1000 Names Of Virabhadra – Sahasranama Stotram In Sanskrit

॥ Sri Veerabhadra Sahasranamastotram Sanskrit Lyrics ॥

॥ श्रीवीरभद्रसहस्रनामस्तोत्रम् ॥

ॐ श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
श्रीवीरभद्राय नमः ।
श्रीभद्रकाल्यै नमः ।

॥ श्रीवीरभद्रसहस्रनामस्तोत्रम् ॥

पूर्वभागम् ।

ॐ अस्य श्रीवीरभद्रसहस्रनामस्तोत्रमहामन्त्रस्य
नारायणऋषिः । अनुष्टुप्छन्दः । श्रीवीरभद्रोदेवता ।
श्रीं बीजम् । वीं शक्तिः । रं कीलकम् ॥

ममोपात्त समस्तदुरितक्षयार्थं चिन्तितफलावाप्त्यर्थं
धर्मार्थकाममोक्ष चतुर्विधफलपुरुषार्थसिद्ध्यर्थं
श्रीवीरभद्रसहस्रनामस्तोत्रपाठे विनियोगः ॥

अथ ध्यानम् ।
रौद्रं रुद्रावतारं हुतवहनयनं चोर्ध्वकेशं सुदंष्ट्रं
भीमाङ्गं भीमरूपं किणिकिणिरभसं ज्वालमालाऽऽवृताङ्गम् ।
भूतप्रेतादिनाथं करकमलमहाखड्गपात्रे वहन्तं
वन्दे लोकैकवीरं त्रिभुवननमितं श्यामलं वीरभद्रम् ॥

अथ सहस्रनामस्तोत्रम् ।
शम्भुः शिवो महादेवो शितिकण्ठो वृषध्वजः ।
दक्षाध्वरकरो दक्षः क्रूरदानवभञ्जनः ॥ १॥

कपर्दी कालविध्वंसी कपाली करुणार्णवः ।
शरणागतरक्षैकनिपुणो नीललोहितः ॥ २॥

निरीशो निर्भयो नित्यो नित्यतृप्तो निरामयः ।
गम्भीरनिनदो भीमो भयङ्करस्वरूपधृत् ॥ ३॥

पुरन्दरादि गीर्वाणवन्द्यमानपदाम्बुजः ।
संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजः ॥ ४॥

मृत्युञ्जयः कृत्तिवासस्त्र्यम्बकस्त्रिपुरान्तकः ।
वृन्दारवृन्दमन्दारो मन्दाराचलमण्डनः ॥ ५॥

कुन्देन्दुहारनीहारहारगौरसमप्रभः ।
राजराजसखः श्रीमान् राजीवायतलोचनः ॥ ६॥

महानटो महाकालो महासत्यो महेश्वरः ।
उत्पत्तिस्थितिसंहारकारणानन्दकर्मकः ॥ ७॥

सारः शूरो महाधीरो वारिजासनपूजितः ।
वीरसिंहासनारूढो वीरमौलिशिखामणिः ॥ ८॥

वीरप्रियो वीररसो वीरभाषणतत्परः ।
वीरसङ्ग्रामविजयी वीराराधनतोषितः ॥ ९॥

वीरव्रतो विराड्रूपो विश्वचैतन्यरक्षकः ।
वीरखड्गो भारशरो मेरुकोदण्डमण्डितः ॥ १०॥

वीरोत्तमाङ्गः श‍ृङ्गारफलको विविधायुधः ।
नानासनो नतारातिमण्डलो नागभूषणः ॥ ११॥

नारदस्तुतिसन्तुष्टो नागलोकपितामहः ।
सुदर्शनः सुधाकायो सुरारातिविमर्दनः ॥ १२॥

असहायः परः सर्वसहायः साम्प्रदायकः ।
कामदो विषभुग्योगी भोगीन्द्राञ्चितकुण्डलः ॥ १३॥

उपाध्यायो दक्षरिपुः कैवल्यनिधिरच्युतः ।
सत्त्वं रजस्तमः स्थूलः सूक्ष्मोऽन्तर्बहिरव्ययः ॥ १४॥

भूरापो ज्वलनो वायुर्गगनं त्रिजगद्गुरुः ।
निराधारो निरालम्बः सर्वाधारः सदाशिवः ॥ १५॥

भास्वरो भगवान् भालनेत्रो भावजसंहरः ।
व्यालबद्धजटाजूटो बालचन्द्रशिखामणिः ॥ १६॥

अक्षय्यैकाक्षरो दुष्टशिक्षकः शिष्टरक्षितः ।
दक्षपक्षेषुबाहुल्यवनलीलागजो ऋजुः ॥ १७॥

