayatri In Telugu

ॐ श्री साई कुष्ठरोगनिवारकाय नमः । कूटस्थाय । कृतज्ञाय ।
कृत्स्नक्षेत्रप्रकाशकाय । कृत्स्नज्ञाय । कृपापूर्णाय । कृपया
पालितार्चकाय । कृष्णरामशिवात्रेयमारुत्यादिस्वरूपधृते ।
केवलात्मानुभूतये । कैवल्यपददायकाय । कोविदाय । कोमलाङ्गाय ।
कोपव्याजुशुभप्रदाय । कोऽहमिति दिवानक्तं विचारमनुशासकाय
क्लिष्टरक्षाधुरीणाय । क्रोधजिते । क्लेशनाशकाय ।
गगनसाक्ष्यविस्ताराय । गम्भीरिमधुरस्वनाय ।
गङ्गातीरनिवासिने नमः । २८० ।

ॐ श्री साई गङ्गोत्पत्तिपदाम्बुजाय नमः । गम्भीराय ।
गन्धपुष्पाक्षतैः पूज्याय । गतिविदे । गतिसूचकाय ।
गह्वरेष्टपुराणाय । गर्वमात्सर्यवर्जिताय । गाननृत्यविनोदाय ।
गालवणर वरप्रदाय । गिरीशसदृशत्यागिने । गीताचार्याय ।
गीताद्भुतार्थवक्त्रे । गीतारहस्यसम्प्रदाय । गीताज्ञानमयाय ।
गीतापूर्णोपदेशकाय । गुणातीताय । गुणात्मने । गुणदोषविवर्जिताय ।
गुणभावनाय । गुप्ताय नमः ॥ ३० ॥० ।

ॐ श्री साई गुहाहिताय नमः । गूढाय । गुप्तसर्वनिबोधकाय
गुरुदत्तस्वरूपाय । गुरवे । गुरुतमाय । गुह्याय
गुरुपादपरायणाय । गुर्वीशाङ्घ्रिसदाध्यात्रे ।
गुरुसन्तोषवर्धनाय । गुरुप्रेमसमालब्दपरिपूर्ण स्वरूपवते
गुरूपासनासंसिद्धाय । गुरुमार्गप्रवर्तकाय । गुह्येशाय ।
गृहहीनमहाराजाय । गुरुपरम्पराऽऽदिष्ठसर्वत्यागपरायणाय ।
गुरुपरम्पराप्राप्तसच्चिदानन्दमूर्तिमते । गृहमेधीपराश्रयाय ।
गोपालकाय । गोभावाय नमः । ३२० ।

ॐ श्री साई गोष्पदीकृतकष्टाब्धये नमः । गोदावरीतटगताय
चतुर्भुजाय । चतुर्बाहुनिवारितनृसङ्कटाय । चक्रिणे ।
चन्दनालेपरुष्टानं दुष्टानां धर्षणक्षमाय । चन्दोर्करादिभक्तानां
सदा पालननिष्टिताय । चराचरपरिव्याप्ताय । चर्मदा हेप्यविक्रियाय
चन्दनार्चिताय । चराचराय । चित्रातिचित्रचारित्राय ।
चिन्मयानन्दाय । चित्राम्बराय । चिदानन्दाय । छिन्नसंशयाय ।
छिन्नपम्पारबन्धनाय । जगत्पित्रे । जगन्मात्रे । जगत्त्रात्रे नमः । ३४० ।

ॐ श्री साई जगद्धिताय नमः । जगत्साक्षिणे । जगद्व्यापिने ।
जगद्गुरवे । जगत्प्रभवे । जगन्नाथाय । जगदेकदिवाकराय ।
जगन्मोहनचमत्काराय । जगन्नाटकसूत्रधृते । जगन्मङ्गलकर्त्रे ।
जगन्मायेति बोधकाय । जातिमतभेदविदारकाय । जन्मबन्धविनिर्मुक्ताय ।
जन्मसाफल्यमन्त्रदाय । जन्मजन्मान्तरज्ञाय । जन्मनाशरहस्यविदे ।
जन्मनामस्तु सन्तुष्टहरिप्रत्यक्षभाविताय । जनजल्पमनादृत्याय ।
जपसिद्धमहद्युतये । जनप्रेरितभक्ताय नमः । ३६० ।

