1000 Names Of Sri Uchchishta Ganapati – Sahasranama In English

॥ Uchchishtaganapati Sahasranama Stotram English Lyrics ॥

॥ sriucchistaganapatisahasranamastotram ॥
sriganesaya namah ।

sribhairava uvaca ।
srnu devi rahasyam me yatpura sucitam maya ।
tava bhaktya ganesasya vaksye namasahasrakam ॥ 1 ॥

sridevyuvaca ।
Om bhagavangananathasya ucchistasya mahatmanah ।
srotum nama sahasram me hrdayam protsukayate ॥ 2 ॥

sribhairava uvaca ।
pranmukhe tripuranathe jata vighnakulah sive ।
mohane mucyate cetastaih sarvairbaladarpitaih ॥ 3 ॥

tada prabhum ganadhyaksam stutva namasahasrakaih ।
vighna duratpalayante kalarudradiva prajah ॥ 4 ॥

tasyanugrahato devi jato’ham tripurantakah ।
tamadyapi ganesanam staumi namasahasrakaih ॥ 5 ॥

tadadya tava bhaktyaham sadhakanam hitaya ca ।
mahaganapatervaksye divyam namasahasrakam ॥ 6 ॥

Om asya sriucchistaganesasahasranamastotramantrasya sribhairava rsih ।
gayatri chandah । srimahaganapatirdevata ।
gam bijam । hrim saktih । kurukuru kilakam ।
mama dharmarthakamamoksarthe jape viniyogah ॥

Om hrim srim klim ganadhyakso glaum ga~ ganapatirguni ।
gunadhyo nirguno gopta gajavaktro vibhavasuh ॥ 7 ॥

visvesvaro vibhadipto dipano dhivaro dhani ।
sada santo jagattrata visvavarto vibhakarah ॥ 8 ॥

visrambhi vijayo vaidyo varannidhiranuttamah ।
animavibhavah srestho jyestho gathapriyo guruh ॥ 9 ॥

srstikarta jagaddharta visvabharta jagannidhih ।
patih pitavibhusanko raktakso lohitambarah ॥ 10 ॥

virupakso vimanastho vinitah sadasyah sukhi । satvatah
surupah sattvikah satyah suddhah sankaranandanah ॥ 11 ॥

nandisvaro jayanandi vandyah stutyo vicaksanah ।
daityamarddi sadaksibo madirarunalocanah ॥ 12 ॥

saratma visvasarasca visvasaro(2) vilepanah ।
param brahma param jyotih saksi tryakso vikatthanah ॥ 13 ॥

visvesvaro viraharta saubhagyo bhagyavarddhanah ।
bhrngiriti bhrngamali bhrngakujitanaditah ॥ 14 ॥

vinartako vinito’pi vinatanandanarcitah ।
vainateyo vinamrango visvanayakanayakah ॥ 15 ॥

viratako viratasca vidagdho vidhuratmabhuh ।
puspadantah puspahari puspamalavibhusanah ॥ 16 ॥

puspesumathanah pusto vivartah kartarikarah ।
antyo’ntakascittaganascittacintapaharakah ॥ 17 ॥

acintyo’cintyarupasca candanakulamundakah ।
lohito lipito lupto lohitakso vilobhakah ॥ 18 ॥

labdhasayo lobharato lobhado’langhyagardhakah ।
sundarah sundariputrah samastasuraghatakah ॥ 19 ॥

nupuradhyo vibhavendro naranarayano ravih ।
vicaro vantado vagmi vitarki vijayisvarah ॥ 20 ॥

sujo buddhah sadarupah sukhadah sukhasevitah ।
vikartano vipaccari vinato natanartakah ॥ 21 ॥

nato natyapriyo nado’nanto’nantagunatmakah ।
gangajalapanapriyo gangatiraviharakrt ॥ 22।
gangapriyo gangajasca vahanadipurahsarah ।
gandhamadanasamvaso gandhamadanakelikrt ॥ 23 ॥

gandhanuliptapurvangah sarvadevasmarah sada ।
ganagandharvarajeso ganagandharvasevitah ॥ 24 ॥

gandharvapujito nityam sarvarogavinasakah ।
gandharvaganasamsevyo gandharvavaradayakah ॥ 25 ॥

gandharvo gandhamatango gandharvakuladaivatah ।
gandharvagarvasamvego gandharvavaradayakah ॥ 26 ॥

gandharvaprabalartighno gandharvaganasamyutah ।
gandharvadigunanando nando’nantagunatmakah ॥ 27 ॥

