1008 Names Of Sri Lakshmi In English

॥ Lakshmi Sahasranamavali English Lyrics ॥

॥ śrī laksmī sahasranamavaliḥ ॥
ōṁ nityagatayai namaḥ ।
ōṁ anantanityayai namaḥ ।
ōṁ nandinyai namaḥ ।
ōṁ janarañjanyai namaḥ ।
ōṁ nityaprakaśinyai namaḥ ।
ōṁ svaprakaśasvarūpinyai namaḥ ।
ōṁ mahalaksmyai namaḥ ।
ōṁ mahakalyai namaḥ ।
ōṁ mahakanyayai namaḥ ।
ōṁ sarasvatyai namaḥ ।
ōṁ bhōgavaibhavasandhatryai namaḥ ।
ōṁ bhaktanugrahakarinyai namaḥ ।
ōṁ īśavasyayai namaḥ ।
ōṁ mahamayayai namaḥ ।
ōṁ mahadēvyai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ hr̥llēkhayai namaḥ ।
ōṁ paramayai namaḥ ।
ōṁ śaktayē namaḥ ।
ōṁ matr̥kabījarupinyai namaḥ – 20 ।

ōṁ nityanandayai namaḥ ।
ōṁ nityabōdhayai namaḥ ।
ōṁ nadinyai namaḥ ।
ōṁ janamōdinyai namaḥ ।
ōṁ satyapratyayinyai namaḥ ।
ōṁ svaprakaśatmarūpinyai namaḥ ।
ōṁ tripurayai namaḥ ।
ōṁ bhairavyai namaḥ ।
ōṁ vidyayai namaḥ ।
ōṁ haṁsayai namaḥ ।
ōṁ vagīśvaryai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ vagdēvyai namaḥ ।
ōṁ maharatryai namaḥ ।
ōṁ kalaratryai namaḥ ।
ōṁ trilōcanayai namaḥ ।
ōṁ bhadrakalyai namaḥ ।
ōṁ karalyai namaḥ ।
ōṁ mahakalyai namaḥ ।
ōṁ tilōttamayai namaḥ – 40 ।

ōṁ kalyai namaḥ ।
ōṁ karalavaktrantayai namaḥ ।
ōṁ kamaksyai namaḥ ।
ōṁ kamadayai namaḥ ।
ōṁ śubhayai namaḥ ।
ōṁ candikayai namaḥ ।
ōṁ candarūpēśayai namaḥ ।
ōṁ camundayai namaḥ ।
ōṁ cakradharinyai namaḥ ।
ōṁ trailōkyajananyai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ trailōkyavijayōttamayai namaḥ ।
ōṁ siddhalaksmyai namaḥ ।
ōṁ kriyalaksmyai namaḥ ।
ōṁ mōksalaksmyai namaḥ ।
ōṁ prasadinyai namaḥ ।
ōṁ umayai namaḥ ।
ōṁ bhagavatyai namaḥ ।
ōṁ durgayai namaḥ ।
ōṁ candryai namaḥ – 60 ।

ōṁ daksayanyai namaḥ ।
ōṁ pratyaṅgirayai namaḥ ।
ōṁ dharayai namaḥ ।
ōṁ vēlayai namaḥ ।
ōṁ lōkamatrē namaḥ ।
ōṁ haripriyayai namaḥ ।
ōṁ parvatyai namaḥ ।
ōṁ paramayai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ brahmavidyapradayinyai namaḥ ।
ōṁ arūpayai namaḥ ।
ōṁ bahurūpayai namaḥ ।
ōṁ virūpayai namaḥ ।
ōṁ viśvarūpinyai namaḥ ।
ōṁ pañcabhūtatmikayai namaḥ ।
ōṁ parayai namaḥ ।
ōṁ kalyai namaḥ ।
ōṁ mayai namaḥ ।
ōṁ pañcikayai namaḥ ।
ōṁ vagmyai namaḥ – 80 ।

ōṁ haviḥpratyadhidēvatayai namaḥ ।
ōṁ dēvamatrē namaḥ ।
ōṁ surēśanayai namaḥ ।
ōṁ vēdagarbhayai namaḥ ।
ōṁ ambikayai namaḥ ।
ōṁ dhr̥tyai namaḥ ।
ōṁ saṅkhyayai namaḥ ।
ōṁ jatayē namaḥ ।
ōṁ kriyaśaktyai namaḥ ।
ōṁ prakr̥tyai namaḥ ।
ōṁ mōhinyai namaḥ ।
ōṁ mahyai namaḥ ।
ōṁ yajñavidyayai namaḥ ।
ōṁ mahavidyayai namaḥ ।
ōṁ guhyavidyayai namaḥ ।
ōṁ vibhavaryai namaḥ ।
ōṁ jyōtismatyai namaḥ ।
ōṁ mahamatrē namaḥ ।
ōṁ sarvamantraphalapradayai namaḥ ।
ōṁ daridryadhvaṁsinyai namaḥ – 100 ।

ōṁ dēvyai namaḥ ।
ōṁ hr̥dayagranthibhēdinyai namaḥ ।
ōṁ sahasradityasaṅkaśayai namaḥ ।
ōṁ candrikayai namaḥ ।
ōṁ candrarūpinyai namaḥ ।
ōṁ gayatryai namaḥ ।
ōṁ sōmasambhūtyai namaḥ ।
ōṁ savitryai namaḥ ।
ōṁ pranavatmikayai namaḥ ।
ōṁ śaṅkaryai namaḥ ।
ōṁ vaisnavyai namaḥ ।
ōṁ brahmyai namaḥ ।
ōṁ sarvadēvanamaskr̥tayai namaḥ ।
ōṁ sēvyadurgayai namaḥ ।
ōṁ kubēraksyai namaḥ ।
ōṁ karavīranivasinyai namaḥ ।
ōṁ jayayai namaḥ ।
ōṁ vijayayai namaḥ ।
ōṁ jayantyai namaḥ ।
ōṁ aparajitayai namaḥ – 120 ।

ōṁ kubjikayai namaḥ ।
ōṁ kalikayai namaḥ ।
ōṁ śastryai namaḥ ।
ōṁ vīnapustakadharinyai namaḥ ।
ōṁ sarvajñaśaktyai namaḥ ।
ōṁ śrīśaktyai namaḥ ।
ōṁ brahmavisnuśivatmikayai namaḥ ।
ōṁ idapiṅgalikamadhyamr̥nalītanturupinyai namaḥ ।
ōṁ yajñēśanyai namaḥ ।
ōṁ prathayai namaḥ ।
ōṁ dīksayai namaḥ ।
ōṁ daksinayai namaḥ ।
ōṁ sarvamōhinyai namaḥ ।
ōṁ astaṅgayōginyai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ nirbījadhyanagōcarayai namaḥ ।
ōṁ sarvatīrthasthitayai namaḥ ।
ōṁ śuddhayai namaḥ ।
ōṁ sarvaparvatavasinyai namaḥ ।
ōṁ vēdaśastraprabhayai namaḥ – 140 ।