ॐ श्री साई जप्यनाम्ने नमः । जनेश्वराय ।
जलहीनस्थलेखिन्नभक्तार्थं जलसृष्टिकृते ।
जाह्नवीतोयसंशोभितपदयुगाय । जातिभेदो मतेऽर्चेदिति
भेदतिरस्कृताय । जाम्बूनदपरित्यागिने । जागरूकान्वितप्रज्ञाय ।
जायापत्यगृहक्षेत्रस्वजनस्वार्थवर्जिताय । जितद्वैतमहामोहाय
जितक्रोधाय । जितमन्यवे । जितेन्द्रियाय । जीतकन्दर्पदर्पाय ।
जितात्मने । जितषड्रिपवे । जीर्णहूणालयस्थाने पूर्वजन्मकृतं
स्मरते । जीर्णयवनालयस्थिताय । जीर्णयवनालये चमत्कारकृते ।
जीवन्मुक्ताय । जीवात्मने नमः । ३८० ।

ॐ श्री साई जीवानां मुक्तिदायकाय नमः । जीवानां सद्गतिदायकाय ।
ज्योतिश्शास्त्ररहस्यज्ञाय । ज्योतिर्ज्ञानप्रदाय । ज्योतिर्गमयेति
ज्ञानभास्करमूर्तिमते । ज्ञातपर्वरहस्याय । ज्ञातब्रह्मपरात्पराय ।
ज्ञानभक्ति प्रदाय । ज्ञानविज्ञाननिश्चयाय । ज्ञानशक्तिसमारूढाय
ज्ञानयोगव्यवस्थिताय । ज्ञानाग्निदग्धकर्मणे ।
ज्ञाननिर्धूतकल्मषाय । ज्ञानवैराग्यसन्धात्रे ।
ज्ञानसञ्च्छिन्नसंशयाय । ज्ञानशक्तिसमारूढाय ।
ज्ञानापास्तमहामोहाय । ज्ञानीत्यात्मैव निश्चयाय । ज्ञेयाय ।
ज्ञानगम्याय नमः । ४०० ।

ॐ श्री साई तस्सर्वं परङ्कामाय नमः । ज्योतिषाम्प्रथमज्योतिषे ।
ज्योतिर्हीनद्युतिप्रदाय । तपस्सन्दीप्ततेजस्विने । तप्तकाञ्चनसन्निभाय
तत्त्वज्ञानार्थदर्शिने । तत्त्वमस्यादलक्षिताय । तत्त्वविदे
तत्त्वमूर्तये । तन्द्रालस्यविवर्जिताय । तत्त्वमालाधराय ।
तत्त्वसारविशारदाय । तर्जितान्तरदूताय । तत्त्वात्मकाय । तात्यागणपति
पेष्याय । तात्यानूलकर गतिप्रदाय । तारक्ब्रह्मनाम्ने । तमोविध्वंसकाय
तामरदलाक्षाय । ताराबाई सुरक्षकाय नमः । ४२० ।

ॐ श्री साई तिलकपूजिताङ्घ्रये नमः । तिर्यग्दन्तुगतिप्रदाय
ओं तीर्थीकृतनिवासाय । तीर्थपादाय । तीर्णाय । तुरीयाय ।
तुल्यप्रियाप्रियाय । तुल्यवनिन्दात्मसंस्तुतये । तुल्याधिकविहीनाय
तुष्टसज्जनसंवृताय । तृप्तात्मने । तृषाहीनाय ।
तृणीकृतजगद्व्यसनाय । तैलीकृतजलापूर्णदीपसञ्ज्वालितालयाय ।
त्रिकालज्ञाय । त्रिमूर्तये । त्रिगुणातीताय । त्रिमूर्त्यात्मने । त्रिसन्धात्रे
त्रिपुटीरहितस्थिताय नमः । ४४० ।

