1008 Names Of Sri Lalitha In English

॥ Sri Lalitha Sahasranama English Lyrics ॥

॥ śrī lalita sahasranamavaliḥ ॥
ōṁ aiṁ hrīṁ śrīṁ śrīmatrē namaḥ ।
ōṁ śrīmaharajñai namaḥ ।
ōṁ śrīmatsiṁhasanēśvaryai namaḥ ।
ōṁ cidagnikundasambhūtayai namaḥ ।
ōṁ dēvakaryasamudyatayai namaḥ ।
ōṁ udyadbhanusahasrabhayai namaḥ ।
ōṁ caturbahusamanvitayai namaḥ ।
ōṁ ragasvarūpapaśadhyayai namaḥ ।
ōṁ krōdhakaraṅkuśōjjvalayai namaḥ ।
ōṁ manōrūpēksukōdandayai namaḥ – 10 ।

ōṁ pañcatanmatrasayakayai namaḥ ।
ōṁ nijarunaprabhapūramajjadbrahmandamandalayai namaḥ ।
ōṁ campakaśōkapunnagasaugandhikalasatkacayai namaḥ ।
ōṁ kuruvindamaniśrēnīkanatkōtīramanditayai namaḥ ।
ōṁ astamīcandravibhrajadalikasthalaśōbhitayai namaḥ ।
ōṁ mukhacandrakalaṅkabhamr̥ganabhiviśēsakayai namaḥ ।
ōṁ vadanasmaramaṅgalyagr̥hatōranacillikayai namaḥ ।
ōṁ vaktralaksmīparīvahacalanmīnabhalōcanayai namaḥ ।
ōṁ navacampakapuspabhanasadandavirajitayai namaḥ ।
ōṁ tarakantitiraskarinasabharanabhasurayai namaḥ – 20 ।

ōṁ kadambamañjarīkluptakarnapūramanōharayai namaḥ ।
ōṁ tataṅkayugalībhūtatapanōdupamandalayai namaḥ ।
ōṁ padmaragaśiladarśaparibhavikapōlabhuvē namaḥ ।
ōṁ navavidrumabimbaśrīnyakkariradanacchadayai namaḥ ।
ōṁ śuddhavidyaṅkurakaradvijapaṅktidvayōjjvalayai namaḥ ।
ōṁ karpūravītikamōdasamakarsaddigantarayai namaḥ ।
ōṁ nijasallapamadhuryavinirbhatsitakacchapyai namaḥ ।
ōṁ mandasmitaprabhapūramajjatkamēśamanasayai namaḥ ।
ōṁ anakalitasadr̥śyacibukaśrīvirajitayai namaḥ ।
ōṁ kamēśabaddhamaṅgalyasūtraśōbhitakandharayai namaḥ – 30 –

ōṁ kanakaṅgadakēyūrakamanīyabhujanvitayai namaḥ ।
ōṁ ratnagraivēyacintakalōlamuktaphalanvitayai namaḥ ।
ōṁ kamēśvaraprēmaratnamanipratipanastanyai namaḥ ।
ōṁ nabhyalavalarōmalilataphalakucadvayyai namaḥ ।
ōṁ laksyarōmalatadharatasamunnēyamadhyamayai namaḥ ।
ōṁ stanabharadalanmadhyapattabandhavalitrayayai namaḥ ।
ōṁ arunarunakausumbhavastrabhasvatkatītatyai namaḥ ।
ōṁ ratnakiṅkinikaramyaraśanadamabhūsitayai namaḥ ।
ōṁ kamēśajñatasaubhagyamardavōrudvayanvitayai namaḥ ।
ōṁ manikyamakutakarajanudvayavirajitayai namaḥ – 40 ।

ōṁ indragōpapariksiptasmaratūnabhajaṅghikayai namaḥ ।
ōṁ gūdhagūlphayai namaḥ ।
ōṁ kūrmapr̥sthajayisnuprapadanvitayai namaḥ ।
ōṁ nakhadīdhitisañchannanamajjanatamōgunayai namaḥ ।
ōṁ padadvayaprabhajalaparakr̥tasarōruhayai namaḥ ।
ōṁ śiñjanamanimañjīramanditaśrīpadambujayai namaḥ ।
ōṁ maralīmandagamanayai namaḥ ।
ōṁ mahalavanyaśēvadhayē namaḥ ।
ōṁ sarvarunayai namaḥ ।
ōṁ anavadyaṅgyai namaḥ – 50 ।

ōṁ sarvabharanabhūsitayai namaḥ ।
ōṁ śivakamēśvaraṅkasthayai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ svadhīnavallabhayai namaḥ ।
ōṁ sumērumadhyaśr̥ṅgasthayai namaḥ ।
ōṁ śrīmannagaranayikayai namaḥ ।
ōṁ cintamanigr̥hantasthayai namaḥ ।
ōṁ pañcabrahmasanasthitayai namaḥ ।
ōṁ mahapadmatavīsaṁsthayai namaḥ ।
ōṁ kadambavanavasinyai namaḥ – 60 ।

ōṁ sudhasagaramadhyasthayai namaḥ ।
ōṁ kamaksyai namaḥ ।
ōṁ kamadayinyai namaḥ ।
ōṁ dēvarsiganasaṅghatastūyamanatmavaibhayai namaḥ ।
ōṁ bhandasuravadhōdyuktaśaktisēnasamanvitayai namaḥ ।
ōṁ sampatkarīsamarūdhasinduravrajasēvitayai namaḥ ।
ōṁ aśvarūdhadhisthitaśvakōtikōtibhiravr̥tayai namaḥ ।
ōṁ cakrarajaratharūdhasarvayudhapariskr̥tayai namaḥ ।
ōṁ gēyacakraratharūdhamantrinīparisēvitayai namaḥ ।
ōṁ kiricakraratharūdhadandanathapuraskr̥tayai namaḥ – 70 ।

ōṁ jvalamalinikaksiptavahniprakaramadhyagayai namaḥ ।
ōṁ bhandasainyavadhōdyuktaśaktivikramaharsitayai namaḥ ।
ōṁ nityaparakramatōpanirīksanasamutsukayai namaḥ ।
ōṁ bhandaputravadhōdyuktabalavikramananditayai namaḥ ।
ōṁ mantrinyambaviracitavisaṅgavadhatōsitayai namaḥ ।
ōṁ viśukrapranaharanavarahīvīryananditayai namaḥ ।
ōṁ kamēśvaramukhalōkakalpitaśrīganēśvarayai namaḥ ।
ōṁ mahaganēśanirbhinnavighnayantrapraharsitayai namaḥ ।
ōṁ bhandasurēndranirmuktaśastrapratyastravarsinyai namaḥ ।
ōṁ karaṅgulinakhōtpannanarayanadaśakr̥tyai namaḥ – 80 ।

ōṁ mahapaśupatastragninirdagdhasurasainikayai namaḥ ।
ōṁ kamēśvarastranirdagdhasabhandasuraśūnyakayai namaḥ ।
ōṁ brahmōpēndramahēndradidēvasaṁstutavaibhavayai namaḥ ।
ōṁ haranētragnisandagdhakamasañjīvanausadhyai namaḥ ।
ōṁ śrīmadvagbhavakūtaikasvarūpamukhapaṅkajayai namaḥ ।
ōṁ kanthadhaḥkatiparyantamadhyakūtasvarūpinyai namaḥ ।
ōṁ śaktikūtaikatapannakatyadhōbhagadharinyai namaḥ ।
ōṁ mūlamantratmikayai namaḥ ।
ōṁ mūlakūtatrayakalēbarayai namaḥ ।
ōṁ kulamr̥taikarasikayai namaḥ ॥ 90 ॥

