1008 Names Of Sri Saraswati In English

॥ Sri Saraswati Sahasranamavali English Lyrics ॥

॥ śrī sarasvatī sahasranamavalī ॥

ōṁ vacē namaḥ ।
ōṁ vanyai namaḥ ।
ōṁ varadayai namaḥ ।
ōṁ vandyayai namaḥ ।
ōṁ vararōhayai namaḥ ।
ōṁ varapradayai namaḥ ।
ōṁ vr̥ttyai namaḥ ।
ōṁ vagīśvaryai namaḥ ।
ōṁ vartayai namaḥ ।
ōṁ varayai namaḥ ।
ōṁ vagīśavallabhayai namaḥ ।
ōṁ viśvēśvaryai namaḥ ।
ōṁ viśvavandyayai namaḥ ।
ōṁ viśvēśapriyakarinyai namaḥ ।
ōṁ vagvadinyai namaḥ ।
ōṁ vagdēvyai namaḥ ।
ōṁ vr̥ddhidayai namaḥ ।
ōṁ vr̥ddhikarinyai namaḥ ।
ōṁ vr̥ddhyai namaḥ ।
ōṁ vr̥ddhayai namaḥ – 20 ।

ōṁ visaghnyai namaḥ ।
ōṁ vr̥styai namaḥ ।
ōṁ vr̥stipradayinyai namaḥ ।
ōṁ viśvaradhyayai namaḥ ।
ōṁ viśvamatrē namaḥ ।
ōṁ viśvadhatryai namaḥ ।
ōṁ vinayakayai namaḥ ।
ōṁ viśvaśaktyai namaḥ ।
ōṁ viśvasarayai namaḥ ।
ōṁ viśvayai namaḥ ।
ōṁ viśvavibhavaryai namaḥ ।
ōṁ vēdantavēdinyai namaḥ ।
ōṁ vēdyayai namaḥ ।
ōṁ vittayai namaḥ ।
ōṁ vēdatrayatmikayai namaḥ ।
ōṁ vēdajñayai namaḥ ।
ōṁ vēdajananyai namaḥ ।
ōṁ viśvayai namaḥ ।
ōṁ viśvavibhavaryai namaḥ ।
ōṁ varēnyayai namaḥ – 40 ।

ōṁ vaṅmayyai namaḥ ।
ōṁ vr̥ddhayai namaḥ ।
ōṁ viśistapriyakarinyai namaḥ ।
ōṁ viśvatōvadanayai namaḥ ।
ōṁ vyaptayai namaḥ ।
ōṁ vyapinyai namaḥ ।
ōṁ vyapakatmikayai namaḥ ।
ōṁ vyalaghnyai namaḥ ।
ōṁ vyalabhūsaṅgyai namaḥ ।
ōṁ virajayai namaḥ ।
ōṁ vēdanayikayai namaḥ ।
ōṁ vēdavēdantasaṁvēdyayai namaḥ ।
ōṁ vēdantajñanarūpinyai namaḥ ।
ōṁ vibhavaryai namaḥ ।
ōṁ vikrantayai namaḥ ।
ōṁ viśvamitrayai namaḥ ।
ōṁ vidhipriyayai namaḥ ।
ōṁ varisthayai namaḥ ।
ōṁ viprakr̥stayai namaḥ ।
ōṁ vipravaryaprapūjitayai namaḥ – 60 ।

ōṁ vēdarūpayai namaḥ ।
ōṁ vēdamayyai namaḥ ।
ōṁ vēdamūrtyai namaḥ ।
ōṁ vallabhayai namaḥ ।
ōṁ gauryai namaḥ ।
ōṁ gunavatyai namaḥ ।
ōṁ gōpyayai namaḥ ।
ōṁ gandharvanagarapriyayai namaḥ ।
ōṁ gunamatrē namaḥ ।
ōṁ gunantasthayai namaḥ ।
ōṁ gururūpayai namaḥ ।
ōṁ gurupriyayai namaḥ ।
ōṁ guruvidyayai namaḥ ।
ōṁ ganatustayai namaḥ ।
ōṁ gayakapriyakarinyai namaḥ ।
ōṁ gayatryai namaḥ ।
ōṁ girīśaradhyayai namaḥ ।
ōṁ girē namaḥ ।
ōṁ girīśapriyaṅkaryai namaḥ ।
ōṁ girijñayai namaḥ – 80 ।

ōṁ jñanavidyayai namaḥ ।
ōṁ girirūpayai namaḥ ।
ōṁ girīśvaryai namaḥ ।
ōṁ gīrmatrē namaḥ ।
ōṁ ganasaṁstutyayai namaḥ ।
ōṁ gananīyagunanvitayai namaḥ ।
ōṁ gūdharūpayai namaḥ ।
ōṁ guhayai namaḥ ।
ōṁ gōpyayai namaḥ ।
ōṁ gōrūpayai namaḥ ।
ōṁ gavē namaḥ ।
ōṁ gunatmikayai namaḥ ।
ōṁ gurvyai namaḥ ।
ōṁ gurvambikayai namaḥ ।
ōṁ guhyayai namaḥ ।
ōṁ gēyajayai namaḥ ।
ōṁ gr̥hanaśinyai namaḥ ।
ōṁ gr̥hinyai namaḥ ।
ōṁ gr̥hadōsaghnyai namaḥ ।
ōṁ gavaghnyai namaḥ – 100 ।

ōṁ guruvatsalayai namaḥ ।
ōṁ gr̥hatmikayai namaḥ ।
ōṁ gr̥haradhyayai namaḥ ।
ōṁ gr̥habadhavinaśinyai namaḥ ।
ōṁ gaṅgayai namaḥ ।
ōṁ girisutayai namaḥ ।
ōṁ gamyayai namaḥ ।
ōṁ gajayanayai namaḥ ।
ōṁ guhastutayai namaḥ ।
ōṁ garudasanasaṁsēvyayai namaḥ ।
ōṁ gōmatyai namaḥ ।
ōṁ gunaśalinyai namaḥ ।
ōṁ śaradayai namaḥ ।
ōṁ śaśvatyai namaḥ ।
ōṁ śaivyai namaḥ ।
ōṁ śaṅkaryai namaḥ ।
ōṁ śaṅkaratmikayai namaḥ ।
ōṁ śriyai namaḥ ।
ōṁ śarvanyai namaḥ ।
ōṁ śataghnyai namaḥ – 120 ।