visvamurtirvisvadhata vinatasyo vinartakah ।
karalah kamadah kantah kamaniyah kalanidhih ॥ 28 ॥

karunyarupah kutilah kulacari kulesvarah ।
vikaralo ranasresthah samharo harabhusanah ॥ 29 ॥

ururabhyamukho rakto devatadayitaurasah ।
mahakalo mahadamstro mahoragabhayanakah ॥ 30 ॥

unmattarupah kalagniragnisuryendulocanah ।
sitasyah sitamalyasca sitadantah sitamsuman ॥ 31 ॥

asitatma bhairaveso bhagyavanbhagavanbhavah ।
garbhatmajo bhagavaso bhagado bhagavarddhanah ॥ 32 ॥

See Also  108 Names Of Tulasi 2 – Ashtottara Shatanamavali In Gujarati

subhankarah sucih santah sresthah sravyah sacipatih ।
vedadyo vedakarta ca vedavedyah sanatanah ॥ 33 ॥

vidyaprado vedaraso vaidiko vedaparagah ।
vedadhvanirato viro vedavidyagamo’rthavit ॥ 34 ॥

tattvajnah sarvagah sadhuh sadayah sadasanmayah ।
sivasankarah sivasutah sivanandavivarddhanah ॥ 35 ॥

saityah svetah satamukho mugdho modakabhusanah ।
devo dinakaro dhiro dhrtimandyutimandhavah ॥ 36 ॥

suddhatma suddhamatimanchuddhadiptih sucivratah ।
saranyah saunakah surah saradambhojadharakah ॥ 37 ॥ n
darakah sikhivahestah sitah sankaravallabhah ।
sankaro nirbhayo nityo layakrllasyatatparah ॥ 38 ॥

luto lilarasollasi vilasi vibhramo bhramah ।
bhramanah sasibhrtsuryah sanirdharaninandanah ॥ 39 ॥

budho vibudhasevyasca budharajo balamdharah ।
jivo jivaprado jeta stutyo nityo ratipriyah ॥ 40 ॥

janako janamargajno janaraksanatatparah ।
jananandapradata ca janakahladakarakah ॥ 41।
vibudho budhamanyasca jainamarganivartakah ।
gaccho ganapatirgacchanayako gacchagarvaha ॥ 42 ॥

gaccharajotha gacchetho gaccharajanamaskrtah ।
gacchapriyo gacchagururgacchatrakrdyamaturah ॥ 43 ॥

gacchaprabhurgacchacaro gacchapriyakrtadyamah ।
gacchagitagunogarto maryadapratipalakah ॥ 44 ॥

girvanagamasarasya garbho girvanadevata ।
gaurisuto guruvaro gaurango ganapujitah ॥ 45 ॥

parampadam parandhama paramatma kavih kujah ।
rahurdaityasiraschedi ketuh kanakakundalah ॥ 46 ॥

grahendro grahito grahyo’granirghurghuranaditah ।
parjanyah pivarah patri pinavaksah parakrami ॥ 47 ॥

vanecaro vanaspatirvanavasi smaropamah ।
punyah putah pavitrasca paratma purnavigrahah ॥ 48 ॥

purnendusukalakaro mantrapurnamanorathah ।
yugatma yugakrdyajva yajniko yajnavatsalah ॥ 49 ॥

yasasyo yajamanesto vajrabhrdvajrapanjarah ।
manibhadro manimayo manyo minadhvajasritah ॥ 50 ॥

minadhvajo manohari yoginam yogavardhanah ।
drasta srasta tapasvi ca vigrahi tapasapriyah ॥ 51 ॥

tapomayastapomurtistapanasca tapodhanah ।
sampattisadanakarah sampattisukhadayakah ॥ 52 ॥

sampattisukhakarta ca sampattisubhagananah ।
sampattisubhado nityasampattisca yasodhanah ॥ 53 ॥

rucako mecakastustah prabhustomaraghatakah ।
dandi candamsuravyaktah kamandaludharo’naghah ॥ 54 ॥

kami karmaratah kalah kolah kranditadiktatah ।
bhramako jatipujyasca jadyaha jadasudanah ॥ 55 ॥

jalandharo jagadvasi hasyakrdgahano guhah ।
havismanhavyavahakso hatako hatakangadah ॥ 56 ॥

sumerurhimavanhota haraputro halankasah ।
halapriyo hrda santah kantahrdayaposanah ॥ 57 ॥