ōṁ kulasaṅkētapalinyai namaḥ ।
ōṁ kulaṅganayai namaḥ ।
ōṁ kulantaḥsthayai namaḥ ।
ōṁ kaulinyai namaḥ ।
ōṁ kulayōginyai namaḥ ।
ōṁ akulayai namaḥ ।
ōṁ samayantasthayai namaḥ ।
ōṁ samayacaratatparayai namaḥ ।
ōṁ mūladharaikanilayayai namaḥ ।
ōṁ brahmagranthivibhēdinyai namaḥ – 100 ।

ōṁ manipūrantaruditayai namaḥ ।
ōṁ visnugranthivibhēdinyai namaḥ ।
ōṁ ajñacakrantaralasthayai namaḥ ।
ōṁ rudragranthivibhēdinyai namaḥ ।
ōṁ sahasrarambujarūdhayai namaḥ ।
ōṁ sudhasarabhivarsinyai namaḥ ।
ōṁ tatillatasamarucyai namaḥ ।
ōṁ satcakrōparisaṁsthitayai namaḥ ।
ōṁ mahaśaktyai namaḥ ।
ōṁ kundalinyai namaḥ – 110 ।

ōṁ bisatantutanīyasyai namaḥ ।
ōṁ bhavanyai namaḥ ।
ōṁ bhavanagamyayai namaḥ ।
ōṁ bhavaranyakutharikayai namaḥ ।
ōṁ bhadrapriyayai namaḥ ।
ōṁ bhadramūrtyai namaḥ ।
ōṁ bhaktasaubhagyadayinyai namaḥ ।
ōṁ bhaktipriyayai namaḥ ।
ōṁ bhaktigamyayai namaḥ ।
ōṁ bhaktivaśyayai namaḥ – 120 ।

ōṁ bhayapahayai namaḥ ।
ōṁ śambhavyai namaḥ ।
ōṁ śaradaradhyayai namaḥ ।
ōṁ śarvanyai namaḥ ।
ōṁ śarmadayinyai namaḥ ।
ōṁ śaṅkaryai namaḥ ।
ōṁ śrīkaryai namaḥ ।
ōṁ sadhvyai namaḥ ।
ōṁ śaraccandranibhananayai namaḥ ।
ōṁ śatōdaryai namaḥ – 130 ।

ōṁ śantimatyai namaḥ ।
ōṁ niradharayai namaḥ ।
ōṁ nirañjanayai namaḥ ।
ōṁ nirlēpayai namaḥ ।
ōṁ nirmalayai namaḥ ।
ōṁ nityayai namaḥ ।
ōṁ nirakarayai namaḥ ।
ōṁ nirakulayai namaḥ ।
ōṁ nirgunayai namaḥ ।
ōṁ niskalayai namaḥ – 140 ।

ōṁ śantayai namaḥ ।
ōṁ niskamayai namaḥ ।
ōṁ nirupaplavayai namaḥ ।
ōṁ nityamuktayai namaḥ ।
ōṁ nirvikarayai namaḥ ।
ōṁ nisprapañcayai namaḥ ।
ōṁ niraśrayayai namaḥ ।
ōṁ nityaśuddhayai namaḥ ।
ōṁ nityabuddhayai namaḥ ।
ōṁ niravadyayai namaḥ – 150 ।

ōṁ nirantarayai namaḥ ।
ōṁ niskaranayai namaḥ ।
ōṁ niskalaṅkayai namaḥ ।
ōṁ nirupadhayē namaḥ ।
ōṁ nirīśvarayai namaḥ ।
ōṁ nīragayai namaḥ ।
ōṁ ragamathanyai namaḥ ।
ōṁ nirmadayai namaḥ ।
ōṁ madanaśinyai namaḥ ।
ōṁ niścintayai namaḥ – 160 ।

ōṁ nirahaṅkarayai namaḥ ।
ōṁ nirmōhayai namaḥ ।
ōṁ mōhanaśinyai namaḥ ।
ōṁ nirmamayai namaḥ ।
ōṁ mamatahantryai namaḥ ।
ōṁ nispapayai namaḥ ।
ōṁ papanaśinyai namaḥ ।
ōṁ niskrōdhayai namaḥ ।
ōṁ krōdhaśamanyai namaḥ ।
ōṁ nirlōbhayai namaḥ – 170 ।

ōṁ lōbhanaśinyai namaḥ ।
ōṁ niḥsaṁśayayai namaḥ ।
ōṁ saṁśayaghnyai namaḥ ।
ōṁ nirbhavayai namaḥ ।
ōṁ bhavanaśinyai namaḥ ।
ōṁ nirvikalpayai namaḥ ।
ōṁ nirabadhayai namaḥ ।
ōṁ nirbhēdayai namaḥ ।
ōṁ bhēdanaśinyai namaḥ ।
ōṁ nirnaśayai namaḥ – 180 ।

ōṁ mr̥tyumathanyai namaḥ ।
ōṁ niskriyayai namaḥ ।
ōṁ nisparigrahayai namaḥ ।
ōṁ nistulayai namaḥ ।
ōṁ nīlacikurayai namaḥ ।
ōṁ nirapayayai namaḥ ।
ōṁ niratyayayai namaḥ ।
ōṁ durlabhayai namaḥ ।
ōṁ durgamayai namaḥ ।
ōṁ durgayai namaḥ – 190 ।

ōṁ duḥkhahantryai namaḥ ।
ōṁ sukhapradayai namaḥ ।
ōṁ dustadūrayai namaḥ ।
ōṁ duracaraśamanyai namaḥ ।
ōṁ dōsavarjitayai namaḥ ।
ōṁ sarvajñayai namaḥ ।
ōṁ sandrakarunayai namaḥ ।
ōṁ samanadhikavarjitayai namaḥ ।
ōṁ sarvaśaktimayyai namaḥ ।
ōṁ sarvamaṅgalayai namaḥ – 200 ।

ōṁ sadgatipradayai namaḥ ।
ōṁ sarvēśvaryai namaḥ ।
ōṁ sarvamayyai namaḥ ।
ōṁ sarvamantrasvarūpinyai namaḥ ।
ōṁ sarvayantratmikayai namaḥ ।
ōṁ sarvatantrarūpayai namaḥ ।
ōṁ manōnmanyai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ mahadēvyai namaḥ ।
ōṁ mahalaksmyai namaḥ – 210 ।

ōṁ mr̥dapriyayai namaḥ ।
ōṁ maharūpayai namaḥ ।
ōṁ mahapūjyayai namaḥ ।
ōṁ mahapatakanaśinyai namaḥ ।
ōṁ mahamayayai namaḥ ।
ōṁ mahasattvayai namaḥ ।
ōṁ mahaśaktyai namaḥ ।
ōṁ maharatyai namaḥ ।
ōṁ mahabhōgayai namaḥ ।
ōṁ mahaiśvaryayai namaḥ – 220 ।