ōṁ śaraccandranibhananayai namaḥ ।
ōṁ śarmisthayai namaḥ ।
ōṁ śamanaghnyai namaḥ ।
ōṁ śatasahasrarūpinyai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ śambhupriyayai namaḥ ।
ōṁ śraddhayai namaḥ ।
ōṁ śrutirūpayai namaḥ ।
ōṁ śrutipriyayai namaḥ ।
ōṁ śucismatyai namaḥ ।
ōṁ śarmakaryai namaḥ ।
ōṁ śuddhidayai namaḥ ।
ōṁ śuddhirūpinyai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ śivaṅkaryai namaḥ ।
ōṁ śuddhayai namaḥ ।
ōṁ śivaradhyayai namaḥ ।
ōṁ śivatmikayai namaḥ ।
ōṁ śrīmatyai namaḥ ।
ōṁ śrīmayyai namaḥ – 140 ।

ōṁ śravyayai namaḥ ।
ōṁ śrutyai namaḥ ।
ōṁ śravanagōcarayai namaḥ ।
ōṁ śantyai namaḥ ।
ōṁ śantikaryai namaḥ ।
ōṁ śantayai namaḥ ।
ōṁ śantacarapriyaṅkaryai namaḥ ।
ōṁ śīlalabhyayai namaḥ ।
ōṁ śīlavatyai namaḥ ।
ōṁ śrīmatrē namaḥ ।
ōṁ śubhakarinyai namaḥ ।
ōṁ śubhavanyai namaḥ ।
ōṁ śuddhavidyayai namaḥ ।
ōṁ śuddhacittaprapūjitayai namaḥ ।
ōṁ śrīkaryai namaḥ ।
ōṁ śrutapapaghnyai namaḥ ।
ōṁ śubhaksyai namaḥ ।
ōṁ śucivallabhayai namaḥ ।
ōṁ śivētaraghnyai namaḥ ।
ōṁ śabaryai namaḥ – 160 ।
[*śarvaryai*]
ōṁ śravanīyagunanvitayai namaḥ ।
ōṁ śaryai namaḥ ।
ōṁ śirīsapuspabhayai namaḥ ।
ōṁ śamanisthayai namaḥ ।
ōṁ śamatmikayai namaḥ ।
ōṁ śamanvitayai namaḥ ।
ōṁ śamaradhyayai namaḥ ।
ōṁ śitikanthaprapūjitayai namaḥ ।
ōṁ śuddhyai namaḥ ।
ōṁ śuddhikaryai namaḥ ।
ōṁ śrēsthayai namaḥ ।
ōṁ śrutanantayai namaḥ ।
ōṁ śubhavahayai namaḥ ।
ōṁ sarasvatyai namaḥ ।
ōṁ sarvajñayai namaḥ ।
ōṁ sarvasiddhipradayinyai namaḥ ।
ōṁ sarasvatyai namaḥ ।
ōṁ savitryai namaḥ ।
ōṁ sandhyayai namaḥ ।
ōṁ sarvēpsitapradayai namaḥ – 180 ।

ōṁ sarvartighnyai namaḥ ।
ōṁ sarvamayyai namaḥ ।
ōṁ sarvavidyapradayinyai namaḥ ।
ōṁ sarvēśvaryai namaḥ ।
ōṁ sarvapunyayai namaḥ ।
ōṁ sargasthityantakarinyai namaḥ ।
ōṁ sarvaradhyayai namaḥ ।
ōṁ sarvamatrē namaḥ ।
ōṁ sarvadēvanisēvitayai namaḥ ।
ōṁ sarvaiśvaryapradayai namaḥ ।
ōṁ satyayai namaḥ ।
ōṁ satyai namaḥ ।
ōṁ satvagunaśrayayai namaḥ ।
ōṁ sarvakramapadakarayai namaḥ ।
ōṁ sarvadōsanisūdinyai namaḥ ।
ōṁ sahasraksyai namaḥ ।
ōṁ sahasrasyayai namaḥ ।
ōṁ sahasrapadasamyutayai namaḥ ।
ōṁ sahasrahastayai namaḥ ।
ōṁ sahasragunalaṅkr̥tavigrahayai namaḥ – 200 ।

ōṁ sahasraśīrsayai namaḥ ।
ōṁ sadrūpayai namaḥ ।
ōṁ svadhayai namaḥ ।
ōṁ svahayai namaḥ ।
ōṁ sudhamayyai namaḥ ।
ōṁ sadgranthibhēdinyai namaḥ ।
ōṁ sēvyayai namaḥ ।
ōṁ sarvalōkaikapūjitayai namaḥ ।
ōṁ stutyayai namaḥ ।
ōṁ stutimayyai namaḥ ।
ōṁ sadhyayai namaḥ ।
ōṁ savitr̥priyakarinyai namaḥ ।
ōṁ saṁśayacchēdinyai namaḥ ।
ōṁ saṅkhyavēdyayai namaḥ ।
ōṁ saṅkhyayai namaḥ ।
ōṁ sadīśvaryai namaḥ ।
ōṁ siddhidayai namaḥ ।
ōṁ siddhasampūjyayai namaḥ ।
ōṁ sarvasiddhipradayinyai namaḥ ।
ōṁ sarvajñayai namaḥ – 220 ।

ōṁ sarvaśaktyai namaḥ ।
ōṁ sarvasampatpradayinyai namaḥ ।
ōṁ sarva:’śubhaghnyai namaḥ ।
ōṁ sukhadayai namaḥ ।
ōṁ sukhayai namaḥ ।
ōṁ saṁvitsvarūpinyai namaḥ ।
ōṁ sarvasambhasanyai namaḥ ।
ōṁ sarvajagatsammōhinyai namaḥ ।
ōṁ sarvapriyaṅkaryai namaḥ ।
ōṁ sarvaśubhadayai namaḥ ।
ōṁ sarvamaṅgalayai namaḥ ।
ōṁ sarvamantramayyai namaḥ ।
ōṁ sarvatīrthapunyaphalapradayai namaḥ ।
ōṁ sarvapunyamayyai namaḥ ।
ōṁ sarvavyadhighnyai namaḥ ।
ōṁ sarvakamadayai namaḥ ।
ōṁ sarvavighnaharyai namaḥ ।
ōṁ sarvavanditayai namaḥ ।
ōṁ sarvamaṅgalayai namaḥ ।
ōṁ sarvamantrakaryai namaḥ – 240 ।

ōṁ sarvalaksmyai namaḥ ।
ōṁ sarvagunanvitayai namaḥ ।
ōṁ sarvanandamayyai namaḥ ।
ōṁ sarvajñanadayai namaḥ ।
ōṁ satyanayikayai namaḥ ।
ōṁ sarvajñanamayyai namaḥ ।
ōṁ sarvarajyadayai namaḥ ।
ōṁ sarvamuktidayai namaḥ ।
ōṁ suprabhayai namaḥ ।
ōṁ sarvadayai namaḥ ।
ōṁ sarvayai namaḥ ।
ōṁ sarvalōkavaśaṅkaryai namaḥ ।
ōṁ subhagayai namaḥ ।
ōṁ sundaryai namaḥ ।
ōṁ siddhayai namaḥ ।
ōṁ siddhambayai namaḥ ।
ōṁ siddhamatr̥kayai namaḥ ।
ōṁ siddhamatrē namaḥ ।
ōṁ siddhavidyayai namaḥ ।
ōṁ siddhēśyai namaḥ – 260 ।