ōṁ dēvyai namaḥ ।
ōṁ sadaṅgadipadakramayai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ dhatryai namaḥ ।
ōṁ śubhanandayai namaḥ ।
ōṁ yajñakarmasvarūpinyai namaḥ ।
ōṁ vratinyai namaḥ ।
ōṁ mēnakayai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ brahmanyai namaḥ ।
ōṁ brahmacarinyai namaḥ ।
ōṁ ēkaksaraparayai namaḥ ।
ōṁ tarayai namaḥ ।
ōṁ bhavabandhavinaśinyai namaḥ ।
ōṁ viśvambharayai namaḥ ।
ōṁ dharadharayai namaḥ ।
ōṁ niradharayai namaḥ ।
ōṁ adhikasvarayai namaḥ ।
ōṁ rakayai namaḥ ।
ōṁ kuhvē namaḥ – 160 ।

ōṁ amavasyayai namaḥ ।
ōṁ pūrnimayai namaḥ ।
ōṁ anumatyai namaḥ ।
ōṁ dyutayē namaḥ ।
ōṁ sinīvalyai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ avaśyayai namaḥ ।
ōṁ vaiśvadēvyai namaḥ ।
ōṁ piśaṅgilayai namaḥ ।
ōṁ pippalayai namaḥ ।
ōṁ viśalaksyai namaḥ ।
ōṁ raksōghnyai namaḥ ।
ōṁ vr̥stikarinyai namaḥ ।
ōṁ dustavidravinyai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ sarvōpadravanaśinyai namaḥ ।
ōṁ śaradayai namaḥ ।
ōṁ śarasandhanayai namaḥ ।
ōṁ sarvaśastrasvarūpinyai namaḥ ।
ōṁ yuddhamadhyasthitayai namaḥ – 180 ।

ōṁ dēvyai namaḥ ।
ōṁ sarvabhūtaprabhañjanyai namaḥ ।
ōṁ ayuddhayai namaḥ ।
ōṁ yuddharūpayai namaḥ ।
ōṁ śantayai namaḥ ।
ōṁ śantisvarūpinyai namaḥ ।
ōṁ gaṅgayai namaḥ ।
ōṁ sarasvatīvēnīyamunanarmadapagayai namaḥ ।
ōṁ samudravasanavasayai namaḥ ।
ōṁ brahmandaśrēnimēkhalayai namaḥ ।
ōṁ pañcavaktrayai namaḥ ।
ōṁ daśabhujayai namaḥ ।
ōṁ śuddhasphatikasannibhayai namaḥ ।
ōṁ raktayai namaḥ ।
ōṁ kr̥snayai namaḥ ।
ōṁ sitayai namaḥ ।
ōṁ pītayai namaḥ ।
ōṁ sarvavarnayai namaḥ ।
ōṁ nirīśvaryai namaḥ ।
ōṁ kalikayai namaḥ – 200 ।

ōṁ cakrikayai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ satyayai namaḥ ।
ōṁ vatukasthitayai namaḥ ।
ōṁ tarunyai namaḥ ।
ōṁ varunyai namaḥ ।
ōṁ naryai namaḥ ।
ōṁ jyēsthadēvyai namaḥ ।
ōṁ surēśvaryai namaḥ ।
ōṁ viśvambharadharayai namaḥ ।
ōṁ kartryai namaḥ ।
ōṁ galargalavibhañjanyai namaḥ ।
ōṁ sandhyaratrirdivajyōtsnayai namaḥ ।
ōṁ kalakasthayai namaḥ ।
ōṁ nimēsikayai namaḥ ।
ōṁ urvyai namaḥ ।
ōṁ katyayanyai namaḥ ।
ōṁ śubhrayai namaḥ ।
ōṁ saṁsararnavatarinyai namaḥ ।
ōṁ kapilayai namaḥ – 220 ।

ōṁ kīlikayai namaḥ ।
ōṁ aśōkayai namaḥ ।
ōṁ mallikanavamallikayai namaḥ ।
ōṁ dēvikayai namaḥ ।
ōṁ nandikayai namaḥ ।
ōṁ śantayai namaḥ ।
ōṁ bhañjikayai namaḥ ।
ōṁ bhayabhañjikayai namaḥ ।
ōṁ kauśikyai namaḥ ।
ōṁ vaidikyai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ sauryai namaḥ ।
ōṁ rūpadhikayai namaḥ ।
ōṁ atibhayai namaḥ ।
ōṁ digvastrayai namaḥ ।
ōṁ navavastrayai namaḥ ।
ōṁ kanyakayai namaḥ ।
ōṁ kamalōdbhavayai namaḥ ।
ōṁ śriyai namaḥ ।
ōṁ saumyalaksanayai namaḥ – 240 ।

ōṁ atītadurgayai namaḥ ।
ōṁ sūtraprabōdhikayai namaḥ ।
ōṁ śraddhayai namaḥ ।
ōṁ mēdhayai namaḥ ।
ōṁ kr̥tayē namaḥ ।
ōṁ prajñayai namaḥ ।
ōṁ dharanayai namaḥ ।
ōṁ kantyai namaḥ ।
ōṁ śrutayē namaḥ ।
ōṁ smr̥tayē namaḥ ।
ōṁ dhr̥tayē namaḥ ।
ōṁ dhanyayai namaḥ ।
ōṁ bhūtayē namaḥ ।
ōṁ istyai namaḥ ।
ōṁ manīsinyai namaḥ ।
ōṁ viraktayē namaḥ ।
ōṁ vyapinyai namaḥ ।
ōṁ mayayai namaḥ ।
ōṁ sarvamayaprabhañjanyai namaḥ ।
ōṁ mahēndryai namaḥ – 260 ।

See Also  Sri Siva Karnamrutham – Shiva Karnamritam In English

ōṁ mantrinyai namaḥ ।
ōṁ siṁhyai namaḥ ।
ōṁ indrajalasvarūpinyai namaḥ ।
ōṁ avasthatrayanirmuktayai namaḥ ।
ōṁ gunatrayavivarjitayai namaḥ ।
ōṁ īsanatrayanirmuktayai namaḥ ।
ōṁ sarvarōgavivarjitayai namaḥ ।
ōṁ yōgidhyanantagamyayai namaḥ ।
ōṁ yōgadhyanaparayanayai namaḥ ।
ōṁ trayīśikhayai namaḥ ।
ōṁ viśēsajñayai namaḥ ।
ōṁ vēdantajñanarupinyai namaḥ ।
ōṁ bharatyai namaḥ ।
ōṁ kamalayai namaḥ ।
ōṁ bhasayai namaḥ ।
ōṁ padmayai namaḥ ।
ōṁ padmavatyai namaḥ ।
ōṁ kr̥tayē namaḥ ।
ōṁ gautamyai namaḥ ।
ōṁ gōmatyai namaḥ – 280 ।