ōṁ mahavīryayai namaḥ ।
ōṁ mahabalayai namaḥ ।
ōṁ mahabuddhyai namaḥ ।
ōṁ mahasiddhyai namaḥ ।
ōṁ mahayōgēśvarēśvaryai namaḥ ।
ōṁ mahatantrayai namaḥ ।
ōṁ mahamantrayai namaḥ ।
ōṁ mahayantrayai namaḥ ।
ōṁ mahasanayai namaḥ ।
ōṁ mahayagakramaradhyayai namaḥ – 230 ।

ōṁ mahabhairavapūjitayai namaḥ ।
ōṁ mahēśvaramahakalpamahatandavasaksinyai namaḥ ।
ōṁ mahakamēśamahisyai namaḥ ।
ōṁ mahatripurasundaryai namaḥ ।
ōṁ catuḥsastyupacaradhyayai namaḥ ।
ōṁ catuḥsastikalamayyai namaḥ ।
ōṁ mahacatuḥsastikōtiyōginīganasēvitayai namaḥ ।
ōṁ manuvidyayai namaḥ ।
ōṁ candravidyayai namaḥ ।
ōṁ candramandalamadhyagayai namaḥ – 240 ।

ōṁ carurūpayai namaḥ ।
ōṁ caruhasayai namaḥ ।
ōṁ carucandrakaladharayai namaḥ ।
ōṁ caracarajagannathayai namaḥ ।
ōṁ cakrarajanikētanayai namaḥ ।
ōṁ parvatyai namaḥ ।
ōṁ padmanayanayai namaḥ ।
ōṁ padmaragasamaprabhayai namaḥ ।
ōṁ pañcaprētasanasīnayai namaḥ ।
ōṁ pañcabrahmasvarūpinyai namaḥ – 250 ।

See Also  Sri Vinayaka Swamy Ashtottara Shatanamavali In English

ōṁ cinmayyai namaḥ ।
ōṁ paramanandayai namaḥ ।
ōṁ vijñanaghanarūpinyai namaḥ ।
ōṁ dhyanadhyatr̥dhyēyarūpayai namaḥ ।
ōṁ dharmadharmavivarjitayai namaḥ ।
ōṁ viśvarūpayai namaḥ ।
ōṁ jagarinyai namaḥ ।
ōṁ svapantyai namaḥ ।
ōṁ taijasatmikayai namaḥ ।
ōṁ suptayai namaḥ – 260 ।

ōṁ prajñatmikayai namaḥ ।
ōṁ turyayai namaḥ ।
ōṁ sarvavasthavivarjitayai namaḥ ।
ōṁ sr̥stikartryai namaḥ ।
ōṁ brahmarūpayai namaḥ ।
ōṁ gōptryai namaḥ ।
ōṁ gōvindarūpinyai namaḥ ।
ōṁ saṁharinyai namaḥ ।
ōṁ rudrarūpayai namaḥ ।
ōṁ tirōdhanakaryai namaḥ – 270 ।

ōṁ īśvaryai namaḥ ।
ōṁ sadaśivayai namaḥ ।
ōṁ anugrahadayai namaḥ ।
ōṁ pañcakr̥tyaparayanayai namaḥ ।
ōṁ bhanumandalamadhyasthayai namaḥ ।
ōṁ bhairavyai namaḥ ।
ōṁ bhagamalinyai namaḥ ।
ōṁ padmasanayai namaḥ ।
ōṁ bhagavatyai namaḥ ।
ōṁ padmanabhasahōdaryai namaḥ – 280 ।

ōṁ unmēsanimisōtpannavipannabhuvanavalyai namaḥ ।
ōṁ sahasraśīrsavadanayai namaḥ ।
ōṁ sahasraksyai namaḥ ।
ōṁ sahasrapadē namaḥ ।
ōṁ abrahmakītajananyai namaḥ ।
ōṁ varnaśramavidhayinyai namaḥ ।
ōṁ nijajñarūpanigamayai namaḥ ।
ōṁ punyapunyaphalapradayai namaḥ ।
ōṁ śrutisīmantasindūrīkr̥tapadabjadhūlikayai namaḥ ।
ōṁ sakalagamasandōhaśuktisamputamauktikayai namaḥ – 290 ।

ōṁ purusarthapradayai namaḥ ।
ōṁ pūrnayai namaḥ ।
ōṁ bhōginyai namaḥ ।
ōṁ bhuvanēśvaryai namaḥ ।
ōṁ ambikayai namaḥ ।
ōṁ anadinidhanayai namaḥ ।
ōṁ haribrahmēndrasēvitayai namaḥ ।
ōṁ narayanyai namaḥ ।
ōṁ nadarūpayai namaḥ ।
ōṁ namarūpavivarjitayai namaḥ – 300 ।

ōṁ hrīṅkaryai namaḥ ।
ōṁ hrīmatyai namaḥ ।
ōṁ hr̥dyayai namaḥ ।
ōṁ hēyōpadēyavarjitayai namaḥ ।
ōṁ rajarajarcitayai namaḥ ।
ōṁ rajñai namaḥ ।
ōṁ ramyayai namaḥ ।
ōṁ rajīvalōcanayai namaḥ ।
ōṁ rañjanyai namaḥ ।
ōṁ ramanyai namaḥ – 310 ।

ōṁ rasyayai namaḥ ।
ōṁ ranatkiṅkinimēkhalayai namaḥ ।
ōṁ ramayai namaḥ ।
ōṁ rakēnduvadanayai namaḥ ।
ōṁ ratirūpayai namaḥ ।
ōṁ ratipriyayai namaḥ ।
ōṁ raksakaryai namaḥ ।
ōṁ raksasaghnyai namaḥ ।
ōṁ ramayai namaḥ ।
ōṁ ramanalampatayai namaḥ – 320 ।

ōṁ kamyayai namaḥ ।
ōṁ kamakalarūpayai namaḥ ।
ōṁ kadambakusumapriyayai namaḥ ।
ōṁ kalyanyai namaḥ ।
ōṁ jagatīkandayai namaḥ ।
ōṁ karunarasasagarayai namaḥ ।
ōṁ kalavatyai namaḥ ।
ōṁ kalalapayai namaḥ ।
ōṁ kantayai namaḥ ।
ōṁ kadambarīpriyayai namaḥ – 330 ।

ōṁ varadayai namaḥ ।
ōṁ vamanayanayai namaḥ ।
ōṁ varunīmadavihvalayai namaḥ ।
ōṁ viśvadhikayai namaḥ ।
ōṁ vēdavēdyayai namaḥ ।
ōṁ vindhyacalanivasinyai namaḥ ।
ōṁ vidhatryai namaḥ ।
ōṁ vēdajananyai namaḥ ।
ōṁ visnumayayai namaḥ ।
ōṁ vilasinyai namaḥ – 340 ।

ōṁ ksētrasvarūpayai namaḥ ।
ōṁ ksētrēśyai namaḥ ।
ōṁ ksētraksētrajñapalinyai namaḥ ।
ōṁ ksayavr̥ddhivinirmuktayai namaḥ ।
ōṁ ksētrapalasamarcitayai namaḥ ।
ōṁ vijayayai namaḥ ।
ōṁ vimalayai namaḥ ।
ōṁ vandyayai namaḥ ।
ōṁ vandarujanavatsalayai namaḥ ।
ōṁ vagvadinyai namaḥ – 350 ।