See Also  Shambhu Stotram In English

ōṁ siddharūpinyai namaḥ ।
ōṁ surūpinyai namaḥ ।
ōṁ sukhamayyai namaḥ ।
ōṁ sēvakapriyakarinyai namaḥ ।
ōṁ svaminyai namaḥ ।
ōṁ sarvadayai namaḥ ।
ōṁ sēvyayai namaḥ ।
ōṁ sthūlasūksmaparambikayai namaḥ ।
ōṁ sararūpayai namaḥ ।
ōṁ sarōrūpayai namaḥ ।
ōṁ satyabhūtayai namaḥ ।
ōṁ samaśrayayai namaḥ ।
ōṁ sita:’sitayai namaḥ ।
ōṁ sarōjaksyai namaḥ ।
ōṁ sarōjasanavallabhayai namaḥ ।
ōṁ sarōruhabhayai namaḥ ।
ōṁ sarvaṅgyai namaḥ ।
ōṁ surēndradiprapūjitayai namaḥ ।
ōṁ mahadēvyai namaḥ ।
ōṁ mahēśanyai namaḥ – 280 ।

ōṁ mahasarasvatapradayai namaḥ ।
ōṁ mahasarasvatyai namaḥ ।
ōṁ muktayai namaḥ ।
ōṁ muktidayai namaḥ ।
ōṁ mōhanaśinyai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ mahanandayai namaḥ ।
ōṁ mahamantramayyai namaḥ ।
ōṁ mahyai namaḥ ।
ōṁ mahalaksmyai namaḥ ।
ōṁ mahavidyayai namaḥ ।
ōṁ matrē namaḥ ।
ōṁ mandaravasinyai namaḥ ।
ōṁ mantragamyayai namaḥ ।
ōṁ mantramatrē namaḥ ।
ōṁ mahamantraphalapradayai namaḥ ।
ōṁ mahamuktyai namaḥ
ōṁ mahanityayai namaḥ ।
ōṁ mahasiddhipradayinyai namaḥ ।
ōṁ mahasiddhayai namaḥ – 300 ।

ōṁ mahamatrē namaḥ ।
ōṁ mahadakarasamyutayai namaḥ ।
ōṁ mahyai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ mūrtyai namaḥ ।
ōṁ mōksadayai namaḥ ।
ōṁ manibhūsanayai namaḥ ।
ōṁ mēnakayai namaḥ ।
ōṁ maninyai namaḥ ।
ōṁ manyayai namaḥ ।
ōṁ mr̥tyughnyai namaḥ ।
ōṁ mērurūpinyai namaḥ ।
ōṁ madiraksyai namaḥ ।
ōṁ madavasayai namaḥ ।
ōṁ makharūpayai namaḥ ।
ōṁ makhēśvaryai namaḥ ।
ōṁ mahamōhayai namaḥ ।
ōṁ mahamayayai namaḥ ।
ōṁ matr̥̄naṁ mūrdhnisaṁsthitayai namaḥ ।
ōṁ mahapunyayai namaḥ – 320 ।

ōṁ mudavasayai namaḥ ।
ōṁ mahasampatpradayinyai namaḥ ।
ōṁ manipūraikanilayayai namaḥ ।
ōṁ madhurūpayai namaḥ ।
ōṁ madōtkatayai namaḥ ।
ōṁ mahasūksmayai namaḥ ।
ōṁ mahaśantayai namaḥ ।
ōṁ mahaśantipradayinyai namaḥ ।
ōṁ munistutayai namaḥ ।
ōṁ mōhahantryai namaḥ ।
ōṁ madhavyai namaḥ ।
ōṁ madhavapriyayai namaḥ ।
ōṁ mayai namaḥ ।
ōṁ mahadēvasaṁstutyayai namaḥ ।
ōṁ mahisīganapūjitayai namaḥ ।
ōṁ mr̥stannadayai namaḥ ।
ōṁ mahēndryai namaḥ ।
ōṁ mahēndrapadadayinyai namaḥ ।
ōṁ matyai namaḥ ।
ōṁ matipradayai namaḥ – 340 ।

ōṁ mēdhayai namaḥ ।
ōṁ martyalōkanivasinyai namaḥ ।
ōṁ mukhyayai namaḥ ।
ōṁ mahanivasayai namaḥ ।
ōṁ mahabhagyajanaśritayai namaḥ ।
ōṁ mahilayai namaḥ ।
ōṁ mahimayai namaḥ ।
ōṁ mr̥tyuharyai namaḥ ।
ōṁ mēdhapradayinyai namaḥ ।
ōṁ mēdhyayai namaḥ ।
ōṁ mahavēgavatyai namaḥ ।
ōṁ mahamōksaphalapradayai namaḥ ।
ōṁ mahaprabhabhayai namaḥ ।
ōṁ mahatyai namaḥ ।
ōṁ mahadēvapriyaṅkaryai namaḥ ।
ōṁ mahapōsayai namaḥ ।
ōṁ maharthyai namaḥ ।
ōṁ muktaharavibhūsanayai namaḥ ।
ōṁ manikyabhūsanayai namaḥ ।
ōṁ mantrayai namaḥ – 360 ।

ōṁ mukhyacandrardhaśēkharayai namaḥ ।
ōṁ manōrūpayai namaḥ ।
ōṁ manaśśuddhyai namaḥ ।
ōṁ manaśśuddhipradayinyai namaḥ ।
ōṁ mahakarunyasampūrnayai namaḥ ।
ōṁ manōnamanavanditayai namaḥ ।
ōṁ mahapatakajalaghnyai namaḥ ।
ōṁ muktidayai namaḥ ।
ōṁ muktabhūsanayai namaḥ ।
ōṁ manōnmanyai namaḥ ।
ōṁ mahasthūlayai namaḥ ।
ōṁ mahakratuphalapradayai namaḥ ।
ōṁ mahapunyaphalaprapyayai namaḥ ।
ōṁ mayatripuranaśinyai namaḥ ।
ōṁ mahanasayai namaḥ ।
ōṁ mahamēdhayai namaḥ ।
ōṁ mahamōdayai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ maladharyai namaḥ ।
ōṁ mahōpayayai namaḥ – 380 ।

ōṁ mahatīrthaphalapradayai namaḥ ।
ōṁ mahamaṅgalasampūrnayai namaḥ ।
ōṁ mahadaridryanaśinyai namaḥ ।
ōṁ mahamakhayai namaḥ ।
ōṁ mahamēghayai namaḥ ।
ōṁ mahakalyai namaḥ ।
ōṁ mahapriyayai namaḥ ।
ōṁ mahabhūsayai namaḥ ।
ōṁ mahadēhayai namaḥ ।
ōṁ maharajñyai namaḥ ।
ōṁ mudalayayai namaḥ ।
ōṁ bhūridayai namaḥ ।
ōṁ bhagyadayai namaḥ ।
ōṁ bhōgyayai namaḥ ।
ōṁ bhōgyadayai namaḥ ।
ōṁ bhōgadayinyai namaḥ ।
ōṁ bhavanyai namaḥ ।
ōṁ bhūtidayai namaḥ ।
ōṁ bhūtyai namaḥ ।
ōṁ bhūmyai namaḥ – 400 ।

ōṁ bhūmisunayikayai namaḥ ।
ōṁ bhūtadhatryai namaḥ ।
ōṁ bhayaharyai namaḥ ।
ōṁ bhaktasarasvatapradayai namaḥ ।
ōṁ bhuktyai namaḥ ।
ōṁ bhuktipradayai namaḥ ।
ōṁ bhōktryai namaḥ ।
ōṁ bhaktyai namaḥ ।
ōṁ bhaktipradayinyai namaḥ ।
ōṁ bhaktasayujyadayai namaḥ ।
ōṁ bhaktasvargadayai namaḥ ।
ōṁ bhaktarajyadayai namaḥ ।
ōṁ bhagīrathyai namaḥ ।
ōṁ bhavaradhyayai namaḥ ।
ōṁ bhagyasajjanapūjitayai namaḥ ।
ōṁ bhavastutyayai namaḥ ।
ōṁ bhanumatyai namaḥ ।
ōṁ bhavasagaratarinyai namaḥ ।
ōṁ bhūtyai namaḥ ।
ōṁ bhūsayai namaḥ – 420 ।

ōṁ bhūtēśyai namaḥ ।
ōṁ bhalalōcanapūjitayai namaḥ ।
ōṁ bhūtayai namaḥ ।
ōṁ bhavyayai namaḥ ।
ōṁ bhavisyayai namaḥ ।
ōṁ bhavavidyayai namaḥ ।
ōṁ bhavatmikayai namaḥ ।
ōṁ badhapaharinyai namaḥ ।
ōṁ bandhurūpayai namaḥ ।
ōṁ bhuvanapūjitayai namaḥ ।
ōṁ bhavaghnyai namaḥ ।
ōṁ bhaktilabhyayai namaḥ ।
ōṁ bhaktaraksanatatparayai namaḥ ।
ōṁ bhaktartiśamanyai namaḥ ।
ōṁ bhagyayai namaḥ ।
ōṁ bhōgadanakr̥tōdyamayai namaḥ ।
ōṁ bhujaṅgabhūsanayai namaḥ ।
ōṁ bhīmayai namaḥ ।
ōṁ bhīmaksyai namaḥ ।
ōṁ bhīmarūpinyai namaḥ – 440 ।

ōṁ bhavinyai namaḥ ।
ōṁ bhratr̥rūpayai namaḥ ।
ōṁ bharatyai namaḥ ।
ōṁ bhavanayikayai namaḥ ।
ōṁ bhasayai namaḥ ।
ōṁ bhasavatyai namaḥ ।
ōṁ bhīsmayai namaḥ ।
ōṁ bhairavyai namaḥ ।
ōṁ bhairavapriyayai namaḥ ।
ōṁ bhūtyai namaḥ ।
ōṁ bhasitasarvaṅgyai namaḥ ।
ōṁ bhūtidayai namaḥ ।
ōṁ bhūtinayikayai namaḥ ।
ōṁ bhasvatyai namaḥ ।
ōṁ bhagamalayai namaḥ ।
ōṁ bhiksadanakr̥tōdyamayai namaḥ ।
ōṁ bhiksurūpayai namaḥ ।
ōṁ bhaktikaryai namaḥ ।
ōṁ bhaktalaksmīpradayinyai namaḥ ।
ōṁ bhrantighnayai namaḥ – 460 ।

ōṁ bhrantirūpayai namaḥ ।
ōṁ bhūtidayai namaḥ ।
ōṁ bhūtikarinyai namaḥ ।
ōṁ bhiksanīyayai namaḥ ।
ōṁ bhiksumatrē namaḥ ।
ōṁ bhagyavaddr̥stigōcarayai namaḥ ।
ōṁ bhōgavatyai namaḥ ।
ōṁ bhōgarūpayai namaḥ ।
ōṁ bhōgamōksaphalapradayai namaḥ ।
ōṁ bhōgaśrantayai namaḥ ।
ōṁ bhagyavatyai namaḥ ।
ōṁ bhaktaghaughavinaśinyai namaḥ ।
ōṁ brahmyai namaḥ ।
ōṁ brahmasvarūpayai namaḥ ।
ōṁ br̥hatyai namaḥ ।
ōṁ brahmavallabhayai namaḥ ।
ōṁ brahmadayai namaḥ ।
ōṁ brahmamatrē namaḥ ।
ōṁ brahmanyai namaḥ ।
ōṁ brahmadayinyai namaḥ – 480 ।

ōṁ brahmēśyai namaḥ ।
ōṁ brahmasaṁstutyayai namaḥ ।
ōṁ brahmavēdyayai namaḥ ।
ōṁ budhapriyayai namaḥ ।
ōṁ balēnduśēkharayai namaḥ ।
ōṁ balayai namaḥ ।
ōṁ balipūjakarapriyayai namaḥ ।
ōṁ baladayai namaḥ ।
ōṁ bindurūpayai namaḥ ।
ōṁ balasūryasamaprabhayai namaḥ ।
ōṁ brahmarūpayai namaḥ ।
ōṁ brahmamayyai namaḥ ।
ōṁ bradhnamandalamadhyagayai namaḥ ।
ōṁ brahmanyai namaḥ ।
ōṁ buddhidayai namaḥ ।
ōṁ buddhyai namaḥ ।
ōṁ buddhirūpayai namaḥ ।
ōṁ budhēśvaryai namaḥ ।
ōṁ bandhaksayakaryai namaḥ ।
ōṁ badhanaśinyai namaḥ – 500 ।

ōṁ bandhurūpinyai namaḥ ।
ōṁ bindvalayayai namaḥ ।
ōṁ bindubhūsayai namaḥ ।
ōṁ bindunadasamanvitayai namaḥ ।
ōṁ bījarūpayai namaḥ ।
ōṁ bījamatrē namaḥ ।
ōṁ brahmanyayai namaḥ ।
ōṁ brahmakarinyai namaḥ ।
ōṁ bahurūpayai namaḥ ।
ōṁ balavatyai namaḥ ।
ōṁ brahmajñayai namaḥ ।
ōṁ brahmacarinyai namaḥ ।
ōṁ brahmastutyayai namaḥ ।
ōṁ brahmavidyayai namaḥ ।
ōṁ brahmandadhipavallabhayai namaḥ ।
ōṁ brahmēśavisnurūpayai namaḥ ।
ōṁ brahmavisnvīśasaṁsthitayai namaḥ ।
ōṁ buddhirūpayai namaḥ ।
ōṁ budhēśanyai namaḥ ।
ōṁ bandhyai namaḥ – 520 ।

See Also  1000 Names Of Sri Venkateshwara Swamy – Sahasranamavali Stotram In Malayalam

ōṁ bandhavimōcanyai namaḥ ।
ōṁ aksamalayai namaḥ ।
ōṁ aksarakarayai namaḥ ।
ōṁ aksarayai namaḥ ।
ōṁ aksaraphalapradayai namaḥ ।
ōṁ anantayai namaḥ ।
ōṁ anandasukhadayai namaḥ ।
ōṁ anantacandranibhananayai namaḥ ।
ōṁ anantamahimayai namaḥ ।
ōṁ aghōrayai namaḥ ।
ōṁ anantagambhīrasammitayai namaḥ ।
ōṁ adr̥stayai namaḥ ।
ōṁ adr̥stadayai namaḥ ।
ōṁ anantayai namaḥ ।
ōṁ adr̥stabhagyaphalapradayai namaḥ ।
ōṁ arundhatyai namaḥ ।
ōṁ avyayīnathayai namaḥ ।
ōṁ anēkasadgunasamyutayai namaḥ ।
ōṁ anēkabhūsanayai namaḥ ।
ōṁ adr̥śyayai namaḥ – 540 ।

ōṁ anēkalēkhanisēvitayai namaḥ ।
ōṁ anantayai namaḥ ।
ōṁ anantasukhadayai namaḥ ।
ōṁ aghōrayai namaḥ ।
ōṁ aghōrasvarūpinyai namaḥ ।
ōṁ aśēsadēvatarūpayai namaḥ ।
ōṁ amr̥tarūpayai namaḥ ।
ōṁ amr̥tēśvaryai namaḥ ।
ōṁ anavadyayai namaḥ ।
ōṁ anēkahastayai namaḥ ।
ōṁ anēkamanikyabhūsanayai namaḥ ।
ōṁ anēkavighnasaṁhartryai namaḥ ।
ōṁ anēkabharananvitayai namaḥ ।
ōṁ avidyajñanasaṁhartryai namaḥ ।
ōṁ avidyajalanaśinyai namaḥ ।
ōṁ abhirūpayai namaḥ ।
ōṁ anavadyaṅgyai namaḥ ।
ōṁ apratarkyagatipradayai namaḥ ।
ōṁ akalaṅkarūpinyai namaḥ ।
ōṁ anugrahaparayanayai namaḥ – 560 ।

ōṁ ambarasthayai namaḥ ।
ōṁ ambaramayayai namaḥ ।
ōṁ ambaramalayai namaḥ ।
ōṁ ambujēksanayai namaḥ ।
ōṁ ambikayai namaḥ ।
ōṁ abjakarayai namaḥ ।
ōṁ abjasthayai namaḥ ।
ōṁ aṁśumatyai namaḥ ।
ōṁ aṁśuśatanvitayai namaḥ ।
ōṁ ambujayai namaḥ ।
ōṁ anavarayai namaḥ ।
ōṁ akhandayai namaḥ ।
ōṁ ambujasanamahapriyayai namaḥ ।
ōṁ ajarayai namaḥ ।
ōṁ amarasaṁsēvyayai namaḥ ।
ōṁ ajarasēvitapadyugayai namaḥ ।
ōṁ atularthapradayai namaḥ ।
ōṁ arthaikyayai namaḥ ।
ōṁ atyudarayai namaḥ ।
ōṁ abhayanvitayai namaḥ – 580 ।

ōṁ anathavatsalayai namaḥ ।
ōṁ anantapriyayai namaḥ ।
ōṁ anantēpsitapradayai namaḥ ।
ōṁ ambujaksyai namaḥ ।
ōṁ amburūpayai namaḥ ।
ōṁ ambujatōdbhavamahapriyayai namaḥ ।
ōṁ akhandayai namaḥ ।
ōṁ amarastutyayai namaḥ ।
ōṁ amaranayakapūjitayai namaḥ ।
ōṁ ajēyayai namaḥ ।
ōṁ ajasaṅkaśayai namaḥ ।
ōṁ ajñananaśinyai namaḥ ।
ōṁ abhīstadayai namaḥ ।
ōṁ aktayai namaḥ ।
ōṁ aghanēnayai namaḥ ।
ōṁ astrēśyai namaḥ ।
ōṁ alaksmīnaśinyai namaḥ ।
ōṁ anantasarayai namaḥ ।
ōṁ anantaśriyai namaḥ ।
ōṁ anantavidhipūjitayai namaḥ – 600 ।

ōṁ abhīstayai namaḥ ।
ōṁ amartyasampūjyayai namaḥ ।
ōṁ astōdayavivarjitayai namaḥ ।
ōṁ astikasvantanilayayai namaḥ ।
ōṁ astrarūpayai namaḥ ।
ōṁ astravatyai namaḥ ।
ōṁ askhalatyai namaḥ ।
ōṁ askhaladrūpayai namaḥ ।
ōṁ askhaladvidyapradayinyai namaḥ ।
ōṁ askhalatsiddhidayai namaḥ ।
ōṁ anandayai namaḥ ।
ōṁ ambujatayai namaḥ ।
ōṁ amaranayikayai namaḥ ।
ōṁ amēyayai namaḥ ।
ōṁ aśēsapapaghnyai namaḥ ।
ōṁ aksayasarasvatapradayai namaḥ ।
ōṁ jayayai namaḥ ।
ōṁ jayantyai namaḥ ।
ōṁ jayadayai namaḥ ।
ōṁ janmakarmavivarjitayai namaḥ – 620 ।

ōṁ jagatpriyayai namaḥ ।
ōṁ jaganmatrē namaḥ ।
ōṁ jagadīśvaravallabhayai namaḥ ।
ōṁ jatyai namaḥ ।
ōṁ jayayai namaḥ ।
ōṁ jitamitrayai namaḥ ।
ōṁ japyayai namaḥ ।
ōṁ japanakarinyai namaḥ ।
ōṁ jīvanyai namaḥ ।
ōṁ jīvanilayayai namaḥ ।
ōṁ jīvakhyayai namaḥ ।
ōṁ jīvadharinyai namaḥ ।
ōṁ jahnavyai namaḥ ।
ōṁ jyayai namaḥ ।
ōṁ japavatyai namaḥ ।
ōṁ jatirūpayai namaḥ ।
ōṁ jayapradayai namaḥ ।
ōṁ janardanapriyakaryai namaḥ ।
ōṁ jōsanīyayai namaḥ ।
ōṁ jagatsthitayai namaḥ – 640 ।

ōṁ jagajjyēsthayai namaḥ ।
ōṁ jaganmayayai namaḥ ।
ōṁ jīvanatranakarinyai namaḥ ।
ōṁ jīvatulatikayai namaḥ ।
ōṁ jīvajanmyai namaḥ ।
ōṁ janmanibarhanyai namaḥ ।
ōṁ jadyavidhvaṁsanakaryai namaḥ ।
ōṁ jagadyōnyai namaḥ ।
ōṁ jayatmikayai namaḥ ।
ōṁ jagadanandajananyai namaḥ ।
ōṁ jambvyai namaḥ ।
ōṁ jalajēksanayai namaḥ ।
ōṁ jayantyai namaḥ ।
ōṁ jaṅgapūgaghnyai namaḥ ।
ōṁ janitajñanavigrahayai namaḥ ।
ōṁ jatayai namaḥ ।
ōṁ jatavatyai namaḥ ।
ōṁ japyayai namaḥ ।
ōṁ japakartr̥priyaṅkaryai namaḥ ।
ōṁ japakr̥tpapasaṁhartryai namaḥ – 660 ।

ōṁ japakr̥tphaladayinyai namaḥ ।
ōṁ japapuspasamaprakhyayai namaḥ ।
ōṁ japakusumadharinyai namaḥ ।
ōṁ jananyai namaḥ ।
ōṁ janmarahitayai namaḥ ।
ōṁ jyōtirvr̥tyabhidayinyai namaḥ ।
ōṁ jatajūtanacandrardhayai namaḥ ।
ōṁ jagatsr̥stikaryai namaḥ ।
ōṁ jagattranakaryai namaḥ ।
ōṁ jadyadhvaṁsakartryai namaḥ ।
ōṁ jayēśvaryai namaḥ ।
ōṁ jagadbījayai namaḥ ।
ōṁ jayavasayai namaḥ ।
ōṁ janmabhuvē namaḥ ।
ōṁ janmanaśinyai namaḥ ।
ōṁ janmantyarahitayai namaḥ ।
ōṁ jaitryai namaḥ ।
ōṁ jagadyōnyai namaḥ ।
ōṁ japatmikayai namaḥ ।
ōṁ jayalaksanasampūrnayai namaḥ – 680 ।

ōṁ jayadanakr̥tōdyamayai namaḥ ।
ōṁ jambharadyadisaṁstutyayai namaḥ ।
ōṁ jambhariphaladayinyai namaḥ ।
ōṁ jagattrayahitayai namaḥ ।
ōṁ jyēsthayai namaḥ ।
ōṁ jagattrayavaśaṅkaryai namaḥ ।
ōṁ jagattrayambayai namaḥ ।
ōṁ jagatyai namaḥ ।
ōṁ jvalayai namaḥ ।
ōṁ jvalitalōcanayai namaḥ ।
ōṁ jvalinyai namaḥ ।
ōṁ jvalanabhasayai namaḥ ।
ōṁ jvalantyai namaḥ ।
ōṁ jvalanatmikayai namaḥ ।
ōṁ jitaratisurastutyayai namaḥ ।
ōṁ jitakrōdhayai namaḥ ।
ōṁ jitēndriyayai namaḥ ।
ōṁ jaramaranaśūnyayai namaḥ ।
ōṁ janitryai namaḥ ।
ōṁ janmanaśinyai namaḥ – 700 ।

ōṁ jalajabhayai namaḥ ।
ōṁ jalamayyai namaḥ ।
ōṁ jalajasanavallabhayai namaḥ ।
ōṁ jalajasthayai namaḥ ।
ōṁ japaradhyayai namaḥ ।
ōṁ janamaṅgalakarinyai namaḥ ।
ōṁ kaminyai namaḥ ।
ōṁ kamarūpayai namaḥ ।
ōṁ kamyayai namaḥ ।
ōṁ kamyapradayinyai namaḥ ।
ōṁ kamaulyai namaḥ ।
ōṁ kamadayai namaḥ ।
ōṁ kartryai namaḥ ।
ōṁ kratukarmaphalapradayai namaḥ ।
ōṁ kr̥taghnaghnyai namaḥ ।
ōṁ kriyarūpayai namaḥ ।
ōṁ karyakaranarūpinyai namaḥ ।
ōṁ kañjaksyai namaḥ ।
ōṁ karunarūpayai namaḥ ।
ōṁ kēvalamarasēvitayai namaḥ – 720 ।

ōṁ kalyanakarinyai namaḥ ।
ōṁ kantayai namaḥ ।
ōṁ kantidayai namaḥ ।
ōṁ kantirūpinyai namaḥ ।
ōṁ kamalayai namaḥ ।
ōṁ kamalavasayai namaḥ ।
ōṁ kamalōtpalamalinyai namaḥ ।
ōṁ kumudvatyai namaḥ ।
ōṁ kalyanyai namaḥ ।
ōṁ kantyai namaḥ ।
ōṁ kamēśavallabhayai namaḥ ।
ōṁ kamēśvaryai namaḥ ।
ōṁ kamalinyai namaḥ ।
ōṁ kamadayai namaḥ ।
ōṁ kamabandhinyai namaḥ ।
ōṁ kamadhēnavē namaḥ ।
ōṁ kañcanaksyai namaḥ ।
ōṁ kañcanabhayai namaḥ ।
ōṁ kalanidhayē namaḥ ।
ōṁ kriyayai namaḥ – 740 ।

ōṁ kīrtikaryai namaḥ ।
ōṁ kīrtyai namaḥ ।
ōṁ kratuśrēsthayai namaḥ ।
ōṁ kr̥tēśvaryai namaḥ ।
ōṁ kratusarvakriyastutyayai namaḥ ।
ōṁ kratukr̥tpriyakarinyai namaḥ ।
ōṁ klēśanaśakaryai namaḥ ।
ōṁ kartryai namaḥ ।
ōṁ karmadayai namaḥ ।
ōṁ karmabandhinyai namaḥ ।
ōṁ karmabandhaharyai namaḥ ।
ōṁ kr̥stayai namaḥ ।
ōṁ klamaghnyai namaḥ ।
ōṁ kañjalōcanayai namaḥ ।
ōṁ kandarpajananyai namaḥ ।
ōṁ kantayai namaḥ ।
ōṁ karunayai namaḥ ।
ōṁ karunavatyai namaḥ ।
ōṁ klīṅkarinyai namaḥ ।
ōṁ kr̥pakarayai namaḥ – 760 ।

See Also  Vakratunda Sri Ganesha Kavacham In English

ōṁ kr̥pasindhavē namaḥ ।
ōṁ kr̥pavatyai namaḥ ।
ōṁ karunardrayai namaḥ ।
ōṁ kīrtikaryai namaḥ ।
ōṁ kalmasaghnyai namaḥ ।
ōṁ kriyakaryai namaḥ ।
ōṁ kriyaśaktyai namaḥ ।
ōṁ kamarūpayai namaḥ ।
ōṁ kamalōtpalagandhinyai namaḥ ।
ōṁ kalayai namaḥ ।
ōṁ kalavatyai namaḥ ।
ōṁ kūrmyai namaḥ – *
ōṁ kūtasthayai namaḥ ।
ōṁ kañjasaṁsthitayai namaḥ ।
ōṁ kalikayai namaḥ ।
ōṁ kalmasaghnyai namaḥ ।
ōṁ kamanīyajatanvitayai namaḥ ।
ōṁ karapadmayai namaḥ ।
ōṁ karabhīstapradayai namaḥ ।
ōṁ kratuphalapradayai namaḥ – 780 ।

ōṁ kauśikyai namaḥ ।
ōṁ kōśadayai namaḥ ।
ōṁ kavyayai namaḥ ।
ōṁ kartryai namaḥ ।
ōṁ kōśēśvaryai namaḥ ।
ōṁ kr̥śayai namaḥ ।
ōṁ kūrmayanayai namaḥ ।
ōṁ kalpalatayai namaḥ ।
ōṁ kalakūtavinaśinyai namaḥ ।
ōṁ kalpōdyanavatyai namaḥ ।
ōṁ kalpavanasthayai namaḥ ।
ōṁ kalpakarinyai namaḥ ।
ōṁ kadambakusumabhasayai namaḥ ।
ōṁ kadambakusumapriyayai namaḥ ।
ōṁ kadambōdyanamadhyasthayai namaḥ ।
ōṁ kīrtidayai namaḥ ।
ōṁ kīrtibhūsanayai namaḥ ।
ōṁ kulamatrē namaḥ ।
ōṁ kulavasayai namaḥ ।
ōṁ kulacarapriyaṅkaryai namaḥ – 800 ।

ōṁ kulanathayai namaḥ ।
ōṁ kamakalayai namaḥ ।
ōṁ kalanathayai namaḥ ।
ōṁ kalēśvaryai namaḥ ।
ōṁ kundamandarapuspabhayai namaḥ ।
ōṁ kapardasthitacandrikayai namaḥ ।
ōṁ kavitvadayai namaḥ ।
ōṁ kamyamatrē namaḥ ।
ōṁ kavimatrē namaḥ ।
ōṁ kalapradayai namaḥ ।
ōṁ tarunyai namaḥ ।
ōṁ tarunītatayai namaḥ ।
ōṁ taradhipasamananayai namaḥ ।
ōṁ tr̥ptayē namaḥ ।
ōṁ tr̥ptipradayai namaḥ ।
ōṁ tarkyayai namaḥ ।
ōṁ tapanyai namaḥ ।
ōṁ tapinyai namaḥ ।
ōṁ tarpanyai namaḥ ।
ōṁ tīrtharūpayai namaḥ – 820 ।

ōṁ tripadayai namaḥ ।
ōṁ tridaśēśvaryai namaḥ ।
ōṁ tridivēśyai namaḥ ।
ōṁ trijananyai namaḥ ।
ōṁ trimatrē namaḥ ।
ōṁ tryambakēśvaryai namaḥ ।
ōṁ tripurayai namaḥ ।
ōṁ tripurēśanyai namaḥ ।
ōṁ tryambakayai namaḥ ।
ōṁ tripurambikayai namaḥ ।
ōṁ tripuraśriyai namaḥ ।
ōṁ trayīrūpayai namaḥ ।
ōṁ trayīvēdyayai namaḥ ।
ōṁ trayīśvaryai namaḥ ।
ōṁ trayyantavēdinyai namaḥ ।
ōṁ tamrayai namaḥ ।
ōṁ tapatritayaharinyai namaḥ ।
ōṁ tamalasadr̥śyai namaḥ ।
ōṁ tratrē namaḥ ।
ōṁ tarunadityasannibhayai namaḥ – 840 ।

ōṁ trailōkyavyapinyai namaḥ ।
ōṁ tr̥ptayai namaḥ ।
ōṁ tr̥ptikr̥tē namaḥ ।
ōṁ tattvarūpinyai namaḥ ।
ōṁ turyayai namaḥ ।
ōṁ trailōkyasaṁstutyayai namaḥ ।
ōṁ trigunayai namaḥ ।
ōṁ trigunēśvaryai namaḥ ।
ōṁ tripuraghnyai namaḥ ।
ōṁ trimatrē namaḥ ।
ōṁ tryambakayai namaḥ ।
ōṁ trigunanvitayai namaḥ ।
ōṁ tr̥snacchēdakaryai namaḥ ।
ōṁ tr̥ptayai namaḥ ।
ōṁ tīksnayai namaḥ ।
ōṁ tīksnasvarūpinyai namaḥ ।
ōṁ tulayai namaḥ ।
ōṁ tuladirahitayai namaḥ ।
ōṁ tattadbrahmasvarūpinyai namaḥ ।
ōṁ tranakartryai namaḥ – 860 ।

ōṁ tripapaghnyai namaḥ ।
ōṁ tridaśayai namaḥ ।
ōṁ tridaśanvitayai namaḥ ।
ōṁ tathyayai namaḥ ।
ōṁ triśaktyai namaḥ ।
ōṁ tripadayai namaḥ ।
ōṁ turyayai namaḥ ।
ōṁ trailōkyasundaryai namaḥ ।
ōṁ tējaskaryai namaḥ ।
ōṁ trimūrtyadyayai namaḥ ।
ōṁ tējōrūpayai namaḥ ।
ōṁ tridhamatayai namaḥ ।
ōṁ tricakrakartryai namaḥ ।
ōṁ tribhagayai namaḥ ।
ōṁ turyatītaphalapradayai namaḥ ।
ōṁ tējasvinyai namaḥ ।
ōṁ tapaharyai namaḥ ।
ōṁ tapōpaplavanaśinyai namaḥ ।
ōṁ tējōgarbhayai namaḥ ।
ōṁ tapassarayai namaḥ – 880 ।

ōṁ tripuraripriyaṅkaryai namaḥ ।
ōṁ tanvyai namaḥ ।
ōṁ tapasasantustayai namaḥ ।
ōṁ tapanaṅgajabhītinutē namaḥ ।
ōṁ trilōcanayai namaḥ ।
ōṁ trimargayai namaḥ ।
ōṁ tr̥tīyayai namaḥ ।
ōṁ tridaśastutayai namaḥ ।
ōṁ trisundaryai namaḥ ।
ōṁ tripathagayai namaḥ ।
ōṁ turīyapadadayinyai namaḥ ।
ōṁ śubhayai namaḥ ।
ōṁ śubhavatyai namaḥ ।
ōṁ śantayai namaḥ ।
ōṁ śantidayai namaḥ ।
ōṁ śubhadayinyai namaḥ ।
ōṁ śītalayai namaḥ ।
ōṁ śūlinyai namaḥ ।
ōṁ śītayai namaḥ ।
ōṁ śrīmatyai namaḥ – 900 ।

ōṁ śubhanvitayai namaḥ ।
ōṁ yōgasiddhipradayai namaḥ ।
ōṁ yōgyayai namaḥ ।
ōṁ yajñēnaparipūritayai namaḥ ।
ōṁ yajñayai namaḥ ।
ōṁ yajñamayyai namaḥ ।
ōṁ yaksyai namaḥ ।
ōṁ yaksinyai namaḥ ।
ōṁ yaksivallabhayai namaḥ ।
ōṁ yajñapriyayai namaḥ ।
ōṁ yajñapūjyayai namaḥ ।
ōṁ yajñatustayai namaḥ ।
ōṁ yamastutayai namaḥ ।
ōṁ yaminīyaprabhayai namaḥ ।
ōṁ yamyayai namaḥ ।
ōṁ yajanīyayai namaḥ ।
ōṁ yaśaskaryai namaḥ ।
ōṁ yajñakartryai namaḥ ।
ōṁ yajñarūpayai namaḥ ।
ōṁ yaśōdayai namaḥ – 920 ।

ōṁ yajñasaṁstutayai namaḥ ।
ōṁ yajñēśyai namaḥ ।
ōṁ yajñaphaladayai namaḥ ।
ōṁ yōgayōnyai namaḥ ।
ōṁ yajusstutayai namaḥ ।
ōṁ yamisēvyayai namaḥ ।
ōṁ yamaradhyayai namaḥ ।
ōṁ yamipūjyayai namaḥ ।
ōṁ yamīśvaryai namaḥ ।
ōṁ yōginyai namaḥ ।
ōṁ yōgarūpayai namaḥ ।
ōṁ yōgakartr̥priyaṅkaryai namaḥ ।
ōṁ yōgayuktayai namaḥ ।
ōṁ yōgamayyai namaḥ ।
ōṁ yōgayōgīśvarambikayai namaḥ ।
ōṁ yōgajñanamayyai namaḥ ।
ōṁ yōnayē namaḥ ।
ōṁ yamadyastaṅgayōgatayai namaḥ ।
ōṁ yantritaghaughasaṁharayai namaḥ ।
ōṁ yamalōkanivarinyai namaḥ – 940 ।

ōṁ yastivyastīśasaṁstutyayai namaḥ ।
ōṁ yamadyastaṅgayōgayujē namaḥ
ōṁ yōgīśvaryai namaḥ ।
ōṁ yōgamatrē namaḥ ।
ōṁ yōgasiddhayai namaḥ ।
ōṁ yōgadayai namaḥ ।
ōṁ yōgarūdhayai namaḥ ।
ōṁ yōgamayyai namaḥ ।
ōṁ yōgarūpayai namaḥ ।
ōṁ yavīyasyai namaḥ ।
ōṁ yantrarūpayai namaḥ ।
ōṁ yantrasthayai namaḥ ।
ōṁ yantrapūjyayai namaḥ ।
ōṁ yantrikayai namaḥ ।
ōṁ yugakartryai namaḥ ।
ōṁ yugamayyai namaḥ ।
ōṁ yugadharmavivarjitayai namaḥ ।
ōṁ yamunayai namaḥ ।
ōṁ yaminyai namaḥ ।
ōṁ yamyayai namaḥ – 960 ।

ōṁ yamunajalamadhyagayai namaḥ ।
ōṁ yatayatapraśamanyai namaḥ ।
ōṁ yatananaṁnikr̥ntanyai namaḥ ।
ōṁ yōgavasayai namaḥ ।
ōṁ yōgivandyayai namaḥ ।
ōṁ yattacchabdasvarūpinyai namaḥ ।
ōṁ yōgaksēmamayyai namaḥ ।
ōṁ yantrayai namaḥ ।
ōṁ yavadaksaramatr̥kayai namaḥ ।
ōṁ yavatpadamayyai namaḥ ।
ōṁ yavacchabdarūpayai namaḥ ।
ōṁ yathēśvaryai namaḥ ।
ōṁ yattadīyayai namaḥ ।
ōṁ yaksavandyayai namaḥ ।
ōṁ yadvidyayai namaḥ ।
ōṁ yatisaṁstutayai namaḥ ।
ōṁ yavadvidyamayyai namaḥ ।
ōṁ yavadvidyabr̥ndasuvanditayai namaḥ ।
ōṁ yōgihr̥tpadmanilayayai namaḥ ।
ōṁ yōgivaryapriyaṅkaryai namaḥ – 980 ।

ōṁ yōgivandyayai namaḥ ।
ōṁ yōgimatrē namaḥ ।
ōṁ yōgīśaphaladayinyai namaḥ ।
ōṁ yaksavandyayai namaḥ ।
ōṁ yaksapūjyayai namaḥ ।
ōṁ yaksarajasupūjitayai namaḥ ।
ōṁ yajñarūpayai namaḥ ।
ōṁ yajñatustayai namaḥ ।
ōṁ yayajūkasvarūpinyai namaḥ ।
ōṁ yantraradhyayai namaḥ ।
ōṁ yantramadhyayai namaḥ ।
ōṁ yantrakartr̥priyaṅkaryai namaḥ ।
ōṁ yantrarūdhayai namaḥ ।
ōṁ yantrapūjyayai namaḥ ।
ōṁ yōgidhyanaparayanayai namaḥ ।
ōṁ yajanīyayai namaḥ ।
ōṁ yamastutyayai namaḥ ।
ōṁ yōgayuktayai namaḥ ।
ōṁ yaśaskaryai namaḥ ।
ōṁ yōgabaddhayai namaḥ – 1000 ।

ōṁ yatistutyayai namaḥ ।
ōṁ yōgajñayai namaḥ ।
ōṁ yōganayakyai namaḥ ।
ōṁ yōgijñanapradayai namaḥ ।
ōṁ yaksyai namaḥ ।
ōṁ yamabadhavinaśinyai namaḥ ।
ōṁ yōgikamyapradatryai namaḥ ।
ōṁ yōgimōksapradayinyai namaḥ – 1008 ।
iti śrī sarasvatī sahasranamavalī ॥

– Chant Stotra in Other Languages –

Sri Saraswati Sahasranamavali in Sanskrit – English – KannadaTeluguTamil