ōṁ gauryai namaḥ ।
ōṁ īśanayai namaḥ ।
ōṁ haṁsavahinyai namaḥ ।
ōṁ narayanyai namaḥ ।
ōṁ prabhadharayai namaḥ ।
ōṁ jahnavyai namaḥ ।
ōṁ śaṅkaratmajayai namaḥ ।
ōṁ citraghantayai namaḥ ।
ōṁ sunandayai namaḥ ।
ōṁ śriyai namaḥ ।
ōṁ manavyai namaḥ ।
ōṁ manusambhavayai namaḥ ।
ōṁ stambhinyai namaḥ ।
ōṁ ksōbhinyai namaḥ ।
ōṁ maryai namaḥ ।
ōṁ bhraminyai namaḥ ।
ōṁ śatrumarinyai namaḥ ।
ōṁ mōhinyai namaḥ ।
ōṁ dvēsinyai namaḥ ।
ōṁ vīrayai namaḥ – 300 ।

ōṁ aghōrayai namaḥ ।
ōṁ rudrarūpinyai namaḥ ।
ōṁ rudraikadaśinyai namaḥ ।
ōṁ punyayai namaḥ ।
ōṁ kalyanyai namaḥ ।
ōṁ labhakarinyai namaḥ ।
ōṁ dēvadurgayai namaḥ ।
ōṁ mahadurgayai namaḥ ।
ōṁ svapnadurgayai namaḥ ।
ōṁ astabhairavyai namaḥ ।
ōṁ sūryacandragnirūpayai namaḥ ।
ōṁ grahanaksatrarūpinyai namaḥ ।
ōṁ bindunadakalatītayai namaḥ ।
ōṁ bindunadakalatmikayai namaḥ ।
ōṁ daśavayujayakarayai namaḥ ।
ōṁ kalasōdaśasamyutayai namaḥ ।
ōṁ kaśyapyai namaḥ ।
ōṁ kamaladēvyai namaḥ ।
ōṁ nadacakranivasinyai namaḥ ।
ōṁ mr̥dadharayai namaḥ – 320 ।

ōṁ sthirayai namaḥ ।
ōṁ guhyayai namaḥ ।
ōṁ dēvikayai namaḥ ।
ōṁ cakrarūpinyai namaḥ ।
ōṁ avidyayai namaḥ ।
ōṁ śarvaryai namaḥ ।
ōṁ bhuñjayai namaḥ ।
ōṁ jambhasuranibarhinyai namaḥ ।
ōṁ śrīkayayai namaḥ ।
ōṁ śrīkalayai namaḥ ।
ōṁ śubhrayai namaḥ ।
ōṁ karmanirmūlakarinyai namaḥ ।
ōṁ adilaksmyai namaḥ ।
ōṁ gunadharayai namaḥ ।
ōṁ pañcabrahmatmikayai namaḥ ।
ōṁ parayai namaḥ ।
ōṁ śrutayē namaḥ ।
ōṁ brahmamukhavasayai namaḥ ।
ōṁ sarvasampattirūpinyai namaḥ ।
ōṁ mr̥tasañjīvanyai namaḥ – 340 ।

ōṁ maitryai namaḥ ।
ōṁ kaminyai namaḥ ।
ōṁ kamavarjitayai namaḥ ।
ōṁ nirvanamargadayai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ haṁsinyai namaḥ ।
ōṁ kaśikayai namaḥ ।
ōṁ ksamayai namaḥ ।
ōṁ saparyayai namaḥ ।
ōṁ guninyai namaḥ ।
ōṁ bhinnayai namaḥ ।
ōṁ nirgunayai namaḥ ।
ōṁ khanditaśubhayai namaḥ ।
ōṁ svaminyai namaḥ ।
ōṁ vēdinyai namaḥ ।
ōṁ śakyayai namaḥ ।
ōṁ śambaryai namaḥ ।
ōṁ cakradharinyai namaḥ ।
ōṁ dandinyai namaḥ ।
ōṁ mundinyai namaḥ – 360 ।

ōṁ vyaghryai namaḥ ।
ōṁ śikhinyai namaḥ ।
ōṁ sōmasaṁhatayē namaḥ ।
ōṁ cintamanayē namaḥ ।
ōṁ cidanandayai namaḥ ।
ōṁ pañcabanaprabōdhinyai namaḥ ।
ōṁ banaśrēnayē namaḥ ।
ōṁ sahasraksyai namaḥ ।
ōṁ sahasrabhujapadukayai namaḥ ।
ōṁ sandhyabalayē namaḥ ।
ōṁ trisandhyakhyayai namaḥ ।
ōṁ brahmandamanibhūsanayai namaḥ ।
ōṁ vasavyai namaḥ ।
ōṁ varunīsēnayai namaḥ ।
ōṁ kulikayai namaḥ ।
ōṁ mantrarañjinyai namaḥ ।
ōṁ jitapranasvarūpayai namaḥ ।
ōṁ kantayai namaḥ ।
ōṁ kamyavarapradayai namaḥ ।
ōṁ mantrabrahmanavidyarthayai namaḥ – 380 ।

ōṁ nadarupayai namaḥ ।
ōṁ havismatyai namaḥ ।
ōṁ atharvaniḥ śrutayai namaḥ ।
ōṁ śūnyayai namaḥ ।
ōṁ kalpanavarjitayai namaḥ ।
ōṁ satyai namaḥ ।
ōṁ sattajatayē namaḥ ।
ōṁ pramayai namaḥ ।
ōṁ amēyayai namaḥ ।
ōṁ apramitayē namaḥ ।
ōṁ pranadayai namaḥ ।
ōṁ gatayē namaḥ ।
ōṁ avarnayai namaḥ ।
ōṁ pañcavarnayai namaḥ ।
ōṁ sarvadayai namaḥ ।
ōṁ bhuvanēśvaryai namaḥ ।
ōṁ trailōkyamōhinyai namaḥ ।
ōṁ vidyayai namaḥ ।
ōṁ sarvabhartryai namaḥ ।
ōṁ ksarayai namaḥ – 400 ।

ōṁ aksarayai namaḥ ।
ōṁ hiranyavarnayai namaḥ ।
ōṁ harinyai namaḥ ।
ōṁ sarvōpadravanaśinyai namaḥ ।
ōṁ kaivalyapadavīrēkhayai namaḥ ।
ōṁ sūryamandalasaṁsthitayai namaḥ ।
ōṁ sōmamandalamadhyasthayai namaḥ ।
ōṁ vahnimandalasaṁsthitayai namaḥ ।
ōṁ vayumandalamadhyasthayai namaḥ ।
ōṁ vyōmamandalasaṁsthitayai namaḥ ।
ōṁ cakrikayai namaḥ ।
ōṁ cakramadhyasthayai namaḥ ।
ōṁ cakramargapravartinyai namaḥ ।
ōṁ kōkilakulacakrēśayai namaḥ ।
ōṁ paksatayē namaḥ ।
ōṁ paṅktipavanayai namaḥ ।
ōṁ sarvasiddhantamargasthayai namaḥ ।
ōṁ sadvarnavaravarjitayai namaḥ ।
ōṁ śatarudraharayai namaḥ ।
ōṁ hantryai namaḥ – 420 ।

ōṁ sarvasaṁharakarinyai namaḥ ।
ōṁ purusayai namaḥ ।
ōṁ paurusyai namaḥ ।
ōṁ tustayē namaḥ ।
ōṁ sarvatantraprasūtikayai namaḥ ।
ōṁ ardhanarīśvaryai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ sarvavidyapradayinyai namaḥ ।
ōṁ bhargavyai namaḥ ।
ōṁ yajusīvidyayai namaḥ – [** bhūjusīvidyayai **]
ōṁ sarvōpanisadasthitayai namaḥ ।
ōṁ vyōmakēśayai namaḥ ।
ōṁ akhilapranayai namaḥ ।
ōṁ pañcakōśavilaksanayai namaḥ ।
ōṁ pañcakōśatmikayai namaḥ ।
ōṁ pratīcē namaḥ ।
ōṁ pañcabrahmatmikayai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ jagajjarajanitryai namaḥ ।
ōṁ pañcakarmaprasūtikayai namaḥ – 440 ।

ōṁ vagdēvyai namaḥ ।
ōṁ abharanakarayai namaḥ ।
ōṁ sarvakamyasthitasthitayē namaḥ ।
ōṁ astadaśacatuḥsastipīthikavidyayutayai namaḥ ।
ōṁ kalikakarsanaśyamayai namaḥ ।
ōṁ yaksinyai namaḥ ।
ōṁ kinnarēśvaryai namaḥ ।
ōṁ kētakyai namaḥ ।
ōṁ mallikayai namaḥ ।
ōṁ aśōkayai namaḥ ।
ōṁ varahyai namaḥ ।
ōṁ dharanyai namaḥ ।
ōṁ dhruvayai namaḥ ।
ōṁ narasiṁhyai namaḥ ।
ōṁ mahōgrasyayai namaḥ ।
ōṁ bhaktanamartinaśinyai namaḥ ।
ōṁ antarbalayai namaḥ ।
ōṁ sthirayai namaḥ ।
ōṁ laksmyai namaḥ ।
ōṁ jaramarananaśinyai namaḥ – 460 ।

ōṁ śrīrañjitayai namaḥ ।
ōṁ mahakayayai namaḥ ।
ōṁ sōmasūryagnilōcanayai namaḥ ।
ōṁ aditayē namaḥ ।
ōṁ dēvamatrē namaḥ ।
ōṁ astaputrayai namaḥ ।
ōṁ astayōginyai namaḥ ।
ōṁ astaprakr̥tayē namaḥ ।
ōṁ astastavibhrajadvikr̥takr̥tayē namaḥ ।
ōṁ durbhiksadhvaṁsinyai namaḥ ।
ōṁ sītayai namaḥ ।
ōṁ satyayai namaḥ ।
ōṁ rukminyai namaḥ ।
ōṁ khyatijayai namaḥ ।
ōṁ bhargavyai namaḥ ।
ōṁ dēvayōnayē namaḥ ।
ōṁ tapasvinyai namaḥ ।
ōṁ śakambharyai namaḥ ।
ōṁ mahaśōnayai namaḥ ।
ōṁ garudōparisaṁsthitayai namaḥ – 480 ।

ōṁ siṁhagayai namaḥ ।
ōṁ vyaghragayai namaḥ ।
ōṁ vayugayai namaḥ ।
ōṁ mahadrigayai namaḥ ।
ōṁ akaradiksakarantayai namaḥ ।
ōṁ sarvavidyadhidēvatayai namaḥ ।
ōṁ mantravyakhyananipunayai namaḥ ।
ōṁ jyōtiśastraikalōcanayai namaḥ ।
ōṁ idapiṅgalikamadhyasusumnayai namaḥ ।
ōṁ granthibhēdinyai namaḥ ।
ōṁ kalacakraśrayōpētayai namaḥ ।
ōṁ kalacakrasvarūpinyai namaḥ ।
ōṁ vaiśaradyai namaḥ ।
ōṁ matiśrēsthayai namaḥ ।
ōṁ varisthayai namaḥ ।
ōṁ sarvadīpikayai namaḥ ।
ōṁ vainayakyai namaḥ ।
ōṁ vararōhayai namaḥ ।
ōṁ śrōnivēlayai namaḥ ।
ōṁ bahirvalayē namaḥ – 500 ।

ōṁ jambhinyai namaḥ ।
ōṁ jr̥mbhinyai namaḥ ।
ōṁ jambhakarinyai namaḥ ।
ōṁ ganakarikayai namaḥ ।
ōṁ śaranyai namaḥ ।
ōṁ cakrikayai namaḥ ।
ōṁ anantayai namaḥ ।
ōṁ sarvavyadhicikitsakyai namaḥ ।
ōṁ dēvakyai namaḥ ।
ōṁ dēvasaṅkaśayai namaḥ ।
ōṁ varidhayē namaḥ ।
ōṁ karunakarayai namaḥ ।
ōṁ śarvaryai namaḥ ।
ōṁ sarvasampannayai namaḥ ।
ōṁ sarvapapaprabhañjanyai namaḥ ।
ōṁ ēkamatrayai namaḥ ।
ōṁ dvimatrayai namaḥ ।
ōṁ trimatrayai namaḥ ।
ōṁ aparayai namaḥ ।
ōṁ ardhamatrayai namaḥ – 520 ।

See Also  Mangalam Jaya Mangalam In English

ōṁ parayai namaḥ ।
ōṁ sūksmayai namaḥ ।
ōṁ sūksmartharthaparayai namaḥ ।
ōṁ ēkavīrayai namaḥ ।
ōṁ viśēsakhyayai namaḥ ।
ōṁ sasthīdēvyai namaḥ ।
ōṁ manasvinyai namaḥ ।
ōṁ naiskarmyayai namaḥ ।
ōṁ niskalalōkayai namaḥ ।
ōṁ jñanakarmadhikayai namaḥ ।
ōṁ gunayai namaḥ ।
ōṁ sabandhvanandasandōhayai namaḥ ।
ōṁ vyōmakarayai namaḥ ।
ōṁ anirūpitayai namaḥ ।
ōṁ gadyapadyatmikayai namaḥ ।
ōṁ vanyai namaḥ ।
ōṁ sarvalaṅkarasamyutayai namaḥ ।
ōṁ sadhubandhapadanyasayai namaḥ ।
ōṁ sarvaukasē namaḥ ।
ōṁ ghatikavalayē namaḥ – 540 ।