ॐ श्री साई त्रिलोक स्वेच्छासञ्चारिणे नमः । त्र्यक्षकर्मफलसङ्गाय
त्र्यक्षभोगसदासुखिने । त्र्यक्षदेहात्मबुद्धये ।
त्र्यक्षसर्वपरिग्रहाय । त्यक्तमोहाय । दण्डधृते ।
दण्डनाणां दुष्टवृत्यै विनिवर्तकाय । दम्भदर्पादिदूराय ।
दक्षिणामूर्तये । दक्षिणादानकर्तृभ्यो दशधाप्रतिदायकाय ।
दयासिन्धवे । दत्तस्वरूपाय । दत्तात्रेयाय । दरिद्रोऽयं धनीवेति
भेदाचारविवर्जिताय । दहराकाशभानवे । दग्धहस्तार्भकावनाय ।
दारिद्र्यदुःखभीतिघ्नाय । दामोदराय । दामोदरवरप्रदाय नमः । ४६० ।

ॐ श्री साई दानशौण्डाय नमः । दान्ताय । दानैश्चान्यान् वशं नयते
दानमार्गस्खलत्पाद नानाचन्दोर्करावनाय । दिव्यज्ञानप्रदाय
दिव्यमङ्गलविग्रहाय । दिते दयापराय । दीर्घदृशे ।
दीनवत्सलाय । दुष्टानां दमवेशकाय । दुराधर्षतपोबलाय ।
दुर्भिक्षेप्यन्नदात्रे । दुरदृष्टविनाशकृते । दुःखशोकभयद्वेष
मोहाद्यशुभनाशकाय । दुष्टनिग्रहशिष्टानुग्रहरूपमहाव्रताय ।
दुष्टमूर्खजडादीनामप्रकाशस्वरूपवते । दुष्टजन्तुपरित्रात्रे
दूरवर्तितसमस्तदृशे । दृश्यं सर्वं हि
चैतन्यमित्यानन्दप्रतिष्ठिताय । देहेविगलिताशाय नमः । ४८० ।

ॐ श्री साई देहायात्रार्थमन्नम्भुजे नमः । देवदेवाय ।
देहात्मबुद्धिहीनाय । देहमोहप्रभञ्जनाय । देवतासन्नुताय ।
दैवीसम्पत्प्रपूर्णाय । देशोद्धारसहायकृते । द्वन्द्वमोहविनिर्मुक्ताय
द्वारकामायिवासिने । द्वेषद्रोहविवर्जिताय । द्वैताद्वैतविशिष्टादीन्
काले स्थानेऽपि बोधकाय । देवानां परमां गतये । देहत्रयविवर्जिताय ।
धनदेवसमत्यागाय । धरणीधरसन्निभाय । धर्मज्ञाय । धर्मसेतवे
धर्मस्थापनसम्भवाय । ध्यानयोगपरायणाय ।
ध्यानगम्याय नमः । ५०० ।

ॐ श्री साई ध्यानावस्थितचेतसे नमः । धृत्युत्साहासमन्विताय
नतजनावनाय । नरलोकमनोरमाय । नष्टदृष्टिप्रदात्रे ।
नरलोकवीडम्बनाय । नागसर्पमयूरेच समारूढषडाननाय ।
नानाचन्दोर्कर समाराध्याय । नानारूपधराय । नानादेशाभिदाकाराय
नानाविधसमर्चिताय । नारायणमहाराज संश्लाघितपदाम्बुजाय
नारायणपराय । नामवर्जिताय । निगृहीतेन्द्रियग्रामाय ।
निगमागमगोचराय । नित्यतृप्ताय । निराश्रयाय । नित्यानन्दाय ।
नित्यानन्दानधर्मिष्ठाय नमः । ५२० ।

See Also  1000 Names Of Sri Vishnu – Sahasranama Stotram From Garuda Purana In Odia