sosanah klesaha krurah kathorah kathinakrtih ।
kubero dhimayo dhyata dhyeyo dhimandayanidhih ॥ 58 ॥

davistho damano hrsto data trata pitasamah ।
nirgato naigamo’gamyo nirjayo jatilo’jarah ॥ 59 ॥

janajivo jitaratirjagadvyapi jaganmayah ।
camikaranibho nabhyo nalinayatalocanah ॥ 60 ॥

rocano mocako mantri mantrakotisamasritah ।
pancabhutatmakah pancasayakah pancavaktrakah ॥ 61 ॥

pancamah pascimah purvah purnah kirnalakah kunih ।
kathorahrdayo grivalankrto lalitasayah ॥ 62 ॥

lolacitto brhannaso masapaksarturupavan ।
dhruvo drutagatirbandho dharmi nakipriyo’nalah ॥ 63 ॥

angulyagrasthabhuvano bhuvanaikamalapahah ।
sagarah svargatih svaksah sanandah sadhupujitah ॥ 64 ॥

satipatih samarasah sanakah saralah sarah ।
surapriyo vasumatirvasavo vasupujitah ॥ 65 ॥

vittado vittanathasca dhaninam dhanadayakah ।
rajivanayanah smartah smrtidah krttikambarah ॥ 66 ॥

asvino’svamukhah subhro bharano bharanipriyah ।
krttikasanakah kolo rohiniramanopamah ॥ 67 ॥

See Also  108 Names Of Shani Deva – Ashtottara Shatanamavali In English

rauhineyapremakaro rohinimohano mrgah ।
mrgarajo mrgasira madhavo madhuradhvanih ॥ 68 ॥

ardranano mahabuddhirmahoragavibhusanah ।
bhruksepadattavibhavo bhrukaralah punarmayah ॥ 69 ॥

punardeva: punarjeta punarjivah punarvasuh ।
timirastimiketusca timisasuraghatanah ॥ 70 ॥

tisyastuladharo jrmbho vislesaslesadanarat ।
manado madhavo madho vacalo maghavopamah ॥ 71 ॥

madhyo maghapriyo megho mahasundo mahabhujah ।
purvaphalgunikah sphita phalguruttaraphalgunah ॥ 72 ॥

phenilo brahmado brahma saptatantusamasrayah ।
ghonahastascaturhasto hastivandhyo halayudhah ॥ 73 ॥

citrambararcitapadah svastidah svastinigrahah ।
visakhah sikhisevyasca sikhidhvajasahodarah ॥ 74 ॥

anurenutkarah spharo rururenusuto narah ।
anuradhapriyo radhah srimanchuklah sucismitah ॥ 75 ॥

jyesthah srestharcitapado mulam ca trijagadguruh ।
suciscaiva purvasadhascottarasadha isvarah ॥ 76 ॥

sravyo’bhijidanantatma sravo vepitadanavah ।
sravanah sravanah srota dhani dhanyo dhanisthakah ॥ 77 ॥

satatapah satakumbhah sarajjyotih satabhisak ।
purvabhadrapado bhadrascottarabhadrapaditah ॥ 78 ॥

renukatanayo ramo revatiramano rami ।
asvayukkartikeyesto margasirso mrgottamah ॥ । 79 ॥

posesvarah phalgunatma vasantascaitrako madhuh ।
rajyado’bhijidatmeyastaresastarakadyutih ॥ 80 ॥

pratitah prorjitah pritah paramah paramo hitah ।
paraha pancabhuh pancavayupujyaparigrahah ॥ 81 ॥

puranagamavidyogi mahiso rasabho’grajah ।
graho meso mrso mando manmatho mithunakrtih ॥ 82 ॥

kalpabhrtkatako dipo markatah karkato dhrnih ।
kukkuto vanajo hamsah paramahamsah srgalakah ॥ 83 ॥

simha simhasanabhusyo madgurmusakavahanah ।
putrado narakatrata kanyapritah kulodvahah ॥ 84 ॥

atulyarupo baladastulyabhrttulyasaksikah ।
aliscapadharo dhanvi kacchapo makaro manih ॥ 85 ॥

kumbhabhrtkalasah kubjo minamamsasutarpitah ।
rasitaragrahamayastithirupo jagadvibhuh ॥ 86 ॥

pratapi pratipatpreyo’dvitiyo’dvaitaniscitah ।
trirupasca trtiyagnistrayirupastrayitanuh ॥ 87 ॥

caturthivallabho devo paragah pancamisvarah ।
sadrasasvadavijnanah sasthisastikavatsalah ॥ 88 ॥

saptarnavagatih sarah saptamisvararohitah ।
astaminandanottamso navamibhaktibhavitah ॥ 89 ॥

dasadikpatipujyasca dasami druhino drutah ।
ekadasatmaganayo dvadasiyugacarcitah ॥ 90 ॥

trayodasamanistutyascaturdasasvarapriyah ।
caturdasendrasamstutyah purnimanandavigrahah ॥ 91 ॥

darsadarso darsanasca vanaprastho mahesvarah ।
maurvi madhuravanmulamurtimanmeghavahanah ॥ 92 ॥

mahagajo jitakrodho jitasatrurjayasrayah ।
raudro rudrapriyo rudro rudraputro’ghanasanah ॥ 93 ॥

bhavapriyo bhavanisto bharabhrdbhutabhavanah ।
gandharvakusalo’kuntho vaikuntho vistarasravah ॥ 94 ॥

vrtraha vighnaha sirah samastaduhkhatapaha ।
manjulo marjaro matto durgaputro duralasah ॥ 95 ॥

anantacitsudhadhoro viro viryaikasadhakah ।
bhasvanmukutamanikyah kujatkinkimnijalakah ॥ 96 ॥

sundadhari tundacalah kundali mundamalakah ।
padmaksah padmahastasca padmanabhasamarcitah ॥ 97 ॥

uddhrtadharadantadhyo malabhusanabhusitah ।
marado varano lolasravanah surpakarnakah ॥ 98 ॥

brhadullasanasadhyo vyaptatrailokyamandalah ।
ratnamandalamadhyasthah krsanurupasilakah ॥ 99 ॥

brhatkarnancalodbhutavayuvijitadiktatah ।
brhadasyaravakrantabhitabrahmandabhandakah ॥ 100 ॥

brhatpadasamakrantasaptapataladipitah ।
brhaddantakrtatyugrarananandarasalasah ॥ 101 ॥

brhaddhastadhrtasesayudhanirjitadanavah ।
sphuratsinduravadanah sphurattejo’gnilocanah ॥ 102 ॥

uddipitamanih sphurjannupuradhvaninaditah ।
calattoyapravahadhyo nadijalakanakarah ॥ 103 ॥

bhramatkunjarasanghatavanditanghrisaroruhah ।
brahmacyutamaharudrapurassarasurarcitah ॥ 104 ॥

asesasesaprabhrtivyalajalopasevitah ।
garjatpancananaravavyaptakasadharatalah ॥ 105 ॥

hahahuhugatatyugrasvaravibhrantamanasah ।
pancasadvarnabijakhyamantramantritavigrahah ॥ 106 ॥

vedantasastrapiyusadhara”plavitabhutalah ।
sankhadhvanisamakrantapataladinabhastalah ॥ 107 ॥

cintamanirmahamallo ballahasto balih kavih ।
krtatretayugollasabhasamanajagattrayah ॥ 108 ॥

See Also  Sri Adi Shankaracharya Ashtottara Satanama Stotram In English

dvaparah paralokaikah karmadhvantasudhakarah ।
sudha”siktavapurvyaso brahmandadikabahukah ॥ 109 ॥

akaradiksakarantavarnapanktisamujjvalah ।
akarakaraprodgitatananadaninaditah ॥ 110 ॥

ikarekaramatradhyamalabhramanalalasah ।
ukarokaraprodgarighoranagopavitakah ॥ 111 ॥

rvarnankitaṝkaripadmadvayasamujjvalah ।
lrkarayutalṝkarasankhapurnadigantarah ॥ 112 ॥

ekaraikakaragirijastanapanavicaksanah ।
okaraukaravisvadikrtasrstikramalasah ॥ 113 ॥

amahvarnavalivyaptapadadisirsamandalah ।
karnatalakrtatyuccairvayuvijitanirjharah ॥ 114 ॥

khagesadhvajaratnankakiritarunapadakah ।
garvitasesagandharvagitatatparasrotrakah ॥ 115 ॥

ghanavahanavagisapurassarasurarcitah ।
navarnamrtadharadhyasobhamanaikadantakah ॥ 116 ॥

candrakunkumajambalaliptasinduravigrahah ।
chatracamararatnadhyabhrukutalankrtananah ॥ 117 ॥

jatabaddhamahanarghamanipanktivirajitah ।
jhankarimadhupavratagananadavinaditah ॥ 118 ॥

navarnakrtasamharadaityasrkparnamudgarah ।
takarakhyaphalasvadavepitasesamurdhajah ॥ 119 ॥

thakaradyadakarankadhakaranandatositah ।
navarnamrtapiyusadharadharasudhakarah ॥ 120 ॥

tamrasindurapujadhyalalataphalakacchavih ।
thakaraghanapanktyatisantositadvijavrajah ॥ 121 ॥

dayamrtahrdambhojadhrtatrailokyamandalah ।
dhanadadimahayaksasamsevitapadambujah ॥ 122 ॥

namitasesadevaughakiritamaniranjitah ।
paravargapavargadibhogecchedanadaksakah ॥ 123 ॥

phanicakrasamakrantagalamandalamanditah ।
baddhabhruyugabhimograsantarjitasurasurah ॥ 124 ॥

bhavanihrdayanandavarddhanaikanisakarah ।
madirakalasasphitakaralaikakarambujah ॥ 125 ॥

yajnantarayasanghatasajjikrtavarayudhah ।
ratnakarasutakantikrantikirtivivardhanah ॥ 126 ॥

lambodaramahabhimavapurdiptakrtasurah ।
varunadidigisanasvarcitarcanacarcitah ॥ 127 ॥

sankaraikapriyapremanayanandavarddhanah ।
sodasasvaritalapagitaganavicaksanah ॥ 128 ॥

samastadurgatisarinnathottaranakodupah ।
haradibrahmavaikunthabrahmagitadipathakah ॥ 129 ॥

ksamapuritahrtpadmasamraksitacaracarah ।
tarankamantravarnaikavigrahojjvalavigrahah ॥ 130 ॥

akaradiksakarantavidyabhusitavigrahah ।
Om srivinayako Om hrim vighnadhyakso ganadhipah ॥ 131 ॥

herambo modakaharo vakratundo vidhih smrtah ।
vedantagito vidyarthisiddhamantrah sadaksarah ॥ 132 ॥

ganeso varado devo dvadasaksaramantritah ।
saptakotimahamantramantritasesavigrahah ॥ 133 ॥

gangeyo ganasevyasca Om sridvaimaturah sivah ।
Om hrim srim klim glaum ga~ devo mahaganapatih prabhuh ॥ 134 ॥

idam namasahasram tu mahaganapateh smrtam ।
guhyam gopyatamam siddham sarvatantresu gopitam ॥ 135 ॥

sarvamantramayam divyam sarvavighnavinasanam ।
grahataramayam rasivarnapanktisamanvitam ॥ 136 ॥

sarvavidyamayam brahmasadhanam sadhakapriyam ।
ganesasya ca sarvasvam rahasyam tridivaukasam ॥ 137 ॥

yathestaphaladam loke manorathaprapuranam ।
astasiddhimayam srestham sadhakanam jayapradam ॥ 138 ॥

vinarcanam vina homam vinanyasam vina japam ।
animadyastasiddhinam sadhanam smrtimatratah ॥ 139 ॥

caturthyamardharatre tu pathenmantri catuspathe ।
likhedbhurje mahadevi ! punyam namasahasrakam ॥ 140 ॥

dharayettam caturdasyam madhyahne murdhni va bhuje ।
yosidvamakare caiva puruso daksine bhuje ॥ 141 ॥

stambhayedapi brahyanam mohayedapi sankaram ।
vasayedapi trailokyam marayedakhilan ripun ॥ 142 ॥

uccatayecca girvanam samayecca dhananjayam ।
vandhya putram labhecchighram nirdhano dhanamapnuyat ॥ 143 ॥

trivaram yah pathedratrau ganesasya purah sive ।
nagnah saktiyuto devi bhuktva bhoganyathepsitan ॥ 144 ॥

pratyaksavaradam pasyedganesam sadhakottamah ।
ya idam pathate namnam sahasram bhaktipurvakam ॥ 145 ॥

tasya vittadivibhavodarayuh sampadah sada ।
rane rajamaye dyute pathennamasahasrakam ॥ 146 ॥

sarvatra jayamapnoti ganesasya prasadatah ॥ 147 ॥

itidam punyasarvasvam mantranamasahasrakam ।
mahaganapateh punyam gopaniyam svayonivat ॥ 147 ॥

॥ iti srirudrayamalatantre
srimaducchistaganesasahasranamastotram sampurnam ॥

– Chant Stotra in Other Languages -1000 Names of Sri Uchchishtaganapati:
1000 Names of Sri Uchchishta Ganapati – Sahasranama Stotram in Sanskrit – English – BengaliGujaratiKannadaMalayalamOdiaTeluguTamil