ōṁ vamakēśyai namaḥ ।
ōṁ vahnimandalavasinyai namaḥ ।
ōṁ bhaktimatkalpalatikayai namaḥ ।
ōṁ paśupaśavimōcinyai namaḥ ।
ōṁ saṁhr̥taśēsapasandayai namaḥ ।
ōṁ sadacarapravartikayai namaḥ ।
ōṁ tapatrayagnisantaptasamahladanacandrikayai namaḥ ।
ōṁ tarunyai namaḥ ।
ōṁ tapasaradhyayai namaḥ ।
ōṁ tanumadhyayai namaḥ – 360 ।

ōṁ tamōpahayai namaḥ ।
ōṁ cityai namaḥ ।
ōṁ tatpadalaksyarthayai namaḥ ।
ōṁ cidēkarasarūpinyai namaḥ ।
ōṁ svatmanandalavībhūtabrahmadyanandasantatyai namaḥ ।
ōṁ parayai namaḥ ।
ōṁ pratyakcitīrūpayai namaḥ ।
ōṁ paśyantyai namaḥ ।
ōṁ paradēvatayai namaḥ ।
ōṁ madhyamayai namaḥ – 370 ।

ōṁ vaikharīrūpayai namaḥ ।
ōṁ bhaktamanasahaṁsikayai namaḥ ।
ōṁ kamēśvaraprananadyai namaḥ ।
ōṁ kr̥tajñayai namaḥ ।
ōṁ kamapūjitayai namaḥ ।
ōṁ śr̥ṅgararasasampūrnayai namaḥ ।
ōṁ jayayai namaḥ ।
ōṁ jalandharasthitayai namaḥ ।
ōṁ ōdyanapīthanilayayai namaḥ ।
ōṁ bindumandalavasinyai namaḥ – 380 ।

ōṁ rahōyagakramaradhyayai namaḥ ।
ōṁ rahastarpanatarpitayai namaḥ ।
ōṁ sadyaḥprasadinyai namaḥ ।
ōṁ viśvasaksinyai namaḥ ।
ōṁ saksivarjitayai namaḥ ।
ōṁ sadaṅgadēvatayuktayai namaḥ ।
ōṁ sadgunyaparipūritayai namaḥ ।
ōṁ nityaklinnayai namaḥ ।
ōṁ nirupamayai namaḥ ।
ōṁ nirvanasukhadayinyai namaḥ – 390 ।

ōṁ nityasōdaśikarūpayai namaḥ ।
ōṁ śrīkanthardhaśarīrinyai namaḥ ।
ōṁ prabhavatyai namaḥ ।
ōṁ prabharūpayai namaḥ ।
ōṁ prasiddhayai namaḥ ।
ōṁ paramēśvaryai namaḥ ।
ōṁ mūlaprakr̥tyai namaḥ ।
ōṁ avyaktayai namaḥ ।
ōṁ vyaktavyaktasvarūpinyai namaḥ ।
ōṁ vyapinyai namaḥ – 400 ।

ōṁ vividhakarayai namaḥ ।
ōṁ vidya:’vidyasvarūpinyai namaḥ ।
ōṁ mahakamēśanayanakumudahladakaumudyai namaḥ ।
ōṁ bhaktahardatamōbhēdabhanumadbhanusantatyai namaḥ ।
ōṁ śivadūtyai namaḥ ।
ōṁ śivaradhyayai namaḥ ।
ōṁ śivamūrtyai namaḥ ।
ōṁ śivaṅkaryai namaḥ ।
ōṁ śivapriyayai namaḥ ।
ōṁ śivaparayai namaḥ – 410 ।

ōṁ śistēstayai namaḥ ।
ōṁ śistapūjitayai namaḥ ।
ōṁ apramēyayai namaḥ ।
ōṁ svaprakaśayai namaḥ ।
ōṁ manōvacamagōcarayai namaḥ ।
ōṁ cicchaktyai namaḥ ।
ōṁ cētanarūpayai namaḥ ।
ōṁ jadaśaktyai namaḥ ।
ōṁ jadatmikayai namaḥ ।
ōṁ gayatryai namaḥ – 420 ।

ōṁ vyahr̥tyai namaḥ ।
ōṁ sandhyayai namaḥ ।
ōṁ dvijabr̥ndanisēvitayai namaḥ ।
ōṁ tattvasanayai namaḥ ।
ōṁ tasmai namaḥ ।
ōṁ tubhyaṁ namaḥ ।
ōṁ ayyai namaḥ ।
ōṁ pañcakōśantarasthitayai namaḥ ।
ōṁ niḥsīmamahimnē namaḥ ।
ōṁ nityayauvanayai namaḥ – 430 ।
ōṁ madaśalinyai namaḥ ।
ōṁ madaghūrnitaraktaksyai namaḥ ।
ōṁ madapatalagandabhuvē namaḥ ।
ōṁ candanadravadigdhaṅgyai namaḥ ।
ōṁ campēyakusumapriyayai namaḥ ।
ōṁ kuśalayai namaḥ ।
ōṁ kōmalakarayai namaḥ ।
ōṁ kurukullayai namaḥ ।
ōṁ kulēśvaryai namaḥ ।
ōṁ kulakundalayayai namaḥ – 440 ।

ōṁ kaulamargatatparasēvitayai namaḥ ।
ōṁ kumaragananathambayai namaḥ ।
ōṁ tustyai namaḥ ।
ōṁ pustyai namaḥ ।
ōṁ matyai namaḥ ।
ōṁ dhr̥tyai namaḥ ।
ōṁ śantyai namaḥ ।
ōṁ svastimatyai namaḥ ।
ōṁ kantyai namaḥ ।
ōṁ nandinyai namaḥ – 450 ।

ōṁ vighnanaśinyai namaḥ ।
ōṁ tējōvatyai namaḥ ।
ōṁ trinayanayai namaḥ ।
ōṁ lōlaksīkamarūpinyai namaḥ ।
ōṁ malinyai namaḥ ।
ōṁ haṁsinyai namaḥ ।
ōṁ matrē namaḥ ।
ōṁ malayacalavasinyai namaḥ ।
ōṁ sumukhyai namaḥ ।
ōṁ nalinyai namaḥ – 460 ।

ōṁ subhruvē namaḥ ।
ōṁ śōbhanayai namaḥ ।
ōṁ suranayikayai namaḥ ।
ōṁ kalakanthyai namaḥ ।
ōṁ kantimatyai namaḥ ।
ōṁ ksōbhinyai namaḥ ।
ōṁ sūksmarūpinyai namaḥ ।
ōṁ vajrēśvaryai namaḥ ।
ōṁ vamadēvyai namaḥ ।
ōṁ vayō:’vasthavivarjitayai namaḥ – 470 ।
ōṁ siddhēśvaryai namaḥ ।
ōṁ siddhavidyayai namaḥ ।
ōṁ siddhamatrē namaḥ ।
ōṁ yaśasvinyai namaḥ ।
ōṁ viśuddhicakranilayayai namaḥ ।
ōṁ araktavarnayai namaḥ ।
ōṁ trilōcanayai namaḥ ।
ōṁ khatvaṅgadipraharanayai namaḥ ।
ōṁ vadanaikasamanvitayai namaḥ ।
ōṁ payasannapriyayai namaḥ – 480 ।