ॐ श्री साई नित्यानन्दप्रवाहकाय नमः । नित्यमङ्गलधाम्ने ।
नित्याग्निहोत्रवर्धनाय । नित्यकर्मनियोक्त्रे । नित्यसत्त्वस्थिताय ।
निम्बपादपमूलस्थाय । निरन्तराग्निरक्षित्रे । निस्सहाय । निर्विकल्पाय ।
निरङ्कुशगतागतये । निर्जितकामनादोषाय । निराशाय । निरञ्जनाय
निर्विकल्पसमाधिष्ठाय । निरपेक्षाय । निर्गुणाय । निर्द्वन्द्वाय ।
नीत्यसत्त्वस्थाय । निर्विकाराय । निर्मलाय नमः । ५४० ।

ॐ श्री साई निरालम्बाय नमः । निराकाराय ।
निवृत्तगुणदोषकाय । नूल्कर्विजयानन्दमहीषां दत्तसद्गतये ।
नरसिंहगणदासदत्तप्रचारसाधनाय । नैष्ठिकब्रह्मचर्याय
नैष्कर्म्यपरिनिष्टिताय । पण्ढरीपाण्डुरङ्गाख्याय
पटेल तात्याजीमातुलाय । पतितपावनाय । पतितावनाय ।
पदवीसृष्टगङ्गाम्भसे । पदाम्बुजनतावनाय । परब्रह्मस्वरूपिणे
परमकरुणालयाय । परतत्त्वप्रदीपाय । परमार्थनिवेदकाय ।
परमानन्दनीष्यन्दाय । परञ्ज्योतिषे । परात्पराय नमः । ५६० ।

ॐ श्री साई परमेष्ठिने नमः । परन्धाम्ने । परमेश्वराय ।
परमसद्गुरवे । परमाचार्याय । परमपुरुषाय । परमात्मने
पराङ्गतये । पापतापौघसंहारिणे । पामरव्याजपण्डिताय
पाण्डुरङ्गविठ्ठलनामिने । पिपीलिकामुखान्नदाय
पिशाचेष्वव्यवस्थिताय । पुत्रकामेष्टियागादेरिव ऋते
सन्तानवर्धनाय । पुनरुज्जीवितप्रेताय । पुनरावृत्तिनाशकाय ।
पुनःपुनरिहागम्य भक्तेभ्यः सद्गतिप्रदाय । पुण्डरीकायताक्षाय ।
पुण्यवर्धिने । पुण्यश्रवणकीर्तनाय नमः । ५८० ।

ॐ श्री साई पुरन्दरादिभक्ताग्रगण्यपरित्राणधुरन्धराय नमः ।
पुराणपुरुषाय । पुरीशाय । पुरुषोत्तमाय । पूजापराङ्मुखाय । पूर्णाय
पूर्णवैराग्यशोभिताय । पूर्णानन्दप्वरूपिणे । पूर्णकृपानिधये ।
पूर्णचन्द्रसमाह्लादिने । पूर्णकामाय । पूर्वजाय । प्रणतपालनोद्युक्ताय
प्रणतार्तिहराय । प्रत्यक्षदेवतामूर्तये । प्रत्यगात्मनिदर्शकाय ।
प्रपन्नपारिजाताय । प्रपन्नानां पराङ्गतये । प्रभवे । प्रमाणातीत
चिन्मूर्तये नमः । ६०० ।

ॐ श्री साई प्रमादाभिमुखद्युतये नमः । प्रसन्नवदनाय ।
प्रशस्तवाचे । प्रशान्तात्मने । प्रियसत्यमुदाहरते । प्रेमदाय
प्रेमवश्याय । प्रेममात्रैकसाधनाय । बहरूपनिगूढात्मने ।
बलदृप्त दमक्षमाय । बलातिदर्पभय्याजीमहागर्वविभञ्जनाय ।
बुधसन्तोषदाय । बुद्धाय । बुधजनावासाय । बृहद्बन्धविमोक्त्रे
बृहद्भारवहक्षमाय । ब्रह्मकुलसमुद्भूताय ।
ब्रह्मचारिव्रतस्थिताय । ब्रह्मानन्दामृते मग्नाय ।
ब्रह्मानन्दाय नमः । ६२० ।