ōṁ satkarminyai namaḥ ।
ōṁ karkaśakarayai namaḥ ।
ōṁ sarvakarmavivarjitayai namaḥ ।
ōṁ adityavarnayai namaḥ ।
ōṁ aparnayai namaḥ ।
ōṁ kaminyai namaḥ ।
ōṁ vararūpinyai namaḥ ।
ōṁ brahmanyai namaḥ ।
ōṁ brahmasantanayai namaḥ ।
ōṁ vēdavagīśvaryai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ purananyayamīmaṁsadharmaśastragamaśrutayai namaḥ ।
ōṁ sadyōvēdavatyai namaḥ ।
ōṁ sarvayai namaḥ ।
ōṁ haṁsyai namaḥ ।
ōṁ vidyadhidēvatayai namaḥ ।
ōṁ viśvēśvaryai namaḥ ।
ōṁ jagaddhatryai namaḥ ।
ōṁ viśvanirmanakarinyai namaḥ ।
ōṁ vaidikyai namaḥ – 560 ।

ōṁ vēdarūpayai namaḥ ।
ōṁ kalikayai namaḥ ।
ōṁ kalarūpinyai namaḥ ।
ōṁ narayanyai namaḥ ।
ōṁ mahadēvyai namaḥ ।
ōṁ sarvatattvapravartinyai namaḥ ।
ōṁ hiranyavarnarūpayai namaḥ ।
ōṁ hiranyapadasambhavayai namaḥ ।
ōṁ kaivalyapadavyai namaḥ ।
ōṁ punyayai namaḥ ।
ōṁ kaivalyajñanalaksitayai namaḥ ।
ōṁ brahmasampattirūpayai namaḥ ।
ōṁ brahmasampattikarinyai namaḥ ।
ōṁ varunyai namaḥ ।
ōṁ varunaradhyayai namaḥ ।
ōṁ sarvakarmapravartinyai namaḥ ।
ōṁ ēkaksaraparayai namaḥ ।
ōṁ ayuktayai namaḥ ।
ōṁ sarvadaridryabhañjinyai namaḥ ।
ōṁ paśaṅkuśanvitayai namaḥ – 580 ।

ōṁ divyayai namaḥ ।
ōṁ vīnavyakhyaksasūtrabhr̥tē namaḥ ।
ōṁ ēkamūrtyai namaḥ ।
ōṁ trayīmūrtyai namaḥ ।
ōṁ madhukaitabhabhañjanyai namaḥ ।
ōṁ saṅkhyayai namaḥ ।
ōṁ saṅkhyavatyai namaḥ ।
ōṁ jvalayai namaḥ ।
ōṁ jvalantyai namaḥ ।
ōṁ kamarūpinyai namaḥ ।
ōṁ jagratyai namaḥ ।
ōṁ sarvasampattayē namaḥ ।
ōṁ susuptayai namaḥ ।
ōṁ svēstadayinyai namaḥ ।
ōṁ kapalinyai namaḥ ।
ōṁ mahadamstrayai namaḥ ।
ōṁ bhrukutīkutilananayai namaḥ ।
ōṁ sarvavasayai namaḥ ।
ōṁ suvasayai namaḥ ।
ōṁ br̥hatyai namaḥ – 600 ।

ōṁ astayē namaḥ ।
ōṁ śakvaryai namaḥ ।
ōṁ chandōganapratisthayai namaḥ ।
ōṁ kalmasyai namaḥ ।
ōṁ karunatmikayai namaḥ ।
ōṁ caksusmatyai namaḥ ।
ōṁ mahaghōsayai namaḥ ।
ōṁ khadgacarmadharayai namaḥ ।
ōṁ aśanayē namaḥ ।
ōṁ śilpavaicitryavidyōtayai namaḥ ।
ōṁ sarvatōbhadravasinyai namaḥ ।
ōṁ acintyalaksanakarayai namaḥ ।
ōṁ sūtrabhasyanibandhanayai namaḥ ।
ōṁ sarvavēdarthasampattayē namaḥ ।
ōṁ sarvaśastrarthamatr̥kayai namaḥ ।
ōṁ akaradiksakarantasarvavarnakr̥tasthalayai namaḥ ।
ōṁ sarvalaksmyai namaḥ ।
ōṁ sadanandayai namaḥ ।
ōṁ saravidyayai namaḥ ।
ōṁ sadaśivayai namaḥ – 620 ।

ōṁ sarvajñayai namaḥ ।
ōṁ sarvaśaktyai namaḥ ।
ōṁ khēcarīrūpagayai namaḥ ।
ōṁ ucchritayai namaḥ ।
ōṁ animadigunōpētayai namaḥ ।
ōṁ parakasthayai namaḥ ।
ōṁ paragatayē namaḥ ।
ōṁ haṁsayuktavimanasthayai namaḥ ।
ōṁ haṁsarūdhayai namaḥ ।
ōṁ śaśiprabhayai namaḥ ।
ōṁ bhavanyai namaḥ ।
ōṁ vasanaśaktyai namaḥ ।
ōṁ akr̥tisthakhilayai namaḥ ।
ōṁ akhilayai namaḥ ।
ōṁ tantrahētavē namaḥ ।
ōṁ vicitraṅgyai namaḥ ।
ōṁ vyōmagaṅgavinōdinyai namaḥ ।
ōṁ varsayai namaḥ ।
ōṁ varsikayai namaḥ ।
ōṁ r̥gyajussamarūpinyai namaḥ – 640 ।

ōṁ mahanadyai namaḥ ।
ōṁ nadīpunyayai namaḥ ।
ōṁ aganyapunyagunakriyayai namaḥ ।
ōṁ samadhigatalabhyarthayai namaḥ ।
ōṁ śrōtavyayai namaḥ ।
ōṁ svapriyayai namaḥ ।
ōṁ ghr̥nayai namaḥ ।
ōṁ namaksaraparayai namaḥ ।
ōṁ upasarganakhañcitayai namaḥ ।
ōṁ nipatōrudvayījaṅghayai namaḥ ।
ōṁ matr̥kayai namaḥ ।
ōṁ mantrarūpinyai namaḥ ।
ōṁ asīnayai namaḥ ।
ōṁ śayanayai namaḥ ।
ōṁ tisthantyai namaḥ ।
ōṁ dhavanadhikayai namaḥ ।
ōṁ laksyalaksanayōgadhyayai namaḥ ।
ōṁ tadrūpyagananakr̥tayai namaḥ ।
ōṁ ēkarūpayai namaḥ ।
ōṁ naikarūpayai namaḥ – 660 ।

ōṁ tasyai namaḥ ।
ōṁ indurūpayai namaḥ ।
ōṁ tadakr̥tayē namaḥ ।
ōṁ samasataddhitakarayai namaḥ ।
ōṁ vibhaktivacanatmikayai namaḥ ।
ōṁ svahakarayai namaḥ ।
ōṁ svadhakarayai namaḥ ।
ōṁ śrīpatyardhaṅganandinyai namaḥ ।
ōṁ gambhīrayai namaḥ ।
ōṁ gahanayai namaḥ ।
ōṁ guhyayai namaḥ ।
ōṁ yōniliṅgardhadharinyai namaḥ ।
ōṁ śēsavasukisaṁsēvyayai namaḥ ।
ōṁ capalayai namaḥ ।
ōṁ varavarninyai namaḥ ।
ōṁ karunyakarasampattayē namaḥ ।
ōṁ kīlakr̥tē namaḥ ।
ōṁ mantrakīlikayai namaḥ ।
ōṁ śaktibījatmikayai namaḥ ।
ōṁ sarvamantrēstayai namaḥ – 680 ।

ōṁ aksayakamanayai namaḥ ।
ōṁ agnēyyai namaḥ ।
ōṁ parthivayai namaḥ ।
ōṁ apyayai namaḥ ।
ōṁ vayavyayai namaḥ ।
ōṁ vyōmakētanayai namaḥ ।
ōṁ satyajñanatmikanandayai namaḥ – [** satyajñanatmikayai, nandayai **]
ōṁ brahmyai namaḥ ।
ōṁ brahmanē namaḥ ।
ōṁ sanatanyai namaḥ ।
ōṁ avidyavasanayai namaḥ ।
ōṁ mayaprakr̥tayē namaḥ ।
ōṁ sarvamōhinyai namaḥ ।
ōṁ śaktayē namaḥ ।
ōṁ dharanaśaktayē namaḥ ।
ōṁ cidacicchaktiyōginyai namaḥ ।
ōṁ vaktrarunayai namaḥ ।
ōṁ mahamayayai namaḥ ।
ōṁ marīcayē namaḥ ।
ōṁ madamardinyai namaḥ – 700 ।

ōṁ virajē namaḥ ।
ōṁ svahayai namaḥ ।
ōṁ svadhayai namaḥ ।
ōṁ śuddhayai namaḥ ।
ōṁ nirupastayē namaḥ ।
ōṁ subhaktigayai namaḥ ।
ōṁ nirūpitadvayīvidyayai namaḥ ।
ōṁ nityanityasvarūpinyai namaḥ ।
ōṁ vairajamargasañcarayai namaḥ ।
ōṁ sarvasatpathadarśinyai namaḥ ।
ōṁ jalandharyai namaḥ ।
ōṁ mr̥danyai namaḥ ।
ōṁ bhavanyai namaḥ ।
ōṁ bhavabhañjanyai namaḥ ।
ōṁ traikalikajñanatantavē namaḥ ।
ōṁ trikalajñanadayinyai namaḥ ।
ōṁ nadatītayai namaḥ ।
ōṁ smr̥tayē namaḥ ।
ōṁ prajñayai namaḥ ।
ōṁ dhatrīrūpayai namaḥ – 720 ।

ōṁ tripuskarayai namaḥ ।
ōṁ parajitayai namaḥ ।
ōṁ vidhanajñayai namaḥ ।
ōṁ viśēsitagunatmikayai namaḥ ।
ōṁ hiranyakēśinyai namaḥ ।
ōṁ hēmabrahmasūtravicaksanayai namaḥ ।
ōṁ asaṅkhyēyaparardhantasvaravyañjanavaikharyai namaḥ ।
ōṁ madhujihvayai namaḥ ।
ōṁ madhumatyai namaḥ ।
ōṁ madhumasōdayayai namaḥ ।
ōṁ madhavē namaḥ ।
ōṁ madhavyai namaḥ ।
ōṁ mahabhagayai namaḥ ।
ōṁ mēghagambhīranisvanayai namaḥ ।
ōṁ brahmavisnumahēśadijñatavyarthaviśēsagayai namaḥ ।
ōṁ nabhauvahniśikhakarayai namaḥ ।
ōṁ lalatēcandrasannibhayai namaḥ ।
ōṁ bhrūmadhyēbhaskarakarayai namaḥ ।
ōṁ hr̥disarvatarakr̥tayē namaḥ ।
ōṁ kr̥ttikadibharanyanta naksatrēstyarcitōdayayai namaḥ – 740 ।

ōṁ grahavidyatmikayai namaḥ ।
ōṁ jyōtisē namaḥ ।
ōṁ jyōtirvidē namaḥ ।
ōṁ matijīvikayai namaḥ ।
ōṁ brahmandagarbhinyai namaḥ ।
ōṁ balayai namaḥ ।
ōṁ saptavaranadēvatayai namaḥ ।
ōṁ vairajōttamasamrajyayai namaḥ ।
ōṁ kumarakuśalōdayayai namaḥ ।
ōṁ bagalayai namaḥ ।
ōṁ bhramarambayai namaḥ ।
ōṁ śivadūtyai namaḥ ।
ōṁ śivatmikayai namaḥ ।
ōṁ mēruvindhyatisaṁsthanayai namaḥ ।
ōṁ kaśmīrapuravasinyai namaḥ ।
ōṁ yōganidrayai namaḥ ।
ōṁ mahanidrayai namaḥ ।
ōṁ vinidrayai namaḥ ।
ōṁ raksasaśritayai namaḥ ।
ōṁ suvarnadayai namaḥ – 760 ।

See Also  1000 Names Of Sri Gayatri – Sahasranamavali 3 Stotram In Malayalam

ōṁ mahagaṅgayai namaḥ ।
ōṁ pañcakhyayai namaḥ ।
ōṁ pañcasaṁhatayē namaḥ ।
ōṁ suprajatayai namaḥ ।
ōṁ suvīrayai namaḥ ।
ōṁ supōsayai namaḥ ।
ōṁ supatayē namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ sugr̥hayai namaḥ ।
ōṁ raktabījantayai namaḥ ।
ōṁ hatakandarpajīvikayai namaḥ ।
ōṁ samudravyōmamadhyasthayai namaḥ ।
ōṁ samabindusamaśrayayai namaḥ ।
ōṁ saubhagyarasajīvatavē namaḥ ।
ōṁ sarasaravivēkadr̥śē namaḥ ।
ōṁ trivalyadisupustaṅgayai namaḥ ।
ōṁ bharatyai namaḥ ।
ōṁ bharataśritayai namaḥ ।
ōṁ nadabrahmamayīvidyayai namaḥ ।
ōṁ jñanabrahmamayīparayai namaḥ – 780 ।

ōṁ brahmanadyai namaḥ ।
ōṁ niruktayē namaḥ ।
ōṁ brahmakaivalyasadhanayai namaḥ ।
ōṁ kalikēyamahōdaravīryavikramarūpinyai namaḥ ।
ōṁ vadavagniśikhavaktrayai namaḥ ।
ōṁ mahakavalatarpanayai namaḥ ।
ōṁ mahabhūtayai namaḥ ।
ōṁ mahadarpayai namaḥ ।
ōṁ mahasarayai namaḥ ।
ōṁ mahakratavē namaḥ ।
ōṁ pañcabhūtamahagrasayai namaḥ ।
ōṁ pañcabhūtadhidēvatayai namaḥ ।
ōṁ sarvapramanayai namaḥ ।
ōṁ sampattayē namaḥ ।
ōṁ sarvarōgapratikriyayai namaḥ ।
ōṁ brahmandantarbahirvyaptayai namaḥ ।
ōṁ visnuvaksōvibhūsinyai namaḥ ।
ōṁ śaṅkaryai namaḥ ।
ōṁ nidhivaktrasthayai namaḥ ।
ōṁ pravarayai namaḥ – 800 ।

ōṁ varahētukyai namaḥ ।
ōṁ hēmamalayai namaḥ ।
ōṁ śikhamalayai namaḥ ।
ōṁ triśikhayai namaḥ ।
ōṁ pañcalōcanayai namaḥ ।
ōṁ sarvagamasadacaramaryadayai namaḥ ।
ōṁ yatubhañjanyai namaḥ ।
ōṁ punyaślōkaprabandhadhyayai namaḥ ।
ōṁ sarvantaryamirūpinyai namaḥ ।
ōṁ samaganasamaradhyayai namaḥ ।
ōṁ śrōtrakarnarasayanayai namaḥ ।
ōṁ jīvalōkaikajīvatavē namaḥ ।
ōṁ bhadrōdaravilōkanayai namaḥ ।
ōṁ taditkōtilasatkantyai namaḥ ।
ōṁ tarunyai namaḥ ।
ōṁ harisundaryai namaḥ ।
ōṁ mīnanētrayai namaḥ ।
ōṁ indraksyai namaḥ ।
ōṁ viśalaksyai namaḥ ।
ōṁ sumaṅgalayai namaḥ – 820 ।

ōṁ sarvamaṅgalasampannayai namaḥ ।
ōṁ saksanmaṅgaladēvatayai namaḥ ।
ōṁ dēhahr̥ddīpikayai namaḥ ।
ōṁ dīptayē namaḥ ।
ōṁ jihvapapapranaśinyai namaḥ ।
ōṁ ardhacandrōllasaddamstrayai namaḥ ।
ōṁ yajñavatīvilasinyai namaḥ ।
ōṁ mahadurgayai namaḥ ।
ōṁ mahōtsahayai namaḥ ।
ōṁ mahadēvabalōdayayai namaḥ ।
ōṁ dakinīdyayai namaḥ ।
ōṁ śakinīdyayai namaḥ ।
ōṁ sakinīdyayai namaḥ ।
ōṁ samastajusē namaḥ ।
ōṁ niraṅkuśayai namaḥ ।
ōṁ nakivandyayai namaḥ ।
ōṁ sadadharadhidēvatayai namaḥ ।
ōṁ bhuvanajñananiḥśrēnayē namaḥ ।
ōṁ bhuvanakaravallaryai namaḥ ।
ōṁ śaśvatyai namaḥ – 840 ।

ōṁ śaśvatakarayai namaḥ ।
ōṁ lōkanugrahakarinyai namaḥ ।
ōṁ sarasyai namaḥ ।
ōṁ manasyai namaḥ ।
ōṁ haṁsyai namaḥ ।
ōṁ haṁsalōkapradayinyai namaḥ ।
ōṁ cinmudralaṅkr̥takarayai namaḥ ।
ōṁ kōtisūryasamaprabhayai namaḥ ।
ōṁ sukhapraniśirōrēkhayai namaḥ ।
ōṁ sadadr̥stapradayinyai namaḥ ।
ōṁ sarvasaṅkaryadōsaghnyai namaḥ ।
ōṁ grahōpadravanaśinyai namaḥ ।
ōṁ ksudrajantubhayaghnyai namaḥ ।
ōṁ visarōgadibhañjanyai namaḥ ।
ōṁ sadaśantayai namaḥ ।
ōṁ sadaśuddhayai namaḥ ।
ōṁ gr̥hacchidranivarinyai namaḥ ।
ōṁ kalidōsapraśamanyai namaḥ ।
ōṁ kōlahalapurasthitayai namaḥ ।
ōṁ gauryai namaḥ – 860 ।

ōṁ laksanikyai namaḥ ।
ōṁ mukhyayai namaḥ ।
ōṁ jaghanyakr̥tivarjitayai namaḥ ।
ōṁ mayayai namaḥ ।
ōṁ vidyayai namaḥ ।
ōṁ mūlabhūtayai namaḥ ।
ōṁ vasavyai namaḥ ।
ōṁ visnucētanayai namaḥ ।
ōṁ vadinyai namaḥ ।
ōṁ vasurūpayai namaḥ ।
ōṁ vasuratnaparicchadayai namaḥ ।
ōṁ chandasyai namaḥ ।
ōṁ candrahr̥dayayai namaḥ ।
ōṁ mantrasvacchandabhairavyai namaḥ ।
ōṁ vanamalayai namaḥ ।
ōṁ vaijayantyai namaḥ ।
ōṁ pañcadivyayudhatmikayai namaḥ ।
ōṁ pītambaramayyai namaḥ ।
ōṁ cañcatkaustubhayai namaḥ ।
ōṁ harikaminyai namaḥ – 880 ।

ōṁ nityayai namaḥ ।
ōṁ tathyayai namaḥ ।
ōṁ ramayai namaḥ ।
ōṁ ramayai namaḥ ।
ōṁ ramanyai namaḥ ।
ōṁ mr̥tyubhañjanyai namaḥ ।
ōṁ jyēsthayai namaḥ ।
ōṁ kasthayai namaḥ ।
ōṁ dhanisthantayai namaḥ ।
ōṁ śaraṅgyai namaḥ ।
ōṁ nirgunapriyayai namaḥ ।
ōṁ maitrēyayai namaḥ ।
ōṁ mitravindayai namaḥ ।
ōṁ śēsyaśēsakalaśayayai namaḥ ।
ōṁ varanasīvasalabhyayai namaḥ – [** varanasīvasaratayai **]
ōṁ aryavartajanastutayai namaḥ ।
ōṁ jagadutpattisaṁsthanasaṁharatrayakaranayai namaḥ ।
ōṁ tubhyaṁ namaḥ ।
ōṁ ambayai namaḥ ।
ōṁ visnusarvasvayai namaḥ – 900 ।

ōṁ mahēśvaryai namaḥ ।
ōṁ sarvalōkanaṁ jananyai namaḥ ।
ōṁ punyamūrtayē namaḥ ।
ōṁ siddhalaksmyai namaḥ ।
ōṁ mahakalyai namaḥ ।
ōṁ mahalaksmyai namaḥ ।
ōṁ sadyōjatadipañcagnirūpayai namaḥ ।
ōṁ pañcakapañcakayai namaḥ ।
ōṁ yantralaksmyai namaḥ ।
ōṁ bhavatyai namaḥ ।
ōṁ adayē namaḥ ।
ōṁ adyadyayai namaḥ ।
ōṁ sr̥styadikaranakaravitatayē namaḥ ।
ōṁ dōsavarjitayai namaḥ ।
ōṁ jagallaksmyai namaḥ ।
ōṁ jaganmatrē namaḥ ।
ōṁ visnupatnyai namaḥ ।
ōṁ navakōtimahaśaktisamupasyapadambujayai namaḥ ।
ōṁ kanatsauvarnaratnadhyasarvabharanabhūsitayai namaḥ – 920 ।

ōṁ anantanityamahisyai namaḥ ।
ōṁ prapañcēśvaranayakyai namaḥ ।
ōṁ atyucchritapadantasthayai namaḥ ।
ōṁ paramavyōmanayakyai namaḥ ।
ōṁ nakapr̥sthagataradhyayai namaḥ ।
ōṁ visnulōkavilasinyai namaḥ ।
ōṁ vaikuntharajamahisyai namaḥ ।
ōṁ śrīraṅganagaraśritayai namaḥ ।
ōṁ raṅganayakyai namaḥ ।
ōṁ bhūputryai namaḥ ।
ōṁ kr̥snayai namaḥ ।
ōṁ varadavallabhayai namaḥ ।
ōṁ kōtibrahmadisaṁsēvyayai namaḥ ।
ōṁ kōtirudradikīrtitayai namaḥ ।
ōṁ matuluṅgamayaṁ khētaṁ bibhratyai namaḥ ।
ōṁ sauvarnacasakaṁ bibhratyai namaḥ ।
ōṁ padmadvayaṁ dadhanayai namaḥ ।
ōṁ pūrnakumbhaṁ bibhratyai namaḥ ।
ōṁ kīraṁ dadhanayai namaḥ ।
ōṁ varadabhayē dadhanayai namaḥ ।
ōṁ paśaṁ bibhratyai namaḥ – 940 ।

ōṁ aṅkuśaṁ bibhratyai namaḥ ।
ōṁ śaṅkhaṁ vahantyai namaḥ ।
ōṁ cakraṁ vahantyai namaḥ ।
ōṁ śūlaṁ vahantyai namaḥ ।
ōṁ kr̥panikaṁ vahantyai namaḥ ।
ōṁ dhanurbanau bibhratyai namaḥ ।
ōṁ aksamalaṁ dadhanayai namaḥ ।
ōṁ cinmudraṁ bibhratyai namaḥ ।
ōṁ astadaśabhujayai namaḥ ।
ōṁ laksmyai namaḥ ।
ōṁ mahastadaśapīthagayai namaḥ ।
ōṁ bhūminīladisaṁsēvyayai namaḥ ।
ōṁ svamicittanuvartinyai namaḥ ।
ōṁ padmayai namaḥ ।
ōṁ padmalayayai namaḥ ।
ōṁ padminyai namaḥ ।
ōṁ pūrnakumbhabhisēcitayai namaḥ ।
ōṁ indirayai namaḥ ।
ōṁ indirabhaksyai namaḥ ।
ōṁ ksīrasagarakanyakayai namaḥ – 960 ।

ōṁ bhargavyai namaḥ ।
ōṁ svatantrēcchayai namaḥ ।
ōṁ vaśīkr̥tajagatpatayē namaḥ ।
ōṁ maṅgalanaṁmaṅgalaya namaḥ ।
ōṁ dēvatanandēvatayai namaḥ ।
ōṁ uttamanamuttamayai namaḥ ।
ōṁ śrēyasē namaḥ ।
ōṁ paramamr̥tayai namaḥ ।
ōṁ dhanadhanyabhivr̥ddhayē namaḥ ।
ōṁ sarvabhaumasukhōcchrayayai namaḥ ।
ōṁ andōlikadisaubhagyayai namaḥ ।
ōṁ mattēbhadimahōdayayai namaḥ ।
ōṁ putrapautrabhivr̥ddhayē namaḥ ।
ōṁ vidyabhōgabaladikayai namaḥ ।
ōṁ ayurarōgyasampattayē namaḥ ।
ōṁ astaiśvaryayai namaḥ ।
ōṁ paramēśavibhūtayē namaḥ ।
ōṁ sūksmatsūksmataragatayē namaḥ ।
ōṁ sadayapaṅgasandattabrahmēndradipadasthitayē namaḥ ।
ōṁ avyahatamahabhagyayai namaḥ – 980 ।

ōṁ aksōbhyavikramayai namaḥ ।
ōṁ vēdanamsamanvayayai namaḥ ।
ōṁ vēdanamavirōdhayai namaḥ ।
ōṁ niḥśrēyasapadapraptisadhanayai namaḥ ।
ōṁ niḥśrēyasapadapraptiphalayai namaḥ ।
ōṁ śrīmantrarajarajñyai namaḥ ।
ōṁ śrīvidyayai namaḥ ।
ōṁ ksēmakarinyai namaḥ ।
ōṁ śrīṁ bīja japasantustayai namaḥ ।
ōṁ aiṁ hrīṁ śrīṁ bījapalikayai namaḥ ।
ōṁ prapattimargasulabhayai namaḥ ।
ōṁ visnuprathamakiṅkaryai namaḥ ।
ōṁ klīṅkararthasavitryai namaḥ ।
ōṁ saumaṅgalyadhidēvatayai namaḥ ।
ōṁ śrīsōdaśaksarīvidyayai namaḥ ।
ōṁ śrīyantrapuravasinyai namaḥ ।
ōṁ sarvamaṅgalamaṅgalyayai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ sarvarthasadhikayai namaḥ ।
ōṁ śaranyayai namaḥ – 1000 ।

ōṁ tryambakayai namaḥ ।
ōṁ gauryai namaḥ ।
ōṁ narayanyai namaḥ ।

– Chant Stotra in Other Languages –

Sri Lakshmi Sahasranamavali in Sanskrit – English – KannadaTeluguTamil