ōṁ tvaksthayai namaḥ ।
ōṁ paśulōkabhayaṅkaryai namaḥ ।
ōṁ amr̥tadimahaśaktisaṁvr̥tayai namaḥ ।
ōṁ dakinīśvaryai namaḥ ।
ōṁ anahatabjanilayayai namaḥ ।
ōṁ śyamabhayai namaḥ ।
ōṁ vadanadvayayai namaḥ ।
ōṁ damstrōjvalayai namaḥ ।
ōṁ aksamaladidharayai namaḥ ।
ōṁ rudhirasaṁsthitayai namaḥ – 490 ।
ōṁ kalaratryadiśaktyaughavr̥tayai namaḥ ।
ōṁ snigdhaudanapriyayai namaḥ ।
ōṁ mahavīrēndravaradayai namaḥ ।
ōṁ rakinyambasvarūpinyai namaḥ ।
ōṁ manipūrabjanilayayai namaḥ ।
ōṁ vadanatrayasamyutayai namaḥ ।
ōṁ vajradhikayudhōpētayai namaḥ ।
ōṁ damaryadibhiravr̥tayai namaḥ ।
ōṁ raktavarnayai namaḥ ।
ōṁ maṁsanisthayai namaḥ – 500 ।
ōṁ gudannaprītamanasayai namaḥ ।
ōṁ samastabhaktasukhadayai namaḥ ।
ōṁ lakinyambasvarūpinyai namaḥ ।
ōṁ svadhisthanambujagatayai namaḥ ।
ōṁ caturvaktramanōharayai namaḥ ।
ōṁ śūladyayudhasampannayai namaḥ ।
ōṁ pītavarnayai namaḥ ।
ōṁ atigarvitayai namaḥ ।
ōṁ mēdōnisthayai namaḥ ।
ōṁ madhuprītayai namaḥ – 510 ।

See Also  Devi Mahatmyam Navaavarna Vidhi In Tamil And English

ōṁ bandinyadisamanvitayai namaḥ ।
ōṁ dadhyannasaktahr̥dayayai namaḥ ।
ōṁ kakinīrūpadharinyai namaḥ ।
ōṁ mūladharambujarūdhayai namaḥ ।
ōṁ pañcavaktrayai namaḥ ।
ōṁ asthisaṁsthitayai namaḥ ।
ōṁ aṅkuśadipraharanayai namaḥ ।
ōṁ varadadinisēvitayai namaḥ ।
ōṁ mudgaudanasaktacittayai namaḥ ।
ōṁ sakinyambasvarūpinyai namaḥ – 520 ।
ōṁ ajñacakrabjanilayai namaḥ ।
ōṁ śuklavarnayai namaḥ ।
ōṁ sadananayai namaḥ ।
ōṁ majjasaṁsthayai namaḥ ।
ōṁ haṁsavatīmukhyaśaktisamanvitayai namaḥ ।
ōṁ haridrannaikarasikayai namaḥ ।
ōṁ hakinīrūpadharinyai namaḥ ।
ōṁ sahasradalapadmasthayai namaḥ ।
ōṁ sarvavarnōpaśōbhitayai namaḥ ।
ōṁ sarvayudhadharayai namaḥ – 530 ।
ōṁ śuklasaṁsthitayai namaḥ ।
ōṁ sarvatōmukhyai namaḥ ।
ōṁ sarvaudanaprītacittayai namaḥ ।
ōṁ yakinyambasvarūpinyai namaḥ ।
ōṁ svahayai namaḥ ।
ōṁ svadhayai namaḥ ।
ōṁ amatyai namaḥ ।
ōṁ mēdhayai namaḥ ।
ōṁ śrutyai namaḥ ।
ōṁ smr̥tyai namaḥ – 540 ।

ōṁ anuttamayai namaḥ ।
ōṁ punyakīrtyai namaḥ ।
ōṁ punyalabhyayai namaḥ ।
ōṁ punyaśravanakīrtanayai namaḥ ।
ōṁ pulōmajarcitayai namaḥ ।
ōṁ bandhamōcanyai namaḥ ।
ōṁ barbaralakayai namaḥ ।
ōṁ vimarśarūpinyai namaḥ ।
ōṁ vidyayai namaḥ ।
ōṁ viyadadijagatprasuvē namaḥ – 550 ।
ōṁ sarvavyadhipraśamanyai namaḥ ।
ōṁ sarvamr̥tyunivarinyai namaḥ ।
ōṁ agraganyayai namaḥ ।
ōṁ acintyarūpayai namaḥ ।
ōṁ kalikalmasanaśinyai namaḥ ।
ōṁ katyayanyai namaḥ ।
ōṁ kalahantryai namaḥ ।
ōṁ kamalaksanisēvitayai namaḥ ।
ōṁ tambūlapūritamukhyai namaḥ ।
ōṁ dadimīkusumaprabhayai namaḥ – 560 ।
ōṁ mr̥gaksyai namaḥ ।
ōṁ mōhinyai namaḥ ।
ōṁ mukhyayai namaḥ ।
ōṁ mr̥danyai namaḥ ।
ōṁ mitrarūpinyai namaḥ ।
ōṁ nityatr̥ptayai namaḥ ।
ōṁ bhaktanidhayē namaḥ ।
ōṁ niyantryai namaḥ ।
ōṁ nikhilēśvaryai namaḥ ।
ōṁ maitryadivasanalabhyayai namaḥ – 570 ।

ōṁ mahapralayasaksinyai namaḥ ।
ōṁ paraśaktyai namaḥ ।
ōṁ paranisthayai namaḥ ।
ōṁ prajñanaghanarūpinyai namaḥ ।
ōṁ madhvīpanalasayai namaḥ ।
ōṁ mattayai namaḥ ।
ōṁ matr̥kavarnarūpinyai namaḥ ।
ōṁ mahakailasanilayayai namaḥ ।
ōṁ mr̥nalamr̥dudōrlatayai namaḥ ।
ōṁ mahanīyayai namaḥ – 580 ।
ōṁ dayamūrtyai namaḥ ।
ōṁ mahasamrajyaśalinyai namaḥ ।
ōṁ atmavidyayai namaḥ ।
ōṁ mahavidyayai namaḥ ।
ōṁ śrīvidyayai namaḥ ।
ōṁ kamasēvitayai namaḥ ।
ōṁ śrīsōdaśaksarīvidyayai namaḥ ।
ōṁ trikūtayai namaḥ ।
ōṁ kamakōtikayai namaḥ ।
ōṁ kataksakiṅkarībhūtakamalakōtisēvitayai namaḥ – 590 ।
ōṁ śiraḥsthitayai namaḥ ।
ōṁ candranibhayai namaḥ ।
ōṁ bhalasthayai namaḥ ।
ōṁ indradhanuḥprabhayai namaḥ ।
ōṁ hr̥dayasthayai namaḥ ।
ōṁ raviprakhyayai namaḥ ।
ōṁ trikōnantaradīpikayai namaḥ ।
ōṁ daksayanyai namaḥ ।
ōṁ daityahantryai namaḥ ।
ōṁ daksayajñavinaśinyai namaḥ – 600 ।

ōṁ darandōlitadīrghaksyai namaḥ ।
ōṁ darahasōjjvalanmukhyai namaḥ ।
ōṁ gurūmūrtyai namaḥ ।
ōṁ gunanidhayē namaḥ ।
ōṁ gōmatrē namaḥ ।
ōṁ guhajanmabhuvē namaḥ ।
ōṁ dēvēśyai namaḥ ।
ōṁ dandanītisthayai namaḥ ।
ōṁ daharakaśarūpinyai namaḥ ।
ōṁ pratipanmukhyarakantatithimandalapūjitayai namaḥ – 610 ।
ōṁ kalatmikayai namaḥ ।
ōṁ kalanathayai namaḥ ।
ōṁ kavyalapavinōdinyai namaḥ ।
ōṁ sacamararamavanīsavyadaksinasēvitayai namaḥ ।
ōṁ adiśaktyai namaḥ ।
ōṁ amēyayai namaḥ ।
ōṁ atmanē namaḥ ।
ōṁ paramayai namaḥ ।
ōṁ pavanakr̥tyai namaḥ ।
ōṁ anēkakōtibrahmandajananyai namaḥ – 620 ।
ōṁ divyavigrahayai namaḥ ।
ōṁ klīṅkaryai namaḥ ।
ōṁ kēvalayai namaḥ ।
ōṁ guhyayai namaḥ ।
ōṁ kaivalyapadadayinyai namaḥ ।
ōṁ tripurayai namaḥ ।
ōṁ trijagadvandyayai namaḥ ।
ōṁ trimūrtyai namaḥ ।
ōṁ tridaśēśvaryai namaḥ ।
ōṁ tryaksaryai namaḥ – 630 ।

ōṁ divyagandhadhyayai namaḥ ।
ōṁ sindūratilakañcitayai namaḥ ।
ōṁ umayai namaḥ ।
ōṁ śailēndratanayayai namaḥ ।
ōṁ gauryai namaḥ ।
ōṁ gandharvasēvitayai namaḥ ।
ōṁ viśvagarbhayai namaḥ ।
ōṁ svarnagarbhayai namaḥ ।
ōṁ avaradayai namaḥ ।
ōṁ vagadhīśvaryai namaḥ – 640 ।
ōṁ dhyanagamyayai namaḥ ।
ōṁ aparicchēdyayai namaḥ ।
ōṁ jñanadayai namaḥ ।
ōṁ jñanavigrahayai namaḥ ।
ōṁ sarvavēdantasaṁvēdyayai namaḥ ।
ōṁ satyanandasvarūpinyai namaḥ ।
ōṁ lōpamudrarcitayai namaḥ ।
ōṁ līlakluptabrahmandamandalayai namaḥ ।
ōṁ adr̥śyayai namaḥ ।
ōṁ dr̥śyarahitayai namaḥ – 650 ।
ōṁ vijñatryai namaḥ ।
ōṁ vēdyavarjitayai namaḥ ।
ōṁ yōginyai namaḥ ।
ōṁ yōgadayai namaḥ ।
ōṁ yōgyayai namaḥ ।
ōṁ yōganandayai namaḥ ।
ōṁ yugandharayai namaḥ ।
ōṁ icchaśaktijñanaśaktikriyaśaktisvarūpinyai namaḥ ।
ōṁ sarvadharayai namaḥ ।
ōṁ supratisthayai namaḥ – 660 ।

ōṁ sadasadrūpadharinyai namaḥ ।
ōṁ astamūrtayē namaḥ ।
ōṁ ajajaitryai namaḥ ।
ōṁ lōkayatravidhayinyai namaḥ ।
ōṁ ēkakinyai namaḥ ।
ōṁ bhūmarūpayai namaḥ ।
ōṁ nirdvaitayai namaḥ ।
ōṁ dvaitavarjitayai namaḥ ।
ōṁ annadayai namaḥ ।
ōṁ vasudayai namaḥ – 670 ।
ōṁ vr̥ddhayai namaḥ ।
ōṁ brahmatmaikyasvarūpinyai namaḥ ।
ōṁ br̥hatyai namaḥ ।
ōṁ brahmanyai namaḥ ।
ōṁ brahmyai namaḥ ।
ōṁ brahmanandayai namaḥ ।
ōṁ balipriyayai namaḥ ।
ōṁ bhasarūpayai namaḥ ।
ōṁ br̥hatsēnayai namaḥ ।
ōṁ bhavabhavavirjitayai namaḥ – 680 ।
ōṁ sukharadhyayai namaḥ ।
ōṁ śubhakaryai namaḥ ।
ōṁ śōbhanasulabhagatyai namaḥ ।
ōṁ rajarajēśvaryai namaḥ ।
ōṁ rajyadayinyai namaḥ ।
ōṁ rajyavallabhayai namaḥ ।
ōṁ rajatkr̥payai namaḥ ।
ōṁ rajapīthanivēśitanijaśritayai namaḥ ।
ōṁ rajyalaksmyai namaḥ ।
ōṁ kōśanathayai namaḥ – 690 ।

ōṁ caturaṅgabalēśvaryai namaḥ ।
ōṁ samrajyadayinyai namaḥ ।
ōṁ satyasandhayai namaḥ ।
ōṁ sagaramēkhalayai namaḥ ।
ōṁ dīksitayai namaḥ ।
ōṁ daityaśamanyai namaḥ ।
ōṁ sarvalōkavaṁśakaryai namaḥ ।
ōṁ sarvarthadatryai namaḥ ।
ōṁ savitryai namaḥ ।
ōṁ saccidanandarūpinyai namaḥ – 700 ।
ōṁ dēśakalaparicchinnayai namaḥ ।
ōṁ sarvagayai namaḥ ।
ōṁ sarvamōhinyai namaḥ ।
ōṁ sarasvatyai namaḥ ।
ōṁ śastramayyai namaḥ ।
ōṁ guhambayai namaḥ ।
ōṁ guhyarūpinyai namaḥ ।
ōṁ sarvōpadhivinirmuktayai namaḥ ।
ōṁ sadaśivapativratayai namaḥ ।
ōṁ sampradayēśvaryai namaḥ – 710 ।
ōṁ sadhunē namaḥ ।
ōṁ yayyai namaḥ ।
ōṁ gurumandalarūpinyai namaḥ ।
ōṁ kulōttīrnayai namaḥ ।
ōṁ bhagaradhyayai namaḥ ।
ōṁ mayayai namaḥ ।
ōṁ madhumatyai namaḥ ।
ōṁ mahyai namaḥ ।
ōṁ ganambayai namaḥ ।
ōṁ guhyakaradhyayai namaḥ – 720 ।

ōṁ kōmalaṅgyai namaḥ ।
ōṁ gurupriyayai namaḥ ।
ōṁ svatantrayai namaḥ ।
ōṁ sarvatantrēśyai namaḥ ।
ōṁ daksinamūrtirūpinyai namaḥ ।
ōṁ sanakadisamaradhyayai namaḥ ।
ōṁ śivajñanapradayinyai namaḥ ।
ōṁ citkalayai namaḥ ।
ōṁ anandakalikayai namaḥ ।
ōṁ prēmarūpayai namaḥ – 730 ।
ōṁ priyaṅkaryai namaḥ ।
ōṁ namaparayanaprītayai namaḥ ।
ōṁ nandividyayai namaḥ ।
ōṁ natēśvaryai namaḥ ।
ōṁ mithyajagadadhisthanayai namaḥ ।
ōṁ muktidayai namaḥ ।
ōṁ muktirūpinyai namaḥ ।
ōṁ lasyapriyayai namaḥ ।
ōṁ layakaryai namaḥ ।
ōṁ lajjayai namaḥ – 740 ।
ōṁ rambhadivanditayai namaḥ ।
ōṁ bhavadavasudhavr̥styai namaḥ ।
ōṁ paparanyadavanalayai namaḥ ।
ōṁ daurbhagyatūlavatūlayai namaḥ ।
ōṁ jaradhvantaraviprabhayai namaḥ ।
ōṁ bhagyabdhicandrikayai namaḥ ।
ōṁ bhaktacittakēkighanaghanayai namaḥ ।
ōṁ rōgaparvatadambhōlayē namaḥ ।
ōṁ mr̥tyudarukutharikayai namaḥ ।
ōṁ mahēśvaryai namaḥ – 750 ।

ōṁ mahakalyai namaḥ ।
ōṁ mahagrasayai namaḥ ।
ōṁ mahaśanayai namaḥ ।
ōṁ aparnayai namaḥ ।
ōṁ candikayai namaḥ ।
ōṁ candamundasuranisūdinyai namaḥ ।
ōṁ ksaraksaratmikayai namaḥ ।
ōṁ sarvalōkēśyai namaḥ ।
ōṁ viśvadharinyai namaḥ ।
ōṁ trivargadatryai namaḥ – 760 ।
ōṁ subhagayai namaḥ ।
ōṁ tryambakayai namaḥ ।
ōṁ trigunatmikayai namaḥ ।
ōṁ svargapavargadayai namaḥ ।
ōṁ śuddhayai namaḥ ।
ōṁ japapuspanibhakr̥tayē namaḥ ।
ōṁ ōjōvatyai namaḥ ।
ōṁ dyutidharayai namaḥ ।
ōṁ yajñarūpayai namaḥ ।
ōṁ priyavratayai namaḥ – 770 ।
ōṁ duraradhyayai namaḥ ।
ōṁ duradharsayai namaḥ ।
ōṁ patalīkusumapriyayai namaḥ ।
ōṁ mahatyai namaḥ ।
ōṁ mērunilayayai namaḥ ।
ōṁ mandarakusumapriyayai namaḥ ।
ōṁ vīraradhyayai namaḥ ।
ōṁ viradrūpayai namaḥ ।
ōṁ virajasē namaḥ ।
ōṁ viśvatōmukhyai namaḥ – 780 ।

See Also  1000 Names Of Sri Maharajni Sri Rajarajeshwari – Sahasranamavali Stotram In Malayalam

ōṁ pratyagrūpayai namaḥ ।
ōṁ parakaśayai namaḥ ।
ōṁ pranadayai namaḥ ।
ōṁ pranarūpinyai namaḥ ।
ōṁ martandabhairavaradhyayai namaḥ ।
ōṁ mantrinīnyastarajyadhurē namaḥ ।
ōṁ tripurēśyai namaḥ ।
ōṁ jayatsēnayai namaḥ ।
ōṁ nistraigunyayai namaḥ ।
ōṁ paraparayai namaḥ – 790 ।
ōṁ satyajñananandarūpayai namaḥ ।
ōṁ samarasyaparayanayai namaḥ ।
ōṁ kapardinyai namaḥ ।
ōṁ kalamalayai namaḥ ।
ōṁ kamadughē namaḥ ।
ōṁ kamarūpinyai namaḥ ।
ōṁ kalanidhayē namaḥ ।
ōṁ kavyakalayai namaḥ ।
ōṁ rasajñayai namaḥ ।
ōṁ rasaśēvadhayē namaḥ – 800 ।
ōṁ pustayai namaḥ ।
ōṁ puratanayai namaḥ ।
ōṁ pūjyayai namaḥ ।
ōṁ puskarayai namaḥ ।
ōṁ puskarēksanayai namaḥ ।
ōṁ parasmaijyōtisē namaḥ ।
ōṁ parasmaidhamnē namaḥ ।
ōṁ paramanavē namaḥ ।
ōṁ paratparayai namaḥ ।
ōṁ paśahastayai namaḥ – 810 ।

ōṁ paśahantryai namaḥ ।
ōṁ paramantravibhēdinyai namaḥ ।
ōṁ mūrtayai namaḥ ।
ōṁ amūrtayai namaḥ ।
ōṁ anityatr̥ptayai namaḥ ।
ōṁ munimanasahaṁsikayai namaḥ ।
ōṁ satyavratayai namaḥ ।
ōṁ satyarūpayai namaḥ ।
ōṁ sarvantaryaminyai namaḥ ।
ōṁ satyai namaḥ – 820 ।
ōṁ brahmanyai namaḥ ।
ōṁ brahmanē namaḥ ।
ōṁ jananyai namaḥ ।
ōṁ bahurūpayai namaḥ ।
ōṁ budharcitayai namaḥ ।
ōṁ prasavitryai namaḥ ।
ōṁ pracandayai namaḥ ।
ōṁ ajñayai namaḥ ।
ōṁ pratisthayai namaḥ ।
ōṁ prakatakr̥tayē namaḥ – 830 ।
ōṁ pranēśvaryai namaḥ ।
ōṁ pranadatryai namaḥ ।
ōṁ pañcaśatpītharūpinyai namaḥ ।
ōṁ viśr̥ṅkhalayai namaḥ ।
ōṁ viviktasthayai namaḥ ।
ōṁ vīramatrē namaḥ ।
ōṁ viyatprasuvē namaḥ ।
ōṁ mukundayai namaḥ ।
ōṁ muktinilayayai namaḥ ।
ōṁ mūlavigraharūpinyai namaḥ – 840 ।

ōṁ bhavajñayai namaḥ ।
ōṁ bhavarōgaghnyai namaḥ ।
ōṁ bhavacakrapravartinyai namaḥ ।
ōṁ chandaḥsarayai namaḥ ।
ōṁ śastrasarayai namaḥ ।
ōṁ mantrasarayai namaḥ ।
ōṁ talōdaryai namaḥ ।
ōṁ udarakīrtayē namaḥ ।
ōṁ uddamavaibhavayai namaḥ ।
ōṁ varnarūpinyai namaḥ – 850 ।
ōṁ janmamr̥tyujarataptajanaviśrantidayinyai namaḥ ।
ōṁ sarvōpanisadudghustayai namaḥ ।
ōṁ śantyatītakalatmikayai namaḥ ।
ōṁ gambhīrayai namaḥ ।
ōṁ gaganantaḥsthayai namaḥ ।
ōṁ garvitayai namaḥ ।
ōṁ ganalōlupayai namaḥ ।
ōṁ kalpanarahitayai namaḥ ।
ōṁ kasthayai namaḥ ।
ōṁ akantayai namaḥ – 860 ।
ōṁ kantardhavigrahayai namaḥ ।
ōṁ karyakarananirmuktayai namaḥ ।
ōṁ kamakēlitaraṅgitayai namaḥ ।
ōṁ kanatkanakatataṅkayai namaḥ ।
ōṁ līlavigrahadharinyai namaḥ ।
ōṁ ajayai namaḥ ।
ōṁ ksayavinirmuktayai namaḥ ।
ōṁ mugdhayai namaḥ ।
ōṁ ksipraprasadinyai namaḥ ।
ōṁ antarmukhasamaradhyayai namaḥ – 870 ।