यज्ञाङ्गो यज्ञभुग्यज्ञो यज्ञेशो यजनेश्वरः ।
महायज्ञधरो दक्षसम्पूर्णाहूतिकौशलः ॥ १८॥

मायामयो महाकायो मायातीतो मनोहरः ।
मारदर्पहरो मञ्जुर्महीसुतदिनप्रियः ॥ १९॥

सौम्यः समोऽसमोऽनन्तः समानरहितो हरः ।
सोमोऽनेककलाधामा व्योमकेशो निरञ्जनः ॥ २०॥

गुरुः सुरगुरुर्गूढो गुहाराधनतोषितः ।
गुरुमन्त्राक्षरगुरुः परः परमकारणम् ॥ २१॥

कलिः कलाढ्यो नीतिज्ञः करालासुरसेवितः ।
कमनीयरविच्छायो नन्दनानन्दवर्धनः ॥ २२॥

स्वभक्तपक्षः प्रबलः स्वभक्तबलवर्धनः ।
स्वभक्तप्रतिवादीन्द्रमुखचन्द्रवितुन्तुदः ॥ २३॥

शेषभूषो विशेषज्ञस्तोषितः सुमनाः सुधीः ।
दूषकाभिजनोद्धूतधूमकेतुस्सनातनः ॥ २४॥

दूरीकृताघपटलश्चोरीकृतसुखप्रजः ।
पूरीकृतेषुकोदण्डो निर्वैरीकृतसङ्गरः ॥ २५॥

ब्रह्मविद्ब्राह्मणो ब्रह्म ब्रह्मचारी जगत्पतिः ।
ब्रह्मेश्वरो ब्रह्ममयः परब्रह्मात्मकः प्रभुः ॥ २६॥

नादप्रियो नादमयो नादबिन्दुर्नगेश्वरः ।
आदिमध्यान्तरहितो वादो वादविदां वरः ॥ १८ ॥

इष्टो विशिष्टस्तुष्टघ्नः पुष्टिदः पुष्टिवर्धनः ।
कष्टदारिद्र्यनिर्नाशो दुष्टव्याधिहरो हरः ॥ २८॥

पद्मासनः पद्मकरो नवपद्मासनार्चितः ।
नीलाम्बुजदलश्यामो निर्मलो भक्तवत्सलः ॥ २९॥

नीलजीमूतसङ्काशः कालकन्धरबन्धुरः ।
जपाकुसुमसन्तुष्टो जपहोमार्च्चनप्रियः ॥ ३०॥

जगदादिरनादीशोऽजगवन्धरकौतुकः ।
पुरन्दरस्तुतानन्दः पुलिन्दः पुण्यपञ्जरः ॥ ३१॥

पौलस्त्यचलितोल्लोलपर्वतः प्रमदाकरः ।
करणं कारणं कर्म करणीयाग्रणीर्दृढः ॥ ३२॥

करिदैत्येन्द्रवसनः करुणापूरवारिधिः ।
कोलाहलप्रियः प्रीतः शूली व्यालकपालभृत् ॥ ३३॥

कालकूटगलः क्रीडालीलाकृतजगत्त्रयः ।
दिगम्बरो दिनेशेशो धीमान्धीरो धुरन्धरः ॥ ३४॥

दिक्कालाद्यनवच्छिन्नो धूर्जटिर्धूतदुर्गतिः ।
कमनीयः करालास्यः कलिकल्मषसूदनः ॥ ३५॥

करवीरोऽरुणाम्भोजकल्हारकुसुमार्पितः ।
खरो मण्डितदोर्दण्डः खरूपः कालभञ्जनः ॥ ३६॥

खरांशुमण्डलमुखः खण्डितारामतिण्डलः ।
गणेशगणितोऽगण्यः पुण्यराशी सुखोदयः ॥ ३७॥

गणाधिपकुमारादिगणकैरवबान्धवः ।
घनघोषबृहन्नादघनीकृतसुनूपुरः ॥ ३८॥

घनचर्चितसिन्दूरो घण्टाभीषणभैरवः ।
परापरो बलोऽनन्तश्चतुरश्चक्रबन्धकः ॥ ३९॥

चतुर्मुखमुखाम्भोजचतुरस्तुतितोषणः ।
छलवादी छलश्शान्तश्छान्दसश्छान्दसप्रियः ॥ ४०॥

छिन्नच्छलादिदुर्वादच्छिन्नषट्तन्त्रतान्त्रिकः ।
जडीकृतमहावज्रजम्भारातिर्नतोन्नतः ॥ ४१॥

See Also  108 Names Of Vakaradi Varaha – Ashtottara Shatanamavali In Kannada

जगदाधारभूतेशो जगदन्तो निरञ्जनः ।
झर्झरध्वनिसम्युक्तो झङ्काररवभूषणः ॥ ४२॥

झटीविपक्षवृक्षौघझञ्झामारुतसन्निभः ।
प्रवर्णाञ्चितपत्राङ्कः प्रवर्णाद्यक्षरव्रजः ॥ ४३॥

ट वर्णबिन्दुसम्युक्तष्टङ्कारहृतदिग्गजः ।
ठ वर्णपूरद्विदळष्टवर्णाग्रदळाक्षरः ॥ ४४॥

ठ वर्णयुतसद्यन्त्रष्ठ ज चाक्षरपूरकः ।
डमरुध्वनिसम्रक्तो डम्बरानन्दताण्डवः ॥ ४५॥

डण्डण्ढघोषप्रमदाऽऽडम्बरो गणताण्डवः ।
ढक्कापटहसुप्रीतो ढक्कारववशानुगः ॥ ४६॥

ढक्कादिताळसन्तुष्टो टोडिबद्धस्तुतिप्रियः ।
तपस्विरूपस्तपनस्तप्तकाञ्चनसन्निभः ॥ ४७॥

तपस्विवदनाम्भोजकारुण्यस्तरणिद्युतिः ।
ढगादिवादसौहार्दस्थितः सम्यमिनां वरः ॥ ४८॥

स्थाणुस्तण्डुनुतिप्रीतः स्थितिस्थावरजङ्गमः ।
दरहासाननाम्भोजदन्तहीरावळिद्युतिः ॥ ४९॥

दर्वीकराङ्गतभुजो दुर्वारो दुःखदुर्गहा ।
धनाधिपसखो धीरो धर्माधर्मपरायणः ॥ ५०॥

धर्मध्वजो दानशौण्डो धर्मकर्मफलप्रदः ।
पशुपाशहारः शर्वः परमात्मा सदाशिवः ॥ ५१॥

परापरः परशुधृत् पवित्रः सर्वपावनः ।
फल्गुनस्तुतिसन्तुष्टः फल्गुनाग्रजवत्सलः ॥ ५२॥

फल्गुनार्जितसङ्ग्रामफलपाशुपतप्रदः ।
बलो बहुविलासाङ्गो बहुलीलाधरो बहुः ॥ ५३॥

बर्हिर्मुखो सुराराध्यो बलिबन्धनबान्धवः ।
भयङ्करो भवहरो भर्गो भयहरो भवः ॥ ५४॥

भालानलो बहुभुजो भास्वान् सद्भक्तवत्सलः ।
मन्त्रो मन्त्रगणो मन्त्री मन्त्राराधनतोषितः ॥ ५५॥

मन्त्रयज्ञो मन्त्रवादी मन्त्रबीजो महान्महः ।
यन्त्रो यन्त्रमयो यन्त्री यन्त्रज्ञो यन्त्रवत्सलः ॥ ५६॥

यन्त्रपालो यन्त्रहरस्त्रिजगद्यन्त्रवाहकः ।
रजताद्रिसदावासो रवीन्दुशिखिलोचनः ॥ ५७॥

रतिश्रान्तो जितश्रान्तो रजनीकरशेखरः ।
ललितो लास्यसन्तुष्टो लब्धोग्रो लघुसाहसः ॥ ५८॥

लक्ष्मीनिजकरो लक्ष्यलक्षणज्ञो लसन्मतिः ।
वरिष्ठो वरदो वन्द्यो वरदानपरो वशी ॥ ५९॥

वैश्वानराञ्चितभुजो वरेण्यो विश्वतोमुखः ।
शरणार्तिहरः शान्तः शङ्करः शशिशेखरः ॥ ६०॥

शरभः शम्बरारातिर्भस्मोद्धूळितविग्रहः ।
षट्त्रिंशत्तत्त्वविद्रूपः षण्मुखस्तुतितोषणः ॥ ६१॥

षडक्षरः शक्तियुतः षट्पदाद्यर्थकोविदः ।
सर्वज्ञः सर्वसर्वेशः सर्वदाऽऽनन्दकारकः ॥ ६२॥

सर्ववित्सर्वकृत्सर्वः सर्वदः सर्वतोमुखः ।
हरः परमकल्याणो हरिचर्मधरः परः ॥ ६३॥

हरिणार्धकरो हंसो हरिकोटिसमप्रभः ।
देवदेवो जगन्नाथो देवेशो देववल्लभः ॥ ६४॥

देवमौलिशिखारत्नं देवासुरसुतोषितः ।
सुरूपः सुव्रतः शुद्धस्सुकर्मा सुस्थिरः सुधीः ॥ ६५॥

सुरोत्तमः सुफलदः सुरचिन्तामणिः शुभः ।
कुशली विक्रमस्तर्क्कः कुण्डलीकृतकुण्डली ॥ ६६॥

खण्डेन्दुकारकजटाजूटः कालानलद्युतिः ।
व्याघ्रचर्माम्बरधरो व्याघ्रोग्रबहुसाहसः ॥ ६७॥

व्याळोपवीती विलसच्छोणतामरसाम्बकः ।
द्युमणिस्तरणिर्वायुः सलिलं व्योम पावकः ॥ ६८॥

सुधाकरो यज्ञपतिरष्टमूर्तिः कृपानिधिः ।
चिद्रूपश्चिद्घनानन्दकन्दश्चिन्मयनिष्कलः ॥ ६९॥

निर्द्वन्द्वो निष्प्रभो नित्यो निर्गुणो निर्गतामयः ।
व्योमकेशो विरूपाक्षो वामदेवो निरञ्जनः ॥ ७०॥

नामरूपः शमधुरः कामचारी कलाधरः ।
जाम्बूनदप्रभो जाग्रज्जन्मादिरहितोज्ज्वलः ॥ ७१॥

जनकः सर्वजन्तूनां जन्मदुःखापनोदनः ।
पिनाकपाणिरक्रोधः पिङ्गलायतलोचनः ॥ ७२॥

परमात्मा पशूपतिः पावनः प्रमथाधिपः ।
प्रणवः कामदः कान्तः श्रीप्रदो दिव्यलोचनः ॥ ७३॥

प्रणतार्तिहरः प्राणः परञ्ज्योतिः परात्परः ।
तुष्टस्तुहिनशैलाधिवासः स्तोतृवरप्रदः ॥ ७४॥

इष्टकाम्यार्थफलदः सृष्टिकर्ता मरुत्पतिः ।
भृग्वत्रिकण्वजाबालि हृत्पद्माहिमदीधितिः ॥ ७५॥

क्रतुध्वंसी क्रतुमुखः क्रतुकोटिफलप्रदः ।
क्रतुः क्रतुमयः क्रूरदर्पघ्नो विक्रमो विभुः ॥ ७६॥

दधीचिहृदयानन्दो दधीच्यादिसुपालकः ।
दधीचिवाञ्छितसखो दधीचिवरदोऽनघः ॥ ७७॥

सत्पथक्रमविन्यासो जटामण्डलमण्डितः ।
साक्षित्रयीमयश्चारुकलाधरकपर्दभृत् ॥ ७८॥

मार्कण्डेयमुनिप्रीतो मृडो जितपरेतराट् ।
महीरथो वेदहयः कमलासनसारथिः ॥ ७९॥

कौण्डिन्यवत्सवात्सल्यः काश्यपोदयदर्पणः ।
कण्वकौशिकदुर्वासाहृद्गुहान्तर्निधिर्निजः ॥ ८०॥

कपिलाराधनप्रीतः कर्पूरधवलद्युतिः ।
करुणावरुणः काळीनयनोत्सवसङ्गरः ॥ ८१॥

घृणैकनिलयो गूढतनुर्मुरहरप्रियः ।
गणाधिपो गुणनिधिर्गम्भीराञ्चित वाक्पतिः ॥ ८२॥

विघ्ननाशो विशालाक्षो विघ्नराजो विशेषवित् ।
सप्तयज्ञयजः सप्तजिह्वा जिह्वातिसंवरः ॥ ८३॥

अस्थिमालाऽऽविलशिरो विस्तारितजगद्भुजः ।
न्यस्ताखिलस्रजस्तोकविभवः प्रभुरीश्वरः ॥ ८४॥

भूतेशो भुवनाधारो भूतिदो भूतिभूषणः ।
भूतात्मकात्मको भूर्भुवादि क्षेमकरः शिवः ॥ ८५॥

अणोरणीयान्महतो महीयान् वागगोचरः ।
अनेकवेदवेदान्ततत्त्वबीजस्तपोनिधिः ॥ ८६॥

महावनविलासोऽतिपुण्यनामा सदाशुचिः ।
महिषासुरमर्दिन्या नयनोत्सवसङ्गरः ॥ ८७॥

शितिकण्ठः शिलादादि महर्षिनतिभाजनः ।
गिरिशो गीष्पतिर्गीतवाद्यनृत्यस्तुतिप्रियः ॥ ८८॥

अङ्गीकृतः सुकृतिभिः श‍ृङ्गाररसजन्मभूः ।
भृङ्गीताण्डवसन्तुष्ठो मङ्गलो मङ्गलप्रदः ॥ ८९॥

मुक्तेन्द्रनीलताटङ्को मुक्ताहारविभूषितः ।
सक्तसज्जनसद्भावो भुक्तिमुक्तिफलप्रदः ॥ ९०॥

See Also  1000 Names Of Sri Garuda – Sahasranamavali Stotram In Malayalam

सुरूपः सुन्दरः शुक्लधर्मः सुकृतविग्रहः ।
जितामरद्रुमः सर्वदेवराडसमेक्षणः ॥ ९१॥

दिवस्पतिसहस्राक्षवीक्षणावळितोषकः ।
दिव्यनामामृतरसो दिवाकरपतिः प्रभुः ॥ ९२॥

पावकप्राणसन्मित्रं प्रख्यातोर्ध्वज्वलन्महः ।
प्रकृष्टभानुः पुरुषः पुरोडाशभुगीश्वरः ॥ ९३॥

समवर्ती पितृपतिर्धर्मराट्शमनो यमी ।
पितृकाननसन्तुष्टो भूतनायकनायकः ॥ ९४॥

नयान्वितः सुरपतिर्नानापुण्यजनाश्रयः ।
नैरृत्यादि महाराक्षसेन्द्रस्तुतयशोऽम्बुधिः ॥ ९५॥

प्रचेताजीवनपतिर्धृतपाशो दिगीश्वरः ।
धीरोदारगुणाम्भोधिकौस्तुभो भुवनेश्वरः ॥ ९६॥

सदानुभोगसम्पूर्णसौहार्दः सुमनोज्ज्वलः ।
सदागतिः साररसः सजगत्प्राणजीवनः ॥ ९७॥

राजराजः किन्नरेशः कैलासस्थो धनप्रदः ।
यक्षेश्वरसखः कुक्षिनिक्षिप्तानेकविस्मयः ॥ ९८॥

ईशानः सर्वविद्यानामीश्वरो वृषलाञ्छनः ।
इन्द्रादिदेवविलसन्मौलिरम्यपदाम्बुजः ॥ ९९॥

विश्वकर्माऽऽश्रयो विश्वतोबाहुर्विश्वतोमुखः ।
विश्वतः प्रमदो विश्वनेत्रो विश्वेश्वरो विभुः ॥ १००॥

सिद्धान्तः सिद्धसङ्कल्पः सिद्धगन्धर्वसेवितः ।
सिद्धितः शुद्धहृदयः सद्योजाताननश्शिवः ॥ १०१॥

श्रीमयः श्रीकटाक्षाङ्गः श्रिनामा श्रीगणेश्वरः ।
श्रीदः श्रीवामदेवास्यः श्रीकण्ठः श्रीप्रियङ्करः ॥ १०२॥

घोराघध्वान्तमार्ताण्डो घोरेतरफलप्रदः ।
घोरघोरमहायन्त्रराजो घोरमुखाम्बुजः ॥ १०३॥

ततः सुषिर सुप्रीत तत्त्वाद्यागमजन्मभूः ।
तत्त्वमस्यादि वाक्यार्थस्तत्पूर्वमुखमण्डितः ॥ १०४॥

आशापाशविनिर्मुक्तः शेषभूषणभूषितः ।
दोषाकरलसन्मौलिरीशानमुखनिर्मलः ॥ १०५॥

पञ्चवक्त्रो दशभुजः पञ्चाशद्वर्णनायकः ।
पञ्चाक्षरयुतः पञ्चः पञ्च पञ्च सुलोचनः ॥ १०६॥

वर्णाश्रमगुरुः सर्ववर्णाधारः प्रियङ्करः ।
कर्णिकारार्क दुत्तूर पूर्णपूजाफलप्रदः ॥ १०७॥

योगीन्द्रहृदयानन्दो योगी योगविदां वरः ।
योगध्यानादिसन्तुष्टो रागादिरहितो रमः ॥ १०८॥

भवाम्भोधिप्लवो बन्धमोचको भद्रदायकः ।
भक्तानुरक्तो भव्यः सद्भक्तिदो भक्तिभावनः ॥ १०९॥

अनादिनिधनोऽभीष्टो भीमकान्तोऽर्जुनो बलः ।
अनिरुद्धः सत्यवादी सदानन्दाश्रयोऽनघः ॥ ११०॥

आलयः सर्वविद्यानामाधारः सर्वकर्मणाम् ।
आलोकः सर्वलोकानामाविर्भावो महात्मनाम् ॥ १११॥

इज्यापूर्तेष्टफलदः इच्छाशक्त्यादि संश्रयः ।
इनः सर्वामराराध्य ईश्वरो जगदीश्वरः ॥ ११२॥

रुण्डपिङ्गलमध्यस्थो रुद्राक्षाञ्चितकन्धरः ।
रुण्डिताधारभक्त्यादिरीडितः सवनाशनः ॥ ११३॥

उरुविक्रमबाहुल्य उर्व्याधारो धुरन्धरः ।
उत्तरोत्तरकल्याण उत्तमोत्तमनायकः ॥ ११४॥

ऊरुजानुतडिद्वृन्द ऊर्ध्वरेता मनोहरः ।
ऊहितानेकविभव ऊहिताम्नायमण्डलः ॥ ११५॥

ऋषीश्वरस्तुतिप्रीतो ऋषिवाक्यप्रतिष्ठितः ।
ॠगादि निगमाधारो ऋजुकर्मा मनोजवः ॥ ११६॥

रूपादि विषयाधारो रूपातीतो ऋषीश्वरः ।
रूपलावण्यसम्युक्तो रूपानन्दस्वरूपधृत् ॥ ११७॥

लुलितानेकसङ्ग्रामो लुप्यमानरिपुव्रजः ।
लुप्तक्रूरान्धको वारो लूकाराञ्चितयन्त्रधृत् ॥ ११८॥

लूकारादि व्याधिहरो लूस्वराञ्चितयन्त्रयुक् ।
लूशादि गिरिशः पक्षः खलवाचामगोचरः ॥ ११९॥

एष्यमाणो नतजन एकच्चितो दृढव्रतः ।
एकाक्षरमहाबीज एकरुद्रोऽद्वितीयकः ॥ १२०॥

ऐश्वर्यवर्णनामाङ्ग ऐश्वर्यप्रकरोज्ज्वलः ।
ऐरावणादि लक्ष्मीश ऐहिकामुष्मिकप्रदः ॥ १२१॥

ओषधीशशिखारत्न ओङ्काराक्षरसम्युतः ।
ओकः सकलदेवानामोजोराशिरजाद्यजः ॥ १२२॥

औदार्यजीवनपर औचित्यमणिजन्मभूः ।
उदासीनैकगिरिश उत्सवोत्सवकारणौ ॥ १२३॥

अङ्गीकृतषडङ्गाङ्ग अङ्गहारमहानटः ।
अङ्गजाङ्गजभस्माङ्गो मङ्गलायतविग्रहः ॥ १२४॥

कः किं त्वदनु देवेशः कः किन्नु वरदप्रदः ।
कः किन्नु भक्तसन्तापहरः कारुण्यसागरः ॥ १२५॥

स्तोतव्यः स्तोतुमिच्छूनां मन्तव्यः शरणार्थिनाम् ।
ध्येयो ध्यानैकनिष्ठानां धाम्नः परमपूरकः ॥ १२६॥

भगनेत्रहरः पूतः साधुदूषकभूषणः ।
भद्रकाळिमनोराजो हंसः सत्कर्मसारथिः ॥ १२७॥

सभ्यः साधुः सभारत्नं सौन्दर्यगिरिशेखरः ।
सुकुमारः सौख्यकरः सहिष्णुः साध्यसाधनम् ॥ १२८॥

निर्मत्सरो निष्प्रपञ्चो निर्लोभो निर्गुणो नयः ।
वीताभिमानो निर्जातो निरातङ्को निरञ्जनः ॥ १२९॥

कालत्रयः कलिहरो नेत्रत्रयविराजितः ।
अग्नित्रयनिभाङ्गश्च भस्मीकृतपुरत्रयः ॥ १३०॥

कृतकार्यो व्रतधरो व्रतनाशः प्रतापवान् ।
निरस्तदुर्विधिर्निर्गताशो निर्वाणनीरधिः ॥ १३१॥

निधानं सर्वहेतूनां निश्चितार्थेश्वरेश्वरः ।
अद्वैतशाम्भवमहो सनिर्व्याजोर्ध्वलोचनः ॥ १३२॥

अपूर्वपूर्वः परमः सपूर्वः पूर्वपूर्वदिक् ।
अतीन्द्रियः सत्यनिधिरखण्डानन्दविग्रहः ॥ १३३॥

आदिदेवः प्रसन्नात्मा आराधकजनेष्टदः ।
सर्वदेवमयः सर्वः जगद्व्यासः सुलक्षणः ॥ १३४॥

सर्वान्तरात्मा सदृशः सर्वलोकैकपूजितः ।
पुराणपुरुषः पुण्यः पुण्यश्लोकः सुधामयः ॥ १३५॥

पूर्वापरज्ञः पुरजित् पूर्वदेवामरार्चितः ।
प्रसन्नदर्शितमुखः पन्नगावळिभूषणः ॥ १३६॥

प्रसिद्धः प्रणताधारः प्रलयोद्भूतकारणम् ।
ज्योतिर्मयो ज्वलद्दंष्ट्रो ज्योतिर्मालावळीवृतः ॥ १३७॥

जाज्ज्वल्यमानो ज्वलननेत्रो जलधरद्युतिः ।
कृपाम्भोराशीरम्लानो वाक्यपुष्टोऽपराजितः ॥ १३८॥

क्षपाकरार्ककोटिप्रभाकरः करुणाकरः ।
एकमूर्तिस्त्रिधामूर्तिर्दिव्यमूर्तिरनाकुलः ॥ १३९॥

See Also  1000 Names Of Sri Jwalamukhi – Sahasranamavali Stotram In Malayalam

अनन्तमूर्तिरक्षोभ्यः कृपामूर्तिः सुकीर्तिधृत् ।
अकल्पितामरतरुरकामितसुकामधुक् ॥ १४०॥

अचिन्तितमहाचिन्तामणिर्देवशिखामणिः ।
अतीन्द्रियोऽजितः प्रांशुर्ब्रह्मविष्ण्वादिवन्दितः ॥ १४१॥

हंसो मरीचिर्भीमश्च रत्नसानुशरासनः ।
सम्भवोऽतीन्द्रियो वैद्यो विश्वरूपी निरञ्जनः ॥ १४२॥

वसुदः सुभुजो नैकमायोऽव्ययः प्रमादनः ।
अगदो रोगहर्ता च शरासनविशारदः ॥ १४३॥

मायाविश्वादनो व्यापी पिनाककरसम्भवः ।
मनोवेगो मनोरुपी पूर्णः पुरुषपुङ्गवः ॥ १४४॥

शब्दादिगो गभीरात्मा कोमलाङ्गः प्रजागरः ।
त्रिकालज्ञो मुनिः साक्षी पापारिः सेवकप्रियः ॥ १४५॥

उत्तमः सात्त्विकः सत्यः सत्यसन्धो निराकुलः ।
रसो रसज्ञो सारज्ञो लोकसारो रसात्मकः ॥ १४६॥

पूषादन्तभिदव्यग्रो दक्षयज्ञनिषूदनः ।
देवाग्रणीः शिवध्यानतत्परः परमः शुभः ॥ १४७॥

जयो जयादिः सर्वाघशमनो भवभञ्जनः ।
अलङ्करिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥ १४८॥

शब्दगः प्रणवो वायुरंशुमाननिलतापहृत् । वायुरंशुमाननल
निरीशो निर्विकल्पश्च चिद्रूपो जितसाध्वसः ॥ १४९॥

उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः ।
नक्षत्रमाली नाकेशः स्वाधिष्ठानषडाश्रयः ॥ १५०॥

अकायो भक्तकायस्थः कालज्ञानी महानटः ।
अंशुः शब्दपतिर्योगी पवनः शिखिसारथिः ॥ १५१॥

वसन्तो माधवो ग्रीष्मः पवनः पावनोऽमलः ।
वारुर्विशल्यचतुरः शिवचत्वरसंस्थितः ॥ १५२॥

आत्मयोगः समाम्नायतीर्थदेहः शिवालयः ।
मुण्डो विरूपो विकृतिर्दण्डो दान्तो गुणोत्तमः ॥ १५३॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामन्त्रो देवासुरमहाश्रयः ॥ १५४॥

दिवोऽचिन्त्यो देवताऽऽत्मा ईशोऽनीशो नगाग्रगः ।
नन्दीश्वरो नन्दिसखो नन्दिस्तुतपराक्रमः ॥ १५५॥

नग्नो नगव्रतधरः प्रलयाकाररूपधृत् ।
सेश्वरः स्वर्गदः स्वर्गः स्वरः सर्वमयः स्वनः ॥ १५६॥

बीजाध्यक्षो बीजकर्ता धर्मकृद्धर्मवर्धनः ।
दक्षयज्ञमहाद्वेषी विष्णुकन्धरपातनः ॥ १५७॥

धूर्जटिः खण्डपरशुः सकलो निष्कलोऽसमः ।
मृडो नटः पूरयिता पुण्यक्रूरो मनोजवः ॥ १५८॥

सद्भूतः सत्कृतः शान्तः कालकूटो महानघः ।
अर्थानर्थो महाकायो नैककर्मसमञ्जसः ॥ १५९॥

भूशयो भूषणो भूतिर्भूषणो भूतवाहनः ।
शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १६०॥

मेखली मुसली खड्गी कङ्कणीकृतवासुकिः ॥ १६१॥

उत्तरभागम् ।
एतत्सहस्रनामाङ्कं वीरभद्रस्य कीर्तनम् ।
एकैकाक्षरमाहात्म्यं महापातकनाशनम् ॥ १६२॥

महाव्याधिहरं मृत्युदारिद्र्यतिमिराञ्जनम् ।
महासंसारजलधिमग्नोत्तारणनाविकः ॥ १६३
धर्मार्थकाममोक्षाणां निजगेहं निरर्गलम् ।
कर्मभक्तिचिदानन्दं कन्दकारणकन्दकम् ॥ १६४॥

रसं रसायनं दिव्यं नामामृतरसं नरः ।
श‍ृणुयाद्यः स्मरन्योऽपि सर्वपापैः प्रमुच्यते ॥ १६५॥

अग्निष्टोमस्य यज्ञस्य वाजपेयशतस्य च ।
कन्यादानसहस्रस्य यत्फलं लभते नरः ॥ १६६॥

तत्फलङ्कोटिगुणितं नामैकस्य सकृज्जपात् ।
आयुरारोग्यसौभाग्यं पुत्रपौत्रप्रवर्धनम् ॥ १६७॥

ऐहिकामुष्मिकभयच्छेदनं सुखसाधनम् ।
कुष्ठापस्मारपैशाचचेष्टादिरुजनाशकम् ॥ १६८॥

अश्मरीं वातशीतोष्णं ज्वरं माहेश्वरीज्वरम् ।
त्रिदोषजं सन्निपातं कुक्षिनेत्रशिरोव्यथाम् ॥ १६९॥

मृत्युदारिद्र्यजन्मादि तीव्रदुःखनिवारणम् ।
मारणं मोहनं चैव स्तम्भनोच्चाटनं तथा ॥ १७०॥

विद्वेषणं कर्षणं च कुटिलं वैरिचेष्टितम् ।
विषशस्त्रोरगव्याघ्रभयं चोराग्निशत्रुजम् ॥ १७१॥

भूतवेतालयक्षादि ब्रह्मराक्षसजं भयम् ।
शाकिन्यादि भयं भैरवोद्भवं बहुद्विट्भयम् ॥ १७२॥

त्यजन्त्येव सकृत् स्तोत्रं यः स्मरेद्भीतमानसः ।
यः स्मरेत् वीरभद्रेति लभेत् सत्यं श्रियं जयम् ॥ १७३॥

वीरभद्रस्य नाम्नां यत् सहस्रं सर्वसिद्धिदम् ।
वज्रपञ्जरमित्युक्तं विष्णुना प्रभविष्णुना ॥ १७४॥

करचिन्तामणिनिभं स्वैरकामदगोसमम् ।
स्वाङ्गणस्थामरतरुसमानमसमोपमम् ॥ १७५॥

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
यः पठेद्वीरभद्रस्य स्तोत्रं मन्त्रमिदं नरः ॥ १७६॥

इह भुक्त्वाखिलान्भोगानन्ते शिवपदं व्रजेत् ॥ १७७॥

इति श्रीमत्पद्मपुराणे उपरिभागे दक्षाध्वरे श्रीमहाशरभ-
नृसिंहयुद्धे नरहरिरूपनारायणप्रोक्तं श्रीवीरभद्र-
सहस्रनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages -1000 Names of Sri Virabhadra:

1000 Names of Sri Virabhadra – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil