1000 Names Of Sri Vishnu – Sahasranama Stotram From Garuda Purana In English

॥ Sri Vishnu Sahasranamastotram from Garuda Purana English Lyrics ॥

॥ visnusahasranamastotram garudapuranantargatam ॥

rudra uvaca ।
samsarasagaragdhoranmucyate kim japanprabho ।
narastanme param japyam kathaya tvam janardana ॥ 1 ॥

hariruvaca ।
paresvaram param brahma paramatmanamavyayam । var isvaram paramam
visnum namasahasrena stuvanmukto bhavennarah ॥ 2 ॥

yatpavitram param japyam kathayami vrsadhvaja ! ।
srnusvavahito bhutva sarvapapavinasanam ॥ 3 ॥

Om vasudevo mahavisnurvamano vasavo vasuh ।
balacandranibho balo balabhadro baladhipah ॥ 4 ॥

balibandhanakrdvedha (11) varenyo vedavitkavih ।
vedakarta vedarupo vedyo vedapariplutah ॥ 5 ॥

vedangavetta vedeso (20) baladharo balardanah । var baladharo
avikaro varesasca varuno varunadhipah ॥ 6 ॥

viraha ca brhadviro vanditah paramesvarah (30) ।
atma ca paramatma ca pratyagatma viyatparah ॥ 7 ॥

padmanabhah padmanidhih padmahasto gadadharah ।
paramah (40) parabhutasca purusottama isvarah ॥ 8 ॥

padmajanghah pundarikah padmamaladharah priyah ।
padmaksah padmagarbhasca parjanyah (50) padmasamsthitah ॥ 9 ॥

aparah paramarthasca paranam ca parah prabhuh ।
panditah panditedyasca pavitrah papamardakah ॥ 10 ॥ var panditebhyasca
suddhah (60) prakasarupasca pavitrah pariraksakah ।
pipasavarjitah padyah purusah prakrtistatha ॥ 11 ॥

pradhanam prthivipadmam padmanabhah (70) priyapradah ।
sarvesah sarvagah sarvah sarvavitsarvadah surah ॥ 12 ॥ var parah
sarvasya jagato dhama sarvadarsi ca sarvabhrt (80) ।
sarvanugrahakrddevah sarvabhutahrdisthitah ॥ 13 ॥

sarvapujyasca sarvadyah sarvadevanamaskrtah । var sarvapah sarvapujyasca
sarvasya jagato mulam sakalo niskalo’nalah (90) ॥ 14 ॥

sarvagopta sarvanisthah sarvakaranakaranam ।
sarvadhyeyah sarvamitrah sarvadevasvarupadhrk ॥ 15 ॥

sarvadhyaksah suradhyaksah surasuranamaskrtah । var sarvadhyayah
dustanam casuranam ca sarvada ghatako’ntakah (101) ॥ 16 ॥

satyapalasca sannabhah siddhesah siddhavanditah ।
siddhasadhyah siddhasiddhah sadhyasiddho hrdisvarah ॥ 17 ॥ var siddhisiddho
saranam jagatascaiva (110) sreyah ksemastathaiva ca ।
subhakrcchobhanah saumyah satyah satyaparakramah ॥ 18 ॥

satyasthah satyasankalpah satyavitsatyadastatha (121) । var satpadastatha
dharmo dharmica karmica sarvakarmavivarjitah ॥ 19 ॥

karmakarta ca karmaiva kriya karyam tathaiva ca ।
sripatirnrpatih (131) srimansarvasya patirurjitah ॥ 20 ॥

sa devanam patiscaiva vrsninam patiriditah । var patiriritah
patirhiranyagarbhasya tripurantapatistatha ॥ 21 ॥

pasunam ca patih prayo vasunam patireva ca (140) ।
patirakhandalasyaiva varunasya patistatha ॥ 22 ॥

vanaspatinam ca patiranilasya patistatha ।
analasya patiscaiva yamasya patireva ca ॥ 23 ॥

kuberasya patiscaiva naksatranam patistatha ।
osadhinam patiscaiva vrksanam ca patistatha (150) ॥ 24 ॥

naganam patirarkasya daksasya patireva ca ।
suhrdam ca patiscaiva nrpanam ca patistatha ॥ 25 ॥

gandharvanam patiscaiva asunam patiruttamah ।
parvatanam patiscaiva nimnaganam patistatha ॥ 26 ॥

suranam ca patih sresthah (160) kapilasya patistatha ।
latanam ca patiscaiva virudham ca patistatha ॥ 27 ॥

muninam ca patiscaiva suryasya patiruttamah ।
patiscandramasah sresthah sukrasya patireva ca ॥ 28 ॥

grahanam ca patiscaiva raksasanam patistatha ।
kinnaranam patiscaiva (170) dvijanam patiruttamah ॥ 29 ॥

saritam ca patiscaiva samudranam patistatha ।
sarasam ca patiscaiva bhutanam ca patistatha ॥ 30 ॥

vetalanam patiscaiva kusmandanam patistatha ।
paksinam ca patih sresthah pasunam patireva ca ॥ 31 ॥

mahatma (180) mangalo meyo mandaro mandaresvarah ।
merurmata pramanam ca madhavo malavarjitah ॥ 32 ॥ var manuvarjitah
maladharo (190) mahadevo mahadevena pujitah ।
mahasanto mahabhago madhusudana eva ca ॥ 33 ॥

mahaviryo mahaprano markandeyarsivanditah (200) । var pravanditah
mayatma mayaya baddho mayaya tu vivarjitah ॥ 34 ॥

munistuto munirmaitro (210) mahanaso mahahanuh । var maharaso
mahabahurmahadanto maranena vivarjitah ॥ 35 ॥ var mahadanto
mahavaktro mahatma ca mahakayo mahodarah । var mahakaro
mahapado mahagrivo mahamani mahamanah ॥ 36 ॥

mahagatirmahakirtirmaharupo (222) mahasurah ।
madhusca madhavascaiva mahadevo mahesvarah ॥ 37 ॥

makhejyo makharupi ca mananiyo (230) makhesvarah । var makhesto mahesvarah
mahavato mahabhago maheso’titamanusah ॥ 38 ॥

manavasca manuscaiva manavanam priyankarah ।
mrgasca mrgapujyasca (240) mrganam ca patistatha ॥ 39 ॥

budhasya ca patiscaiva patiscaiva brhaspateh ।
patih sanaiscarasyaiva rahoh ketoh patistatha ॥ 40 ॥

See Also  Sri Rama Raksha Stotram In Bengali And English

laksmano laksanascaiva lambostho lalitastatha (250) ।
nanalankarasamyukto nanacandanacarcitah ॥ 41 ॥

nanarasojjvaladvaktro nanapuspopasobhitah ।
ramo ramapatiscaiva sabharyah paramesvarah ॥ 42 ॥

ratnado ratnaharta ca (260) rupi rupavivarjitah ।
maharupograrupasca saumyarupastathaiva ca ॥ 43 ॥

nilameghanibhah suddhah salameghanibhastatha । var kalamegha
dhumavarnah pitavarno nanarupo (270) hyavarnakah ॥ 44 ॥

virupo rupadascaiva suklavarnastathaiva ca ।
sarvavarno mahayogi yajño yajñakrdeva ca ॥ 45 ॥ var yajyo
suvarnavarnavamscaiva suvarnakhyastathaiva ca (280) । var suvarno varna
suvarnavayavascaiva suvarnah svarnamekhalah ॥ 46 ॥

suvarnasya pradata ca suvarnesastathaiva ca ।
suvarnasya priyascaiva (290) suvarnadhyastathaiva ca ॥ 47 ॥

suparni ca mahaparno suparnasya ca karanam (290) ।
vainateyastathaditya adiradikarah sivah ॥ 48 ॥

karanam mahatascaiva pradhanasya ca karanam । var puranasya
buddhinam karanam caiva karanam manasastatha ॥ 49 ॥

karanam cetasascaiva (300) ahankarasya karanam ।
bhutanam karanam tadvatkaranam ca vibhavasoh ॥ 50 ॥

akasakaranam tadvatprthivyah karanam param ।
andasya karanam caiva prakrteh karanam tatha ॥ 51 ॥

dehasya karanam caiva caksusascaiva karanam ।
srotrasya karanam (310) tadvatkaranam ca tvacastatha ॥ 52 ॥

jihvayah karanam caiva pranasyaiva ca karanam ।
hastayoh karanam tadvatpadayoh karanam tatha ॥ 53 ॥

vacascakaranam tadvatpayoscaiva tu karanam ।
indrasya karanam caiva kuberasya ca karanam ॥ 54 ॥

yamasya karanam caiva (320) isanasya ca karanam ।
yaksanam karanam caiva raksasam karanam param ॥ 55 ॥

nrpanam karanam srestham dharmasyaiva tu karanam । var bhusanam
jantunam karanam caiva vasunam karanam param ॥ 56 ॥

manunam karanam caiva paksinam karanam param ।
muninam karanam srestha (330) yoginam karanam param ॥ 57 ॥

siddhanam karanam caiva yaksanam karanam param ।
karanam kinnaranam ca (340) gandharvanam ca karanam ॥ 58 ॥

nadanam karanam caiva nadinam karanam param ।
karanam ca samudranam vrksanam karanam tatha ॥ 59 ॥

karanam virudham caiva lokanam karanam tatha ।
patalakaranam caiva devanam karanam tatha ॥ 60 ॥

sarpanam karanam caiva (350) sreyasam karanam tatha ।
pasuanam karanam caiva sarvesam karanam tatha ॥ 61 ॥

dehatma cendriyatma ca atma buddhestathaiva ca ।
manasasca tathaivatma catmahankaracetasah ॥ 62 ॥

jagratah svapatascatma (360) mahadatma parastatha ।
pradhanasya paratma ca akasatma hyapam tatha ॥ 63 ॥

prthivyah paramatma ca rasasyatma tathaiva ca । var vayasyatma
gandhasya paramatma ca rupasyatma parastatha ॥ 64 ॥

sabdatma caiva (370) vagatma sparsatma purusastatha ।
srotratma ca tvagatma ca jihvayah paramastatha ॥ 65 ॥

ghranatma caiva hastatma padatma paramastatha (380) ।
upasthasya tathaivatma payvatma paramastatha ॥ 66 ॥

indratma caiva brahmatma rudratma ca manostatha । var santatma
daksaprajapateratma satyatma paramastatha ॥ 67 ॥

isatma (390) paramatma ca raudratma moksavidyatih ।
yatnavamsca tatha yatnascarmi khadgi murantakah ॥ 68 ॥ var khadgyasura
hripravartanasilasca yatinam ca hite ratah ।
yatirupi ca (400) yogi ca yogidhyeyo harih sitih ॥ 69 ॥

samvinmedha ca kalasca usma varsa matistatha (410) । var natistatha
samvatsaro moksakaro mohapradhvamsakastatha ॥ 70 ॥

mohakarta ca dustanam mandavyo vadavamukhah ।
samvartah kalakarta ca gautamo bhrgurangirah (420) ॥ 71 ॥ var samvartakah kalakarta
atrirvasisthah pulahah pulastyah kutsa eva ca ।
yajñavalkyo devalasca vyasascaiva parasarah ॥ 72 ॥

sarmadascaiva (430) gangeyo hrsikeso brhacchravah ।
kesavah klesahanta ca sukarnah karnavarjitah ॥ 73 ॥

narayano mahabhagah pranasya patireva ca (440) ।
apanasya patiscaiva vyanasya patireva ca ॥ 74 ॥

udanasya patih sresthah samanasya patistatha ।
sabdasya ca patih sresthah sparsasya patireva ca ॥ 75 ॥

rupanam ca patiscadyah khadgapanirhalayudhah (450) ।
cakrapanih kundali ca srivatsankastathaiva ca ॥ 76 ॥

prakrtih kaustubhagrivah pitambaradharastatha ।
sumukho durmukhascaiva mukhena tu vivarjitah ॥ 77 ॥

ananto’nantarupasca (461) sunakhah suramandarah ।
sukapolo vibhurjisnurbhrajisnuscesudhistatha ॥ 78 ॥

hiranyakasiporhanta hiranyaksavimardakah (470) ।
nihanta putanayasca bhaskarantavinasanah ॥ 79 ॥

See Also  1000 Names Of Sri Tara Takaradi – Sahasranama Stotram In Tamil

kesino dalanascaiva mustikasya vimardakah ।
kamsadanavabhetta ca canurasya pramardakah ॥ 80 ॥

aristasya nihanta ca akrurapriya eva ca ।
akrurah krurarupasca (480) akrurapriyavanditah ॥ 81 ॥

bhagaha bhagavanbhanustatha bhagavatah svayam ।
uddhavascoddhavasyeso hyuddhavena vicintitah ॥ 82 ॥

cakradhrkcañcalascaiva (490) calacalavivarjitah ।
ahankaro matiscittam gaganam prthivi jalam ॥ 83 ॥

vayuscaksustatha srotram (500) jihva ca ghranameva ca ।
vakpanipadajavanah payupasthastathaiva ca ॥ 84 ॥

sankarascaiva sarvasca ksantidah ksantikrnnarah (511) ।
bhaktapriyastatha bharta bhaktimanbhaktivardhanah ॥ 85 ॥

bhaktastuto bhaktaparah kirtidah kirtivardhanah ।
kirtirdiptih (520) ksama kantirbhaktascaiva (530) dayapara ॥ 86 ॥

danam data ca karta ca devadevapriyah sucih ।
sucimansukhado (531) moksah kamascarthah sahasrapat ॥ 87 ॥

sahasrasirsa vaidyasca moksadvarastathaiva ca ।
prajadvaram sahasraksah sahasrakara eva ca (540) ॥ 88 ॥ var sahasrantah
sukrasca sukiriti ca sugrivah kaustubhastatha ।
pradyumnascaniruddhasca hayagrivasca sukarah ॥ 89 ॥

matsyah parasuramasca (550) prahlado balirevaca ।
saranyascaiva nityasca buddho muktah sarirabhrt ॥ 90 ॥

kharadusanahanta ca ravanasya pramardanah ।
sitapatisca (560) vardhisnurbharatasca tathaiva ca ॥ 91 ॥

kumbhendrajinnihanta ca kumbhakarnapramardanah ।
narantakantakascaiva devantakavinasanah ॥ 92 ॥

dustasuranihanta ca sambararistathaiva ca ।
narakasya nihanta ca trisirsasya vinasanah (570) ॥ 93 ॥

yamalarjunabhetta ca tapohitakarastatha ।
vaditrascaiva vadyam ca buddhascaiva varapradah ॥ 94 ॥

sarah sarapriyah saurah kalahanta nikrntanah (580) ।
agastyo devalascaiva narado naradapriyah ॥ 95 ॥

prano’panastatha vyano rajah sattvam tamah (590) sarat ।
udanasca samanasca bhesajam ca bhisaktatha ॥ 96 ॥

kutasthah svaccharupasca sarvadehavivarjitah ।
caksurindriyahinasca vagindriyavivarjitah (600) ॥ 97 ॥

hastendriyavihinasca padabhyam ca vivarjitah ।
payupasthavihinasca marutapavivarjitah ॥ 98 ॥ var mahatapovisarjitah
prabodhena vihinasca buddhya caiva vivarjitah ।
cetasa vigatascaiva pranena ca vivarjitah ॥ 99 ॥

apanena vihinasca vyanena ca vivarjitah (610) ।
udanena vihinasca samanena vivarjitah ॥ 100 ॥

akasena vihinasca vayuna parivarjitah ।
agnina ca vihinasca udakena vivarjitah ॥ 101 ॥

prthivya ca vihinasca sabdena ca vivarjitah ।
sparsena ca vihinasca sarvarupavivarjitah (620) ॥ 102 ॥

ragena vigatascaiva aghena parivarjitah ।
sokena rahitascaiva vacasa parivarjitah ॥ 103 ॥

rajovivarjitascaiva vikaraih sadbhireva ca ।
kamena varjitascaiva krodhena parivarjitah ॥ 104 ॥

lobhena vigatascaiva dambhena ca vivarjitah ।
suksmascaiva (630) susuksmasca sthulatsthulatarastatha ॥ 105 ॥

visarado baladhyaksah sarvasya ksobhakastatha ।
prakrteh ksobhakascaiva mahatah ksobhakastatha ॥ 106 ॥

bhutanam ksobhakascaiva buddhesca ksobhakastatha ।
indriyanam ksobhakasca (640) visayaksobhakastatha ॥ 107 ॥

brahmanah ksobhakascaiva rudrasya ksobhakastatha ।
agamyascaksuradesca srotragamyastathaiva ca ॥ 108 ॥

tvaca na gamyah kurmasca jihvagrahyastathaiva ca ।
ghranendriyagamya eva vacagrahyastathaiva ca (650) ॥ 109 ॥

agamyascaiva panibhyam padagamyastathaiva ca । var padagamya
agrahyo manasascaiva buddhya grahyo haristatha ॥ 110 ॥

ahambuddhya tatha grahyascetasa grahya eva ca ।
sankhapaniravyayasca gadapanistathaiva ca (660) ॥ 111 ॥

sarngapanisca krsnasca jñanamurtih parantapah ।
tapasvi jñanagamyo hi jñani jñanavideva ca ॥ 112 ॥

jñeyasca jñeyahinasca (670) jñaptiscaitanyarupakah ।
bhavo bhavyo bhavakaro bhavano bhavanasanah ॥ 113 ॥

govindo gopatirgopah (680) sarvagopisukhapradah ।
gopalo gogatiscaiva gomatirgodharastatha ॥ 114 ॥ var gopati
upendrasca nrsimhasca sauriscaiva janardanah ।
araneyo (690) brhadbhanurbrhaddiptistathaiva ca ॥ 115 ॥

damodarastrikalasca kalajñah kalavarjitah ।
trisandhyo dvaparam treta prajadvaram (700) trivikramah ॥ 116 ॥

vikramo dandahastasca hyekadandi tridandadhrk । var darahastasca
samabhedastathopayah samarupi ca samagah ॥ 117 ॥

samavedoh (710) hyatharvasca sukrtah sukharupakah ।
atharvavedaviccaiva hyatharvacarya eva ca ॥ 118 ॥

rgrupi caiva rgvedah rgvedesu pratisthitah ।
yajurvetta yajurvedo (720) yajurvedavidekapat ॥ 119 ॥

bahupacca supaccaiva tathaiva ca sahasrapat ।
catuspacca dvipaccaiva smrtirnyayo yamo bali (730) ॥ 120 ॥

sannyasi caiva sannyasascaturasrama eva ca ।
brahmacari grhasthasca vanaprasthasca bhiksukah ॥ 121 ॥

brahmanah ksatriyo vaisyah (740) sudro varnastathaiva ca ।
siladah silasampanno duhsilaparivarjitah ॥ 122 ॥

mokso’dhyatmasamavistah stutih stota ca pujakah ।
pujyo (750) vakkaranam caiva vacyascaiva tu vacakah ॥ 123 ॥

See Also  Sri Dayananda Ashtakam In English

vetta vyakaranascaiva vakyam caiva ca vakyavit ।
vakyagamyastirthavasi (760) tirthastirthi ca tirthavit ॥ 124 ॥

tirthadibhutah sankhyasca niruktam tvadhidaivatam ।
pranavah pranavesasca pranavena pravanditah (770) ॥ 125 ॥

pranavena ca laksyo vai gayatri ca gadadharah ।
salagramanivasi ca (780) salagramastathaiva ca ॥ 126 ॥

jalasayi yogasayi sesasayi kusesayah ।
mahibharta ca (790) karyam ca karanam prthividharah ॥ 127 ॥

prajapatih sasvatasca kamyah kamayita virat ।
samratpusa (800) tatha svargo rathasthah sarathirbalam ॥ 128 ॥

dhani dhanaprado dhanyo yadavanam hite ratah ।
arjunasya priyascaiva hyarjuno (810) bhima eva ca ॥ 129 ॥

parakramo durvisahah sarvasastravisaradah ।
sarasvato mahabhismah parijataharastatha ॥ 130 ॥

amrtasya pradata ca ksirodah ksirameva ca (820) ।
indratmajastasya gopta govardhanadharastatha ॥ 131 ॥

kamsasya nasanastadvaddhastipo hastinasanah ।
sipivistah prasannasca sarvalokartinasanah ॥ 132 ॥

mudro (830) mudrakarascaiva sarvamudravivarjitah ।
dehi dehasthitascaiva dehasya ca niyamakah ॥ 133 ॥

srota srotraniyanta ca srotavyah sravanastatha ।
tvaksthitasca (840) sparsayita sprsyam ca sparsanam tatha ॥ 134 ॥

rupadrasta ca caksuhstho niyanta caksusastatha ।
drsyam caiva tu jihvastho rasajñasca niyamakah (850) ॥ 135 ॥

ghranastho ghranakrdghrata ghranendriyaniyamakah ।
vakstho vakta ca vaktavyo vacanam vanniyamakah ॥ 136 ॥

pranisthah (860) silpakrcchilpo hastayosca niyamakah ।
padavyascaiva ganta ca gantavyam gamanam tatha ॥ 137 ॥

niyanta padayoscaiva padyabhakca visargakrt (870) ।
visargasya niyanta ca hyupasthasthah sukhastatha ॥ 138 ॥

upasthasya niyanta ca tadanandakarasca ha ।
satrughnah kartaviryasca dattatreyastathaiva ca ॥ 139 ॥

alarkasya hitascaiva kartaviryanikrntanah (880) ।
kalanemirmahanemirmegho meghapatistatha ॥ 140 ॥

annaprado’nnarupi ca hyannado’nnapravartakah ।
dhumakrddhumarupasca (890) devakiputra uttamah ॥ 141 ॥

devakya nandano nando rohinyah priya eva ca ।
vasudevapriyascaiva vasudevasutastatha ॥ 142 ॥

dundubhirhasarupasca puspahasastathaiva ca (900) ।
attahasapriyascaiva sarvadhyaksah ksaro’ksarah ॥ 143 ॥

acyutascaiva satyesah satyayasca priyo varah ।
rukminyasca patiscaiva rukminya vallabhastatha ॥ 144 ॥

gopinam vallabhascaiva (910) punyaslokasca visrutah ।
vrsakapiryamo guhyo mangalasca budhastatha ॥ 145 ॥

rahuh keturgraho graho (920) gajendramukhamelakah ।
grahasya vinihanta ca gramini raksakastatha ॥ 146 ॥

kinnarascaiva siddhasca chandah svacchanda eva ca ।
visvarupo visalakso (930) daityasudana eva ca ॥ 147 ॥

anantarupo bhutastho devadanavasamsthitah ।
susuptisthah susuptisca sthanam sthananta eva ca ॥ 148 ॥

jagatsthascaiva jagarta sthanam jagaritam tatha (940) ।
svapnasthah svapnavitsvapnasthanam svapnastathaiva ca ॥ 149 ॥

var svapnasthah svapnavitsvapnam sthanasthah sustha eva ca
jagratsvapnasusuptesca vihino vai caturthakah ।
vijñanam vedyarupam ca jivo jivayita tatha (950) ॥ 150 ॥ var caitrarupasca
bhuvanadhipatiscaiva bhuvananam niyamakah ।
patalavasi patalam sarvajvaravinasanah ॥ 151 ॥

paramanandarupi ca dharmanam ca pravartakah ।
sulabho durlabhascaiva pranayamaparastatha (960) ॥ 152 ॥

pratyaharo dharakasca pratyaharakarastatha ।
prabha kantistatha hyarcih suddhasphatikasannibhah ॥ 153 ॥

agrahyascaiva gaurasca sarvah (970) sucirabhistutah ।
vasatkaro vasadvausatsvadha svaha ratistatha ॥ 154 ॥

pakta nandayita (980) bhokta boddha bhavayita tatha ।
jñanatma caiva dehatma bhuma sarvesvaresvarah ॥ 155 ॥ var uhatma
nadi nandi ca nandiso (990) bharatastarunasanah ।
cakrapah sripatiscaiva nrpanam cakravartinam ॥ 156 ॥ var nrpasca
isasca sarvadevanam dvarakasamsthitastatha । var svavakasam sthita
puskarah puskaradhyaksah puskaradvipa eva ca (1000) ॥ 157 ॥

bharato janako janyah sarvakaravivarjitah ।
nirakaro nirnimitto niratanko nirasrayah (1008) ॥ 158 ॥

iti namasahasram te vrsabhadhvaja kirtitam ।
devasya visnorisasya sarvapapavinasanam ॥ 159 ॥

pathandvijasca visnutvam ksatriyo jayamapnuyat ।
vaisyo dhanam sukham sudro visnubhaktisamanvitah ॥ 160 ॥

iti srigarude mahapurane purvakhande prathamamsakhye acarakande
srivisnusahasranamastotranirupanam nama pañcadaso’dhyayah ॥

– Chant Stotra in Other Languages -1000 Names of Vishnu from Garuda Purana:
1000 Names of Sri Vishnu – Sahasranama Stotram from Garuda Purana in Sanskrit – English – BengaliGujaratiKannadaMalayalam – OdiaTeluguTamil