ōṁ bahirmukhasudurlabhayai namaḥ ।
ōṁ trayyai namaḥ ।
ōṁ trivarganilayayai namaḥ ।
ōṁ tristhayai namaḥ ।
ōṁ tripuramalinyai namaḥ ।
ōṁ niramayayai namaḥ ।
ōṁ niralambayai namaḥ ।
ōṁ svatmaramayai namaḥ ।
ōṁ sudhasr̥tyai namaḥ ।
ōṁ saṁsarapaṅkanirmagnasamuddharanapanditayai namaḥ – 880 ।
ōṁ yajñapriyayai namaḥ ।
ōṁ yajñakartryai namaḥ ।
ōṁ yajamanasvarūpinyai namaḥ ।
ōṁ dharmadharayai namaḥ ।
ōṁ dhanadhyaksayai namaḥ ।
ōṁ dhanadhanyavivardhinyai namaḥ ।
ōṁ viprapriyayai namaḥ ।
ōṁ viprarūpayai namaḥ ।
ōṁ viśvabhramanakarinyai namaḥ ।
ōṁ viśvagrasayai namaḥ – 890 ।
ōṁ vidrumabhayai namaḥ ।
ōṁ vaisnavyai namaḥ ।
ōṁ visnurūpinyai namaḥ ।
ōṁ ayōnayē namaḥ
ōṁ yōninilayayai namaḥ ।
ōṁ kūtasthayai namaḥ ।
ōṁ kularūpinyai namaḥ ।
ōṁ vīragōsthīpriyayai namaḥ ।
ōṁ vīrayai namaḥ ।
ōṁ naiskarmyayai namaḥ – 900 ।

ōṁ nadarūpinyai namaḥ ।
ōṁ vijñanakalanayai namaḥ ।
ōṁ kalyayai namaḥ ।
ōṁ vidagdhayai namaḥ ।
ōṁ baindavasanayai namaḥ ।
ōṁ tattvadhikayai namaḥ ।
ōṁ tattvamayyai namaḥ ।
ōṁ tattvamarthasvarūpinyai namaḥ ।
ōṁ samaganapriyayai namaḥ ।
ōṁ saumyayai namaḥ – 910 ।
ōṁ sadaśivakutumbinyai namaḥ ।
ōṁ savyapasavyamargasthayai namaḥ ।
ōṁ sarvapadvinivarinyai namaḥ ।
ōṁ svasthayai namaḥ ।
ōṁ svabhavamadhurayai namaḥ ।
ōṁ dhīrayai namaḥ ।
ōṁ dhīrasamarcitayai namaḥ ।
ōṁ caitanyarghyasamaradhyayai namaḥ ।
ōṁ caitanyakusumapriyayai namaḥ ।
ōṁ sadōditayai namaḥ – 920 ।
ōṁ sadatustayai namaḥ ।
ōṁ tarunadityapatalayai namaḥ ।
ōṁ daksinadaksinaradhyayai namaḥ ।
ōṁ darasmēramukhambujayai namaḥ ।
ōṁ kaulinīkēvalayai namaḥ ।
ōṁ anarghyakaivalyapadadayinyai namaḥ ।
ōṁ stōtrapriyayai namaḥ ।
ōṁ stutimatyai namaḥ ।
ōṁ śrutisaṁstutavaibhavayai namaḥ ।
ōṁ manasvinyai namaḥ – 930 ।

ōṁ manavatyai namaḥ ।
ōṁ mahēśyai namaḥ ।
ōṁ maṅgalakr̥tyē namaḥ ।
ōṁ viśvamatrē namaḥ ।
ōṁ jagaddhatryai namaḥ ।
ōṁ viśalaksyai namaḥ ।
ōṁ viraginyai namaḥ ।
ōṁ pragalbhayai namaḥ ।
ōṁ paramōdarayai namaḥ ।
ōṁ paramōdayai namaḥ – 940 ।
ōṁ manōmayyai namaḥ ।
ōṁ vyōmakēśyai namaḥ ।
ōṁ vimanasthayai namaḥ ।
ōṁ vajrinyai namaḥ ।
ōṁ vamakēśvaryai namaḥ ।
ōṁ pañcayajñapriyayai namaḥ ।
ōṁ pañcaprētamañcadhiśayinyai namaḥ ।
ōṁ pañcamyai namaḥ ।
ōṁ pañcabhūtēśyai namaḥ ।
ōṁ pañcasaṅkhyōpacarinyai namaḥ – 950 ।
ōṁ śaśvatyai namaḥ ।
ōṁ śaśvataiśvaryayai namaḥ ।
ōṁ śarmadayai namaḥ ।
ōṁ śambhumōhinyai namaḥ ।
ōṁ dharayai namaḥ ।
ōṁ dharasutayai namaḥ ।
ōṁ dhanyayai namaḥ ।
ōṁ dharminyai namaḥ ।
ōṁ dharmavardhinyai namaḥ ।
ōṁ lōkatītayai namaḥ – 960 ।

ōṁ gunatītayai namaḥ ।
ōṁ sarvatītayai namaḥ ।
ōṁ śamatmikayai namaḥ ।
ōṁ bandhūkakusumaprakhyayai namaḥ ।
ōṁ balayai namaḥ ।
ōṁ līlavinōdinyai namaḥ ।
ōṁ sumaṅgalyai namaḥ ।
ōṁ sukhakaryai namaḥ ।
ōṁ suvēsadhyayai namaḥ ।
ōṁ suvasinyai namaḥ – 970 ।
ōṁ suvasinyarcanaprītayai namaḥ ।
ōṁ aśōbhanayai namaḥ ।
ōṁ śuddhamanasayai namaḥ ।
ōṁ bindutarpanasantustayai namaḥ ।
ōṁ pūrvajayai namaḥ ।
ōṁ tripurambikayai namaḥ ।
ōṁ daśamudrasamaradhyayai namaḥ ।
ōṁ tripuraśrīvaśaṅkaryai namaḥ ।
ōṁ jñanamudrayai namaḥ ।
ōṁ jñanagamyayai namaḥ – 980 ।
ōṁ jñanajñēyasvarūpinyai namaḥ ।
ōṁ yōnimudrayai namaḥ ।
ōṁ trikhandēśyai namaḥ ।
ōṁ trigunayai namaḥ ।
ōṁ ambayai namaḥ ।
ōṁ trikōnagayai namaḥ ।
ōṁ anaghayai namaḥ ।
ōṁ adbhutacaritrayai namaḥ ।
ōṁ vañchitarthapradayinyai namaḥ ।
ōṁ abhyasatiśayajñatayai namaḥ – 990 ।
ōṁ sadadhvatītarūpinyai namaḥ ।
ōṁ avyajakarunamūrtayē namaḥ ।
ōṁ ajñanadhvantadīpikayai namaḥ ।
ōṁ abalagōpaviditayai namaḥ ।
ōṁ sarvanullaṅghyaśasanayai namaḥ ।
ōṁ śrīcakrarajanilayayai namaḥ ।
ōṁ śrīmattripurasundaryai namaḥ ।
ōṁ śrīśivayai namaḥ ।
ōṁ śivaśaktyaikyarūpinyai namaḥ ।
ōṁ lalitambikayai namaḥ – 1000 ।

– Chant Stotra in Other Languages –

Sri Lalitha Sahasranamavali in Sanskrit – English – KannadaTeluguTamil