ॐ श्री साई ब्रह्मानन्दलसद्दृष्टये नमः । ब्रह्मवादिने ।
ब्रह्मवर्चसे । ब्रह्मभावनाय । ब्रह्मर्षये । ब्रह्मण्याय ।
ब्रह्मवित्तमाय । भक्तदासगणू प्राणमानवृत्त्यादिरक्षकाय ।
भक्त्यन्तहितैषिणे । भक्ताश्रितदयापराय । भक्तार्थं धृतदेहाय
भक्तार्थं दग्धहस्तकाय । भक्तपरागतये । भक्तवत्सलाय ।
भक्तमानसवासिने । भक्तसुलभाय । भक्तभवाब्धिपोताय । भगवते ।
भजतां सुहृदे । भक्तभी सर्वस्वहारणे नमः । ६४० ।

ॐ श्री साई भक्तानुग्रहकातराय नमः । भक्तरूपाय ।
भक्तावनसमर्थाय । भक्तावनधुरन्धराय । भक्तिभावपराधीनाय ।
भक्ताद्यन्तहितौषधाय । भक्तावनप्रतिज्ञाय । भजतामिष्टकामदुहे ।
भक्तहृत्पद्मवासिने । भक्तिमार्गप्रदर्शकाय । भक्ताशयविहारिणे ।
भक्तसर्वमलापहाय । भक्तबोधैकनिष्णाय । भक्तानां सद्गतिप्रदाय
भद्रमार्गप्रदर्शिने । भद्रं भद्रमिति ब्रुवते । भद्रश्रवसे ।
भन्नूमाई साध्वी महिलाशासनाय । भवाब्धिपोततरणाय ।
भयनाशनाय नमः । ६६० ।

ॐ श्री साई भयत्रात्रे नमः । भयकृते ।
भयनाशनाय । भववार्धिपोताय । भवलुण्ठनकोविदाय ।
भस्मदाननिरस्ताधिव्याधिदुःखसुखाखिलाय । भस्मसात्कृतमन्मथाय
भस्मपूतमशीदिस्थाय । भस्मदग्धाखिलाधिमयाय ।
भागोजीकुष्ठरोगघ्नाय । भाषाखिलसुवेदिताय । भाष्यकृते ।
भावगम्याय । भारसर्वपरिग्रहाय । भागवतसहायाय । भावनाशून्यतः
सुखिने । भागवतप्रदानाय । भागवतोत्तमाय । भावात्मने । भिल्लरूपेण
दत्ताम्भसे नमः । ६८० ।

ॐ श्री साई भिक्षान्नदानशेषभुजे नमः । भिक्षाधर्ममहाराजाय
भिक्षाघदत्तभोजनाय । भीमाजीक्षयपापघ्ने ।
भीमबलान्विताय । भीतानां भीतनाशिने । भीषणभीषणाय ।
भीषाचालितसूर्याग्निमघवन्मृत्युमारुताय । भुक्तिमुक्ति प्रदात्रे ।
भुजङ्गद्रक्षितप्रजाय । भुजङ्गारूपमाविश्य सहस्रजनपूजिताय
भूजनपूजिताय । भूतकारणाय । भूतनाथाय । भूतसंसेविताय ।
भूलयाय । भूतशरण्याय । भूताय । भूतात्मने । भूतभावनाय नमः ॥ ७० ॥० ।

ॐ श्री साई भूतप्रेतपिशाचादीन् धर्ममार्गे नियोजयते नमः ।
भृत्यसत्यसेवाकृते । भोगैश्वर्यषण्मुक्तात्मने । भेषजे
भिषजां वराय । मर्त्यरूपेण भक्तस्य रक्षणे तेन ताडिताय ।
मन्त्रघोषशुद्धिस्थाय । मदाभिमानवर्जिताय । मधुसूदनाय ।
मशूचीमन्त्रघोषण प्रोद्दिताय । महावाक्यसुधामग्नाय । महाभागवताय
महानुभावतेजस्विने । महायोगेश्वराय । महाभयपरित्रात्रे ।
महात्मने । महाबलाय । माधवरायदेशपाण्डे सख्यसाहाय्यकृते ।
मानावमानयोस्तुल्याय । मार्गबन्धमे । मारुतये नमः । ७२० ।

ॐ श्री साई मायामानुषरूपेण गूढैश्वर्यपरात्पराय नमः । मानवाकाराय
मान्याय । मार्जालोच्छिष्टभोजनाय । मारुतीरूपाय । मितवाचे ।
मितभुजे । मित्रेत्रा सदासमाय । मुक्तहेतवे । मुक्तसङ्गानहंवादिने ।
मुक्तसंसृतिबन्धनाय । मुनिवन्दिताय । मूर्तिमासव्यन्याय । मूर्तिमते ।
मूलेशास्त्रीगुरुर्घोलप महाराजस्यरूपधृते । मूलेशास्त्रीज्ञानप्रदाय
मृदालयनिवासिने । मृत्युभीतिव्यपोहकाय । मेघश्यामाय पूजार्थं
शिवलिङ्गमुपाहरते । मोहकलिलतीर्थाय नमः । ७४० ।

ॐ श्री साई मोहसंशयनाशकाय नमः । मोदकराय ।
मोक्षमार्ग्सहायाय । मौनव्याख्याप्रबोधकाय । यज्ञध्यानतपोनिष्णाय ।
यज्ञशिष्टान्नभोजनाय । यतीन्द्रियमनोबुद्धये । यतिधर्मसुपालकाय
यवसंसेविताय । यज्ञाय । यथेच्चछासूक्ष्मसञ्चारिणे ।
यथेष्टदानधर्मकृते । यमभीतिविनाशिने । यवनालयभूषणाय ।
यशसापि महाराजाय । यशःपूरितभारताय । यक्षरक्षःपिशाचानां
सान्निध्यादेव नाशकाय । युक्तभोजननिद्राय । युगान्तररचरित्रविदे ।
योगशक्तिजितस्वप्नाय नमः । ७६० ।

See Also  1000 Names Of Sri Padmavati – Sahasranama Stotram In Sanskrit

ॐ श्री साई योगमायासमावृताय नमः ।
योगवीक्षणसन्दत्तपरमानन्दमूर्तिमते । योगिहृद्ध्यागनम्याय ।
योगक्षेमवहाय । योगीश्वराय । योगरूपाय । रमावाणीस्वरूपाय ।
रसाय । रससर्वस्वाय । रसनारजिते । रञ्जितविमलोद्योगाय ।
रक्षणपोषणात्सर्वपितृमातृगुरुप्रभवे । रागद्वेषनियुक्तात्मने ।
राकाचन्द्रसमाननाय । राजीवलोचनाय । राजभिश्चाभिवन्दिताय ।
रामभक्तिप्रपूर्णाय । रामरूपप्रदर्शकाय । रामसारूप्यलब्धाय ।
रामसायितिविश्रुताय नमः । ७८० ।

ॐ श्री साई रामदूतमयाय नमः । राममन्त्रोपदेशकाय ।
राममूर्त्यादिशङ्कर्त्रे । रासनेकुलवर्णनाय । राघवेन्द्राय ।
रुद्रतुल्यप्रकोपाय । रुद्रकोपदमक्षमाय । रुद्रविष्णुकृताभदाय ।
रुद्ररूपाय । रूपिणीरूप्यमोहजीते । रूपात्मने । रोगदारिद्र्यदुःखादीन्
भस्मदानेन वारयते । रोचनाद्द्रवचित्ताय । रोमहर्षितवाक्पतये
लघ्वाशिने । लघुनिद्राय । लज्ञाश्व ग्रामणीससाय । ललिताय ।
ललिताद्भुतचारित्राय । लक्ष्मीनारायणाय नमः । ८०० ।

ॐ श्री साई लीलामानुषकर्मकृते नमः । लीलामानुषविग्रहाय ।
लोकाभिरामाय । लोकेशाय । लोलुपत्वविवर्जिताय । लोकनाथाय ।
लोकबन्धवे । वासुदेवाय । वासुदेवैक्सन्तुष्टये । वादद्वेषामप्रियाय ।
विद्याविनयसम्पन्नाय । विधेयात्मने । वीर्यवते । विविक्तदेशसेविने
विश्वम्भराय । विष्णुस्वरूपाय । विश्वभावनभाविताय
विश्वमङ्गलमाङ्गल्याय । विषयात्संहृतेन्द्रियाय ।
वीतरागभयक्रोधाय नमः । ८२० ।

ॐ श्री साई वृद्धान्धेक्षणसम्प्रदाय नमः । वेदान्ताम्बुजसूर्याय
वेदिस्थाग्निविवर्धनाय । वैराग्यपूर्णचारित्राय
वैकुण्ठप्रियकर्मकृते । वैहायसगतये ।
व्यामोहप्रशमनौषधाय । शत्रुच्छेदेकमन्त्राय ।
शरणागतवत्सलाय । शरणागतभीमाजिस्यान्धभेकादिरक्षकाय
शम्भवे । शरीरानेकसम्भृताय । शशिकलाभूषणाय ।
शारीरकर्मकेवलाय । शाश्वतधर्मगोप्त्रे । शान्तिदान्तिविभूषिताय
शिरस्थम्बितगङ्गाम्भसे । शान्ताकाराय । शिष्टधर्मममप्राप्य
मौलानापादसेविताय । शिवदाय नमः । ८४० ।

ॐ श्री साई शिवरूपाय नमः । शिवशक्तियुताय । शरीरयावसुतोद्वाहां
यथोक्तं परिपूरयते । शीतोष्णसुखदुःखेषु समाय । शीतलवाक्सुधाय
शिर्डिन्यस्तगुरोर्देहाय । शिर्डित्यक्तकलेबराय । शुक्लाम्बरदेहाय ।
शुद्धसत्वगुणस्थिताय । शुद्धज्ञानस्वरूपाय । शुभाशुभविवर्जिताय
शुभाय । शेलूगुरुकुलवासिने । शेषशायिने । श्रीसायिनाथय ।
श्रीसायीपरमात्मने । श्रीसायिप्रणवाकाराय । श्रीसायिपरब्रह्मणे ।
श्रीसायिसमर्धने । श्रीसायिपराशक्तये नमः । ८६० ।

ॐ श्री साई श्रीसायिरूपधारिणे नमः । ॐबीजनिलयाय ।
श्रीसाधुवेषसायिनाथनाम्ने । श्रीसमर्थसद्गुरवे ।
श्रीसच्चिदानन्दस्वरूपाय । श्रीशिर्डीविलयसायिनाथाय ।
श्रीकण्ठाय । श्रीकराय । श्रीमते । श्रीनिवासाय । श्रेष्ठाय ।
श्रेयोविधायकाय । श्रुतिस्मृतिशिरोरत्नविभूषितपदाम्बुजाय ।
सभारामसशिष्याय । सकलाश्रयकामदुहे । सगुणनिर्गुणब्रह्मणे
सज्जनमानसव्योमराजमाससुधाकराय । सत्कर्मनिरताय ।
सत्सन्तानवरप्रदाय । सत्यव्रताय नमः । ८८० ।

ॐ श्री साई सत्याय नमः । सुलभन्यदुर्लभाय । सत्यवाचे ।
सत्यसङ्कल्पाय । सत्यधर्मपरायणाय । सत्यपराक्रमाय । सत्यद्रष्ट्रे
सनातनाय । सत्यनारायणाय । सत्यतत्त्वप्रबोधकाय । सत्पुरुषाय ।
सदाचाराय । सदाचारहिते रताय । सदाशाय । सदाक्षिप्तनिजानन्दाय ।
सदानन्दाय । सद्गुरवे । सदा जनहितोद्युक्ताय । सदात्मने ।
सदाशिवाय नमः । ९०० ।

ॐ श्री साई सदाऽऽर्द्रचित्ताय नमः । सद्रूपिणे । सदाश्रयाय
सदा जिताय । सन्यासयोगयुक्तात्मने । सन्मार्गस्थापनव्रताय ।
सबीजं फलमादायनिर्बीजं परिणामकाय । समदुःखसुखस्वस्थाय ।
समलोष्टाश्मकाञ्चनाय । समर्थसद्गुरुश्रेष्ठाय । समराय ।
समाश्रितजनत्राणतत्पराय । समुद्रसमगाम्भीर्याय । सङ्कल्परहिताय
संसारतापहार्याङ्घ्रये । संसारवर्जिताय । संसारोर्तारणय ।
सरोजदलकोमलाय । सर्पादिभयहारिणे । सर्परूपे व्यवस्थिताय नमः । ९२० ।

ॐ श्री साई सर्वकर्मफलत्यागिने नमः । सर्वकर्मफलप्रदाय ।
सर्वंसहाचक्रवर्तिने । सर्वत्रा समवस्थिताय । सर्वतःपाणिपादाय
सर्वतोऽक्षिशिरोमुखाय । सर्वमावृत्य संस्थिताय ।
सर्वधर्मसमत्रात्रे । सर्वधर्मसुपूजिताय । सर्वभूतस्थिताय ।
सर्वभूतान्तरात्मने । सर्वभूताशयस्थिताय । सर्वभूताधिवासाय
सर्वभूतहिते रताय । सर्वभूतात्मने । सर्वभूतसुहृदे ।
सर्वभूतनिशोन्निद्राय । सर्वभूतसमादृताय । सर्वज्ञाय ।
सर्वविदे नमः । ९४० ।

ॐ श्री साई सर्वस्मै नमः । सर्वमतसुसम्मताय । सर्वब्रह्ममयं
द्रष्ट्रे । सर्वशक्त्युपबृंहिताय । सर्वसङ्कल्पसन्यासिने ।
सङ्गविवर्जिताय । सर्वलोकशरण्याय । सर्वलोकमहेश्वराय ।
सर्वेशाय । सर्वरूपिणे । सर्वशुत्रुनिबर्हणाय । सर्वेप्सितफलप्रदाय
सर्वोपकारकारिणे । सर्वोपास्यपदाम्बुजाय । सहस्रशीर्षमूर्तये
सहजाय । सहस्राक्षाय । सहस्रपादे । सहस्रनामविश्वासिने ।
सहस्रनामतत्पराय नमः । ९६० ।

ॐ श्री साई साकारोऽपि निराकाराय नमः ।
साधुसेविताय । साधुजनपरित्रात्रे । साधुपोषकाय ।
सालोक्य-सामीप्य-सारूप्य-सायुज्यपददायकाय । सायिरामाय । सायिनाथाय ।
सायीशाय । सायिसत्तमाय । साक्षात्कृतहरिप्रीत्या सर्वशक्तियुताय ।
साक्षात्कारप्रदात्रे । साक्षान्मन्मथमर्दनाय । सायिने । सायिदेवाय ।
सिद्धाय । सिद्धेशाय । सिद्धसङ्कल्पाय । सिद्धिदाय । सुकविपूजिताय ।
सुकृतदुष्कृतातिताय नमः । ९८० ।

ॐ श्री साई सुखदाय नमः । सुखदुःखसमाय । सुगुणाय ।
सुरसेविताय । सुलोचनाय । सुस्वरूपाय । स्वेच्छामात्रजगद्गेहाय
हर्षामर्षभयोद्वेगैर्विनिर्मुक्ताय । विमलाशयाय ।
हिन्दू-मुस्लिम समूहांश्च मैत्रीकरणतत्पराय । हुङ्कारेणैव
सुक्षिप्रं स्तब्धप्रचण्डमारुताय । हृदयग्रन्धिविवर्जिताय ।
हृदयग्रन्धिभेदकाय । ज्ञानास्त दौर्जन्याय । क्षितीशाय ।
क्षितिपालादिसेविताय । क्षिप्रप्रसाददात्रे । क्षीरार्णववासाय ।
श्रीसमर्थसद्गुरवे । सायिनाथाय नमः । १००० ।

इति श्रीशिर्डीसायिनाथसहस्रनामावलिः समाप्ता ।

– Chant Stotra in Other Languages –

Sri Shirdi Sai Baba – Sahasranamavali Stotram in EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil