1008 Names Of Sri Vishnu In English

॥ Sri Vishnu Sahasranama English Lyrics ॥

॥ śrī visnu sahasranamavaliḥ ॥
ōṁ viśvasmai namaḥ ।
ōṁ visnavē namaḥ ।
ōṁ vasatkaraya namaḥ ।
ōṁ bhūtabhavyabhavatprabhavē namaḥ ।
ōṁ bhūtakr̥tē namaḥ ।
ōṁ bhūtabhr̥tē namaḥ ।
ōṁ bhavaya namaḥ ।
ōṁ bhūtatmanē namaḥ ।
ōṁ bhūtabhavanaya namaḥ ।
ōṁ pūtatmanē namaḥ – 10 ।

ōṁ paramatmanē namaḥ ।
ōṁ muktanamparamagatayē namaḥ ।
ōṁ avyayaya namaḥ ।
ōṁ purusaya namaḥ ।
ōṁ saksinē namaḥ ।
ōṁ ksētrajñaya namaḥ ।
ōṁ aksaraya namaḥ ।
ōṁ yōgaya namaḥ ।
ōṁ yōgavidaṁnētrē namaḥ ।
ōṁ pradhanapurusēśvaraya namaḥ – 20 ।

ōṁ narasiṁhavapusē namaḥ ।
ōṁ śrīmatē namaḥ ।
ōṁ kēśavaya namaḥ ।
ōṁ purusōttamaya namaḥ ।
ōṁ sarvasmai namaḥ ।
ōṁ śarvaya namaḥ ।
ōṁ śivaya namaḥ ।
ōṁ sthanavē namaḥ ।
ōṁ bhūtadayē namaḥ ।
ōṁ nidhayē:’vyayaya namaḥ – 30 ।

ōṁ sambhavaya namaḥ ।
ōṁ bhavanaya namaḥ ।
ōṁ bhartrē namaḥ ।
ōṁ prabhavaya namaḥ ।
ōṁ prabhavē namaḥ ।
ōṁ īśvaraya namaḥ ।
ōṁ svayambhuvē namaḥ ।
ōṁ śambhavē namaḥ ।
ōṁ adityaya namaḥ ।
ōṁ puskaraksaya namaḥ – 40 ।

ōṁ mahasvanaya namaḥ ।
ōṁ anadinidhanaya namaḥ ।
ōṁ dhatrē namaḥ ।
ōṁ vidhatrē namaḥ ।
ōṁ dhaturuttamaya namaḥ ।
ōṁ apramēyaya namaḥ ।
ōṁ hr̥sīkēśaya namaḥ ।
ōṁ padmanabhaya namaḥ ।
ōṁ amaraprabhavē namaḥ ।
ōṁ viśvakarmanē namaḥ – 50 ।

ōṁ manavē namaḥ ।
ōṁ tvastrē namaḥ ।
ōṁ sthavisthaya namaḥ ।
ōṁ sthaviraya dhruvaya namaḥ ।
ōṁ agrahyaya namaḥ ।
ōṁ śaśvataya namaḥ ।
ōṁ kr̥snaya namaḥ ।
ōṁ lōhitaksaya namaḥ ।
ōṁ pratardanaya namaḥ ।
ōṁ prabhūtaya namaḥ – 60 ।

ōṁ trikakubdhamnē namaḥ ।
ōṁ pavitraya namaḥ ।
ōṁ maṅgalaya parasmai namaḥ ।
ōṁ īśanaya namaḥ ।
ōṁ pranadaya namaḥ ।
ōṁ pranaya namaḥ ।
ōṁ jyēsthaya namaḥ ।
ōṁ śrēsthaya namaḥ ।
ōṁ prajapatayē namaḥ ।
ōṁ hiranyagarbhaya namaḥ – 70 ।

ōṁ bhūgarbhaya namaḥ ।
ōṁ madhavaya namaḥ ।
ōṁ madhusūdanaya namaḥ ।
ōṁ īśvaraya namaḥ ।
ōṁ vikraminē namaḥ ।
ōṁ dhanvinē namaḥ ।
ōṁ mēdhavinē namaḥ ।
ōṁ vikramaya namaḥ ।
ōṁ kramaya namaḥ ।
ōṁ anuttamaya namaḥ – 80 ।

ōṁ duradharsaya namaḥ ।
ōṁ kr̥tajñaya namaḥ ।
ōṁ kr̥tayē namaḥ ।
ōṁ atmavatē namaḥ ।
ōṁ surēśaya namaḥ ।
ōṁ śaranaya namaḥ ।
ōṁ śarmanē namaḥ ।
ōṁ viśvarētasē namaḥ ।
ōṁ prajabhavaya namaḥ ।
ōṁ anhē namaḥ ॥ 90 ॥

ōṁ saṁvatsaraya namaḥ ।
ōṁ vyalaya namaḥ ।
ōṁ pratyayaya namaḥ ।
ōṁ sarvadarśanaya namaḥ ।
ōṁ ajaya namaḥ ।
ōṁ sarvēśvaraya namaḥ ।
ōṁ siddhaya namaḥ ।
ōṁ siddhayē namaḥ ।
ōṁ sarvadayē namaḥ ।
ōṁ acyutaya namaḥ – 100 ।

ōṁ vr̥sakapayē namaḥ ।
ōṁ amēyatmanē namaḥ ।
ōṁ sarvayōgaviniḥsr̥taya namaḥ ।
ōṁ vasavē namaḥ ।
ōṁ vasumanasē namaḥ ।
ōṁ satyaya namaḥ ।
ōṁ samatmanē namaḥ ।
ōṁ sammitaya namaḥ ।
ōṁ samaya namaḥ ।
ōṁ amōghaya namaḥ – 110 ।

ōṁ pundarīkaksaya namaḥ ।
ōṁ vr̥sakarmanē namaḥ ।
ōṁ vr̥sakr̥tayē namaḥ ।
ōṁ rudraya namaḥ ।
ōṁ bahuśirasē namaḥ ।
ōṁ babhravē namaḥ ।
ōṁ viśvayōnayē namaḥ ।
ōṁ śuciśravasē namaḥ ।
ōṁ amr̥taya namaḥ ।
ōṁ śaśvatasthanavē namaḥ – 120 ।

ōṁ vararōhaya namaḥ ।
ōṁ mahatapasē namaḥ ।
ōṁ sarvagaya namaḥ ।
ōṁ sarvavidbhanavē namaḥ ।
ōṁ visvaksēnaya namaḥ ।
ōṁ janardanaya namaḥ ।
ōṁ vēdaya namaḥ ।
ōṁ vēdavidē namaḥ ।
ōṁ avyaṅgaya namaḥ ।
ōṁ vēdaṅgaya namaḥ – 130 ।

ōṁ vēdavidē namaḥ ।
ōṁ kavayē namaḥ ।
ōṁ lōkadhyaksaya namaḥ ।
ōṁ suradhyaksaya namaḥ ।
ōṁ dharmadhyaksaya namaḥ ।
ōṁ kr̥takr̥taya namaḥ ।
ōṁ caturatmanē namaḥ ।
ōṁ caturvyūhaya namaḥ ।
ōṁ caturdramstraya namaḥ ।
ōṁ caturbhujaya namaḥ – 140 ।

ōṁ bhrajisnavē namaḥ ।
ōṁ bhōjanaya namaḥ ।
ōṁ bhōktrē namaḥ ।
ōṁ sahisnavē namaḥ ।
ōṁ jagadadijaya namaḥ ।
ōṁ anaghaya namaḥ ।
ōṁ vijayaya namaḥ ।
ōṁ jētrē namaḥ – 150 ।

ōṁ viśvayōnayē namaḥ ।
ōṁ punarvasavē namaḥ ।
ōṁ upēndraya namaḥ ।
ōṁ vamanaya namaḥ ।
ōṁ praṁśavē namaḥ ।
ōṁ amōghaya namaḥ ।
ōṁ śucayē namaḥ ।
ōṁ urjitaya namaḥ ।
ōṁ atīndraya namaḥ ।
ōṁ saṅgrahaya namaḥ ।
ōṁ sargaya namaḥ ।
ōṁ dhr̥tatmanē namaḥ – 160 ।

ōṁ niyamaya namaḥ ।
ōṁ yamaya namaḥ ।
ōṁ vēdyaya namaḥ ।
ōṁ vaidyaya namaḥ ।
ōṁ sadayōginē namaḥ ।
ōṁ vīraghnē namaḥ ।
ōṁ madhavaya namaḥ ।
ōṁ madhavē namaḥ ।
ōṁ atīndriyaya namaḥ ।
ōṁ mahamayaya namaḥ ।
ōṁ mahōtsahaya namaḥ ।
ōṁ mahabalaya namaḥ ।
ōṁ mahabuddhayē namaḥ ।
ōṁ mahavīryaya namaḥ ।
ōṁ mahaśaktayē namaḥ ।
ōṁ mahadyutayē namaḥ ।
ōṁ anirdēśyavapusē namaḥ ।
ōṁ śrīmatē namaḥ ।
ōṁ amēyatmanē namaḥ ।
ōṁ mahadridhr̥tē namaḥ – 180 ।

ōṁ mahēśvasaya namaḥ ।
ōṁ mahībhartrē namaḥ ।
ōṁ śrīnivasaya namaḥ ।
ōṁ sataṅgatayē namaḥ ।
ōṁ aniruddhaya namaḥ ।
ōṁ suranandaya namaḥ ।
ōṁ gōvindaya namaḥ ।
ōṁ gōvidampatayē namaḥ ।
ōṁ marīcayē namaḥ ।
ōṁ damanaya namaḥ ।
ōṁ haṁsaya namaḥ ।
ōṁ suparnaya namaḥ ।
ōṁ bhujagōttamaya namaḥ ।
ōṁ hiranyanabhaya namaḥ ।
ōṁ sutapasē namaḥ ।
ōṁ padmanabhaya namaḥ ।
ōṁ prajapatayē namaḥ ।
ōṁ amr̥tyavē namaḥ ।
ōṁ sarvadr̥śē namaḥ ।
ōṁ siṁhaya namaḥ – 200 ।

ōṁ sandhatrē namaḥ ।
ōṁ sandhimatē namaḥ ।
ōṁ sthiraya namaḥ ।
ōṁ ajaya namaḥ ।
ōṁ durmarsanaya namaḥ ।
ōṁ śastrē namaḥ ।
ōṁ viśrutatmanē namaḥ ।
ōṁ surarighnē namaḥ ।
ōṁ guruvē namaḥ ।
ōṁ gurutamaya namaḥ ।
ōṁ dhamnē namaḥ ।
ōṁ satyaya namaḥ ।
ōṁ satyaparakramaya namaḥ ।
ōṁ nimisaya namaḥ ।
ōṁ animisaya namaḥ ।
ōṁ sragvīnē namaḥ ।
ōṁ vacaspatayē udaradhiyē namaḥ ।
ōṁ agranyē namaḥ ।
ōṁ gramanyē namaḥ ।
ōṁ śrīmatē namaḥ – 220 ।

ōṁ nyayaya namaḥ ।
ōṁ nētrē namaḥ ।
ōṁ samīranaya namaḥ ।
ōṁ sahasramūrdhnē namaḥ ।
ōṁ viśvatmanē namaḥ ।
ōṁ sahasraksaya namaḥ ।
ōṁ sahasrapadē namaḥ ।
ōṁ avartanaya namaḥ ।
ōṁ nivr̥ttatmanē namaḥ ।
ōṁ saṁvr̥taya namaḥ ।
ōṁ sampramardanaya namaḥ ।
ōṁ ahaḥsaṁvartakaya namaḥ ।
ōṁ vahnayē namaḥ ।
ōṁ anilaya namaḥ ।
ōṁ dharanīdharaya namaḥ ।
ōṁ suprasadaya namaḥ ।
ōṁ prasannatmanē namaḥ ।
ōṁ viśvadhr̥sē namaḥ ।
ōṁ viśvabhujē namaḥ ।
ōṁ vibhavē namaḥ – 240 ।

ōṁ satkartrē namaḥ ।
ōṁ satkr̥taya namaḥ ।
ōṁ sadhavē namaḥ ।
ōṁ jahnavē namaḥ ।
ōṁ narayanaya namaḥ ।
ōṁ naraya namaḥ ।
ōṁ asaṅkhyēyaya namaḥ ।
ōṁ apramēyatmanē namaḥ ।
ōṁ viśistaya namaḥ ।
ōṁ śistakr̥tē namaḥ ।
ōṁ śucayē namaḥ ।
ōṁ siddharthaya namaḥ ।
ōṁ siddhasaṅkalpaya namaḥ ।
ōṁ siddhidaya namaḥ ।
ōṁ siddhisadhanaya namaḥ ।
ōṁ vr̥sahinē namaḥ ।
ōṁ vr̥sabhaya namaḥ ।
ōṁ visnavē namaḥ ।
ōṁ vr̥saparvanē namaḥ ।
ōṁ vr̥sōdaraya namaḥ – 260 ।

See Also  The Thousand Names Of Sri Gopala – Lord Krishna – Vaasudeva And Meaning

ōṁ vardhanaya namaḥ ।
ōṁ vardhamanaya namaḥ ।
ōṁ viviktaya namaḥ ।
ōṁ śrutisagaraya namaḥ ।
ōṁ subhujaya namaḥ ।
ōṁ durdharaya namaḥ ।
ōṁ vagminē namaḥ ।
ōṁ mahēndraya namaḥ ।
ōṁ vasudaya namaḥ ।
ōṁ vasavē namaḥ – 270 ।

ōṁ naikarūpaya namaḥ ।
ōṁ br̥hadrūpaya namaḥ ।
ōṁ śipivistaya namaḥ ।
ōṁ prakaśanaya namaḥ ।
ōṁ ōjastējōdyutidharaya namaḥ ।
ōṁ prakaśatmanē namaḥ ।
ōṁ pratapanaya namaḥ ।
ōṁ r̥ddhaya namaḥ ।
ōṁ spastaksaraya namaḥ ।
ōṁ mantraya namaḥ – 280 ।

ōṁ candraṁśavē namaḥ ।
ōṁ bhaskaradyutayē namaḥ ।
ōṁ amr̥taṁśūdbhavaya namaḥ ।
ōṁ bhanavē namaḥ ।
ōṁ śaśibindavē namaḥ ।
ōṁ surēśvaraya namaḥ ।
ōṁ ausadhaya namaḥ ।
ōṁ jagatassētavē namaḥ ।
ōṁ satyadharmaparakramaya namaḥ ।
ōṁ bhūtabhavyabhavannathaya namaḥ – 290 ।

ōṁ pavanaya namaḥ ।
ōṁ pavanaya namaḥ ।
ōṁ analaya namaḥ ।
ōṁ kamaghnē namaḥ ।
ōṁ kamakr̥tē namaḥ ।
ōṁ kantaya namaḥ ।
ōṁ kamaya namaḥ ।
ōṁ kamapradaya namaḥ ।
ōṁ prabhavē namaḥ ।
ōṁ yugadikr̥tē namaḥ – 300 ।

ōṁ yugavartaya namaḥ ।
ōṁ naikamayaya namaḥ ।
ōṁ mahaśanaya namaḥ ।
ōṁ adr̥śyaya namaḥ ।
ōṁ vyaktarūpaya namaḥ ।
ōṁ sahasrajitē namaḥ ।
ōṁ anantajitē namaḥ ।
ōṁ istaya namaḥ ।
ōṁ viśistaya namaḥ ।
ōṁ śistēstaya namaḥ – 310 ।

ōṁ śikhandinē namaḥ ।
ōṁ nahusaya namaḥ ।
ōṁ vr̥saya namaḥ ।
ōṁ krōdhagnē namaḥ ।
ōṁ krōdhakr̥tkartrē namaḥ ।
ōṁ viśvabahavē namaḥ ।
ōṁ mahīdharaya namaḥ ।
ōṁ acyutaya namaḥ ।
ōṁ prathitaya namaḥ ।
ōṁ pranaya namaḥ – 320 ।

ōṁ pranadaya namaḥ ।
ōṁ vasavanujaya namaḥ ।
ōṁ apaṁnidhayē namaḥ ।
ōṁ adhisthanaya namaḥ ।
ōṁ apramattaya namaḥ ।
ōṁ pratisthitaya namaḥ ।
ōṁ skandaya namaḥ ।
ōṁ skandadharaya namaḥ ।
ōṁ dhuryaya namaḥ ।
ōṁ varadaya namaḥ ।
ōṁ vayuvahanaya namaḥ ।
ōṁ vasudēvaya namaḥ ।
ōṁ br̥hadbhanavē namaḥ ।
ōṁ adidēvaya namaḥ ।
ōṁ purandaraya namaḥ ।
ōṁ aśōkaya namaḥ ।
ōṁ taranaya namaḥ ।
ōṁ taraya namaḥ ।
ōṁ śūraya namaḥ ।
ōṁ śaurayē namaḥ – 340 ।

ōṁ janēśvaraya namaḥ ।
ōṁ anukūlaya namaḥ ।
ōṁ śatavartaya namaḥ ।
ōṁ padminē namaḥ ।
ōṁ padmanibhēksanaya namaḥ ।
ōṁ padmanabhaya namaḥ ।
ōṁ aravindaksaya namaḥ ।
ōṁ padmagarbhaya namaḥ ।
ōṁ śarīrabhr̥tē namaḥ ।
ōṁ mahardhayē namaḥ – 350 ।

ōṁ r̥ddhaya namaḥ ।
ōṁ vr̥ddhatmanē namaḥ ।
ōṁ mahaksaya namaḥ ।
ōṁ garudadhvajaya namaḥ ।
ōṁ atulaya namaḥ ।
ōṁ śarabhaya namaḥ ।
ōṁ bhīmaya namaḥ ।
ōṁ samayajñaya namaḥ ।
ōṁ havirharayē namaḥ ।
ōṁ sarvalaksanalaksanyaya namaḥ ।
ōṁ laksmīvatē namaḥ ।
ōṁ samitiñjayaya namaḥ ।
ōṁ viksaraya namaḥ ।
ōṁ rōhitaya namaḥ ।
ōṁ margaya namaḥ ।
ōṁ hētavē namaḥ ।
ōṁ damōdaraya namaḥ ।
ōṁ sahaya namaḥ ।
ōṁ mahīdharaya namaḥ ।
ōṁ mahabhagaya namaḥ – 370 ।

ōṁ vēgavatē namaḥ ।
ōṁ amitaśanaya namaḥ ।
ōṁ udbhavaya namaḥ ।
ōṁ ksōbhanaya namaḥ ।
ōṁ dēvaya namaḥ ।
ōṁ śrīgarbhaya namaḥ ।
ōṁ paramēśvaraya namaḥ ।
ōṁ karanaya namaḥ ।
ōṁ karanaya namaḥ ।
ōṁ kartrē namaḥ – 380 ।

ōṁ vikartrē namaḥ ।
ōṁ gahanaya namaḥ ।
ōṁ guhaya namaḥ ।
ōṁ vyavasayaya namaḥ ।
ōṁ vyavasthanaya namaḥ ।
ōṁ saṁsthanaya namaḥ ।
ōṁ sthanadaya namaḥ ।
ōṁ dhruvaya namaḥ ।
ōṁ parardhayē namaḥ ।
ōṁ paramaspastaya namaḥ ।
ōṁ tustaya namaḥ ।
ōṁ pustaya namaḥ ।
ōṁ śubhēksanaya namaḥ ।
ōṁ ramaya namaḥ ।
ōṁ viramaya namaḥ ।
ōṁ virajaya namaḥ ।
ōṁ margaya namaḥ ।
ōṁ nēyaya namaḥ ।
ōṁ nayaya namaḥ ।
ōṁ anayaya namaḥ – 400 ।

ōṁ vīraya namaḥ ।
ōṁ śaktimataṁ śrēsthaya namaḥ ।
ōṁ dharmaya namaḥ ।
ōṁ dharmaviduttamaya namaḥ ।
ōṁ vaikunthaya namaḥ ।
ōṁ purusaya namaḥ ।
ōṁ pranaya namaḥ ।
ōṁ pranadaya namaḥ ।
ōṁ pranavaya namaḥ ।
ōṁ pr̥thavē namaḥ ।
ōṁ hiranyagarbhaya namaḥ ।
ōṁ śatrughnaya namaḥ ।
ōṁ vyaptaya namaḥ ।
ōṁ vayavē namaḥ ।
ōṁ adhōksajaya namaḥ ।
ōṁ r̥tavē namaḥ ।
ōṁ sudarśanaya namaḥ ।
ōṁ kalaya namaḥ ।
ōṁ paramēsthinē namaḥ ।
ōṁ parigrahaya namaḥ – 420 ।

ōṁ ugraya namaḥ ।
ōṁ saṁvatsaraya namaḥ ।
ōṁ daksaya namaḥ ।
ōṁ viśramaya namaḥ ।
ōṁ viśvadaksinaya namaḥ ।
ōṁ vistaraya namaḥ ।
ōṁ sthavarasthanavē namaḥ ।
ōṁ pramanaya namaḥ ।
ōṁ bījaya avyayaya namaḥ ।
ōṁ arthaya namaḥ – 430 ।

ōṁ anarthaya namaḥ ।
ōṁ mahakōśaya namaḥ ।
ōṁ mahabhōgaya namaḥ ।
ōṁ mahadhanaya namaḥ ।
ōṁ anirvinnaya namaḥ ।
ōṁ sthavisthaya namaḥ ।
ōṁ bhuvē namaḥ ।
ōṁ dharmayūpaya namaḥ ।
ōṁ mahamakhaya namaḥ ।
ōṁ naksatranēmayē namaḥ – 440 ।

ōṁ naksitrinē namaḥ ।
ōṁ ksamaya namaḥ ।
ōṁ ksamaya namaḥ ।
ōṁ samīhanaya namaḥ ।
ōṁ yajñaya namaḥ ।
ōṁ ijyaya namaḥ ।
ōṁ mahējyaya namaḥ ।
ōṁ kratavē namaḥ ।
ōṁ satraya namaḥ ।
ōṁ sataṅgatayē namaḥ – 450 ।

ōṁ sarvadarśinē namaḥ ।
ōṁ vimuktatmanē namaḥ ।
ōṁ sarvajñaya namaḥ ।
ōṁ jñanamuttamaya namaḥ ।
ōṁ suvrataya namaḥ ।
ōṁ sumukhaya namaḥ ।
ōṁ sūksmaya namaḥ ।
ōṁ sughōsaya namaḥ ।
ōṁ sukhadaya namaḥ ।
ōṁ suhr̥dē namaḥ – 460 ।

ōṁ manōharaya namaḥ ।
ōṁ jitakrōdhaya namaḥ ।
ōṁ vīrabahavē namaḥ ।
ōṁ vidaranaya namaḥ ।
ōṁ svapanaya namaḥ ।
ōṁ svavaśaya namaḥ ।
ōṁ vyapinē namaḥ ।
ōṁ naikatmanē namaḥ ।
ōṁ naikakarmakr̥tē namaḥ ।
ōṁ vatsaraya namaḥ – 470 ।

ōṁ vatsalaya namaḥ ।
ōṁ vatsinē namaḥ ।
ōṁ ratnagarbhaya namaḥ ।
ōṁ dhanēśvaraya namaḥ ।
ōṁ dharmaguptē namaḥ ।
ōṁ dharmakr̥tē namaḥ ।
ōṁ dharminē namaḥ ।
ōṁ satē namaḥ ।
ōṁ asatē namaḥ ।
ōṁ ksaraya namaḥ – 480 ।

ōṁ aksaraya namaḥ ।
ōṁ avijñatrē namaḥ ।
ōṁ sahasraṁśavē namaḥ ।
ōṁ vidhatrē namaḥ ।
ōṁ kr̥talaksanaya namaḥ ।
ōṁ gabhastinēmayē namaḥ ।
ōṁ sattvasthaya namaḥ ।
ōṁ siṁhaya namaḥ ।
ōṁ bhūtamahēśvaraya namaḥ ।
ōṁ adidēvaya namaḥ – 490 ।

ōṁ mahadēvaya namaḥ ।
ōṁ dēvēśaya namaḥ ।
ōṁ dēvabhr̥dguravē namaḥ ।
ōṁ uttaraya namaḥ ।
ōṁ gōpatayē namaḥ ।
ōṁ gōptrē namaḥ ।
ōṁ jñanagamyaya namaḥ ।
ōṁ puratanaya namaḥ ।
ōṁ śarīrabhūtabhr̥tē namaḥ ।
ōṁ bhōktrē namaḥ – 500 ।

ōṁ kapīndraya namaḥ ।
ōṁ bhūridaksinaya namaḥ ।
ōṁ sōmapaya namaḥ ।
ōṁ amr̥tapaya namaḥ ।
ōṁ sōmaya namaḥ ।
ōṁ purujitē namaḥ ।
ōṁ purusattamaya namaḥ ।
ōṁ vinayaya namaḥ ।
ōṁ jayaya namaḥ ।
ōṁ satyasandhaya namaḥ – 510 ।

See Also  108 Names Of Nrisinha 4 – Narasimha Swamy Ashtottara Shatanamavali 4 In Bengali

ōṁ daśarhaya namaḥ ।
ōṁ satvataṁ patayē namaḥ ।
ōṁ jīvaya namaḥ ।
ōṁ vinayitasaksinē namaḥ ।
ōṁ mukundaya namaḥ ।
ōṁ amitavikramaya namaḥ ।
ōṁ ambhōnidhayē namaḥ ।
ōṁ anantatmanē namaḥ ।
ōṁ mahōdadhiśayaya namaḥ ।
ōṁ antakaya namaḥ – 520 ।

ōṁ ajaya namaḥ ।
ōṁ maharhaya namaḥ ।
ōṁ svabhavyaya namaḥ ।
ōṁ jitamitraya namaḥ ।
ōṁ pramōdanaya namaḥ ।
ōṁ anandaya namaḥ ।
ōṁ nandanaya namaḥ ।
ōṁ nandaya namaḥ ।
ōṁ satyadharmanē namaḥ ।
ōṁ trivikramaya namaḥ – 530 ।

ōṁ maharsayē kapilacaryaya namaḥ ।
ōṁ kr̥tajñaya namaḥ ।
ōṁ mēdinīpatayē namaḥ ।
ōṁ tripadaya namaḥ ।
ōṁ tridaśadhyaksaya namaḥ ।
ōṁ mahaśr̥ṅgaya namaḥ ।
ōṁ kr̥tantakr̥tē namaḥ ।
ōṁ mahavarahaya namaḥ ।
ōṁ gōvindaya namaḥ ।
ōṁ susēnaya namaḥ – 540 ।

ōṁ kanakaṅgadinē namaḥ ।
ōṁ guhyaya namaḥ ।
ōṁ gabhīraya namaḥ ।
ōṁ gahanaya namaḥ ।
ōṁ guptaya namaḥ ।
ōṁ cakragadadharaya namaḥ ।
ōṁ vēdhasē namaḥ ।
ōṁ svaṅgaya namaḥ ।
ōṁ ajitaya namaḥ ।
ōṁ kr̥snaya namaḥ – 550 ।

ōṁ dr̥dhaya namaḥ ।
ōṁ saṅkarsanaya acyutaya namaḥ ।
ōṁ varunaya namaḥ ।
ōṁ varunaya namaḥ ।
ōṁ vr̥ksaya namaḥ ।
ōṁ puskaraksaya namaḥ ।
ōṁ mahamanasē namaḥ ।
ōṁ bhagavatē namaḥ ।
ōṁ bhagaghnē namaḥ ।
ōṁ anandinē namaḥ – 560 ।

ōṁ vanamalinē namaḥ ।
ōṁ halayudhaya namaḥ ।
ōṁ adityaya namaḥ ।
ōṁ jyōtiradityaya namaḥ ।
ōṁ sahisnuvē namaḥ ।
ōṁ gatisattamaya namaḥ ।
ōṁ sudhanvanē namaḥ ।
ōṁ khandaparaśavē namaḥ ।
ōṁ darunaya namaḥ ।
ōṁ dravinapradaya namaḥ – 570 ।

ōṁ divaspr̥śē namaḥ ।
ōṁ sarvadr̥gvyasaya namaḥ ।
ōṁ vacaspatayē ayōnijaya namaḥ ।
ōṁ trisamnē namaḥ ।
ōṁ samagaya namaḥ ।
ōṁ samnē namaḥ ।
ōṁ nirvanaya namaḥ ।
ōṁ bhēsajaya namaḥ ।
ōṁ bhisajē namaḥ ।
ōṁ sannyasakr̥tē namaḥ – 580 ।

ōṁ śamaya namaḥ ।
ōṁ śantaya namaḥ ।
ōṁ nisthayai namaḥ ।
ōṁ śantyai namaḥ ।
ōṁ parayanaya namaḥ ।
ōṁ śubhaṅgaya namaḥ ।
ōṁ śantidaya namaḥ ।
ōṁ srastaya namaḥ ।
ōṁ kumudaya namaḥ ।
ōṁ kuvalēśayaya namaḥ – 590 ।

ōṁ gōhitaya namaḥ ।
ōṁ gōpatayē namaḥ ।
ōṁ gōptrē namaḥ ।
ōṁ vr̥sabhaksaya namaḥ ।
ōṁ vr̥sapriyaya namaḥ ।
ōṁ anivartinē namaḥ ।
ōṁ nivr̥ttatmanē namaḥ ।
ōṁ saṅksēptrē namaḥ ।
ōṁ ksēmakr̥tē namaḥ ।
ōṁ śivaya namaḥ – 600 ।

ōṁ śrīvatsavaksasē namaḥ ।
ōṁ śrīvasaya namaḥ ।
ōṁ śrīpatayē namaḥ ।
ōṁ śrīmataṁ varaya namaḥ ।
ōṁ śrīdaya namaḥ ।
ōṁ śrīśaya namaḥ ।
ōṁ śrīnivasaya namaḥ ।
ōṁ śrīnidhayē namaḥ ।
ōṁ śrīvibhavanaya namaḥ ।
ōṁ śrīdharaya namaḥ – 610 ।

ōṁ śrīkaraya namaḥ ।
ōṁ śrēyasē namaḥ ।
ōṁ śrīmatē namaḥ ।
ōṁ lōkatrayaśrayaya namaḥ ।
ōṁ svaksaya namaḥ ।
ōṁ svaṅgaya namaḥ ।
ōṁ śatanandaya namaḥ ।
ōṁ nandinē namaḥ ।
ōṁ jyōtirganēśvaraya namaḥ ।
ōṁ vijitatmanē namaḥ – 620 ।

ōṁ vidhēyatmanē namaḥ ।
ōṁ satkīrtayē namaḥ ।
ōṁ chinnasaṁśayaya namaḥ ।
ōṁ udīrnaya namaḥ ।
ōṁ sarvataścaksusē namaḥ ।
ōṁ anīśaya namaḥ ।
ōṁ śaśvatasthiraya namaḥ ।
ōṁ bhūśayaya namaḥ ।
ōṁ bhūsanaya namaḥ ।
ōṁ bhūtayē namaḥ – 630 ।

ōṁ viśōkaya namaḥ ।
ōṁ śōkanaśanaya namaḥ ।
ōṁ arcismatē namaḥ ।
ōṁ arcitaya namaḥ ।
ōṁ kumbhaya namaḥ ।
ōṁ viśuddhatmanē namaḥ ।
ōṁ viśōdhanaya namaḥ ।
ōṁ aniruddhaya namaḥ ।
ōṁ apratirathaya namaḥ ।
ōṁ pradyumnaya namaḥ – 640 ।

ōṁ amitavikramaya namaḥ ।
ōṁ kalanēminighnē namaḥ ।
ōṁ vīraya namaḥ ।
ōṁ śaurayē namaḥ ।
ōṁ śūrajanēśvaraya namaḥ ।
ōṁ trilōkatmanē namaḥ ।
ōṁ trilōkēśaya namaḥ ।
ōṁ kēśavaya namaḥ ।
ōṁ kēśighnē namaḥ ।
ōṁ harayē namaḥ – 650 ।

ōṁ kamadēvaya namaḥ ।
ōṁ kamapalaya namaḥ ।
ōṁ kaminē namaḥ ।
ōṁ kantaya namaḥ ।
ōṁ kr̥tagamaya namaḥ ।
ōṁ anirdēśyavapusē namaḥ ।
ōṁ visnavē namaḥ ।
ōṁ vīraya namaḥ ।
ōṁ anantaya namaḥ ।
ōṁ dhanañjayaya namaḥ – 660 ।

ōṁ brahmanyaya namaḥ ।
ōṁ brahmakr̥tē namaḥ ।
ōṁ brahmanē namaḥ ।
ōṁ brahmanē namaḥ ।
ōṁ brahmaya namaḥ ।
ōṁ brahmavivardhanaya namaḥ ।
ōṁ brahmavidē namaḥ ।
ōṁ brahmanaya namaḥ ।
ōṁ brahminē namaḥ ।
ōṁ brahmajñaya namaḥ – 670 ।

ōṁ brahmanapriyaya namaḥ ।
ōṁ mahakramaya namaḥ ।
ōṁ mahakarmanē namaḥ ।
ōṁ mahatējasē namaḥ ।
ōṁ mahōragaya namaḥ ।
ōṁ mahakratavē namaḥ ।
ōṁ mahayajvinē namaḥ ।
ōṁ mahayajñaya namaḥ ।
ōṁ mahahavisē namaḥ ।
ōṁ stavyaya namaḥ – 680 ।

ōṁ stavapriyaya namaḥ ।
ōṁ stōtraya namaḥ ।
ōṁ stutayē namaḥ ।
ōṁ stōtrē namaḥ ।
ōṁ ranapriyaya namaḥ ।
ōṁ pūrnaya namaḥ ।
ōṁ pūrayitrē namaḥ ।
ōṁ punyaya namaḥ ।
ōṁ punyakīrtayē namaḥ ।
ōṁ anamayaya namaḥ – 690 ।

ōṁ manōjavaya namaḥ ।
ōṁ tīrthakaraya namaḥ ।
ōṁ vasurētasē namaḥ ।
ōṁ vasupradaya namaḥ ।
ōṁ vasudēvaya namaḥ ।
ōṁ vasavē namaḥ ।
ōṁ vasumanasē namaḥ ।
ōṁ havisē namaḥ ।
ōṁ havisē namaḥ ।
ōṁ sadgatayē namaḥ – 700 ।

ōṁ satkr̥tayē namaḥ ।
ōṁ sattayai namaḥ ।
ōṁ sadbhūtayē namaḥ ।
ōṁ satparayanaya namaḥ ।
ōṁ śūrasēnaya namaḥ ।
ōṁ yaduśrēsthaya namaḥ ।
ōṁ sannivasaya namaḥ ।
ōṁ suyamunaya namaḥ ।
ōṁ bhūtavasaya namaḥ ।
ōṁ vasudēvaya namaḥ – 710 ।

ōṁ sarvasunilayaya namaḥ ।
ōṁ analaya namaḥ ।
ōṁ darpaghnē namaḥ ।
ōṁ darpadaya namaḥ ।
ōṁ dr̥ptaya namaḥ ।
ōṁ durdharaya namaḥ ।
ōṁ aparajitaya namaḥ ।
ōṁ viśvamūrtayē namaḥ ।
ōṁ mahamūrtayē namaḥ ।
ōṁ dīptamūrtayē namaḥ – 720 ।

ōṁ amūrtimatē namaḥ ।
ōṁ anēkamūrtayē namaḥ ।
ōṁ avyaktaya namaḥ ।
ōṁ śatamūrtayē namaḥ ।
ōṁ śatananaya namaḥ ।
ōṁ ēkaismai namaḥ ।
ōṁ naikasmai namaḥ ।
ōṁ savaya namaḥ ।
ōṁ kaya namaḥ ।
ōṁ kasmai namaḥ – 730 ।

ōṁ yasmai namaḥ ।
ōṁ tasmai namaḥ ।
ōṁ padamanuttamaya namaḥ ।
ōṁ lōkabandhavē namaḥ ।
ōṁ lōkanathaya namaḥ ।
ōṁ madhavaya namaḥ ।
ōṁ bhaktavatsalaya namaḥ ।
ōṁ suvarnavarnaya namaḥ ।
ōṁ hēmaṅgaya namaḥ ।
ōṁ varaṅgaya namaḥ – 740 ।

ōṁ candanaṅgadinē namaḥ ।
ōṁ vīraghnē namaḥ ।
ōṁ visamaya namaḥ ।
ōṁ śūnyaya namaḥ ।
ōṁ ghr̥taśisē namaḥ ।
ōṁ acalaya namaḥ ।
ōṁ calaya namaḥ ।
ōṁ amaninē namaḥ ।
ōṁ manadaya namaḥ ।
ōṁ manyaya namaḥ – 750 ।

ōṁ lōkasvaminē namaḥ ।
ōṁ trilōkadhr̥sē namaḥ ।
ōṁ sumēdhasē namaḥ ।
ōṁ mēdhajaya namaḥ ।
ōṁ dhanyaya namaḥ ।
ōṁ satyamēdhasē namaḥ ।
ōṁ dharadharaya namaḥ ।
ōṁ tējōvr̥saya namaḥ ।
ōṁ dyutidharaya namaḥ ।
ōṁ sarvaśastrabhr̥taṁvaraya namaḥ – 760 ।

See Also  1000 Names Of Balarama – Sahasranama Stotram 1 In Odia

ōṁ pragrahaya namaḥ ।
ōṁ nigrahaya namaḥ ।
ōṁ vyagraya namaḥ ।
ōṁ naikaśr̥ṅgaya namaḥ ।
ōṁ gadagrajaya namaḥ ।
ōṁ caturmūrtayē namaḥ ।
ōṁ caturbahavē namaḥ ।
ōṁ caturvyūhaya namaḥ ।
ōṁ caturgatayē namaḥ ।
ōṁ caturatmanē namaḥ – 770 ।

ōṁ caturbhavaya namaḥ ।
ōṁ caturvēdavidē namaḥ ।
ōṁ ēkapadē namaḥ ।
ōṁ samavartaya namaḥ ।
ōṁ anivr̥ttatmanē namaḥ ।
ōṁ durjayaya namaḥ ।
ōṁ duratikramaya namaḥ ।
ōṁ durlabhaya namaḥ ।
ōṁ durgamaya namaḥ ।
ōṁ durgaya namaḥ – 780 ।

ōṁ duravasaya namaḥ ।
ōṁ durarighnē namaḥ ।
ōṁ śubhaṅgaya namaḥ ।
ōṁ lōkasaraṅgaya namaḥ ।
ōṁ sutantavē namaḥ ।
ōṁ tantuvardhanaya namaḥ ।
ōṁ indrakarmanē namaḥ ।
ōṁ mahakarmanē namaḥ ।
ōṁ kr̥takarmanē namaḥ ।
ōṁ kr̥tagamaya namaḥ – 790 ।

ōṁ udbhavaya namaḥ ।
ōṁ sundaraya namaḥ ।
ōṁ sundaya namaḥ ।
ōṁ ratnanabhaya namaḥ ।
ōṁ sulōcanaya namaḥ ।
ōṁ arkaya namaḥ ।
ōṁ vajasanaya namaḥ ।
ōṁ śr̥ṅginē namaḥ ।
ōṁ jayantaya namaḥ ।
ōṁ sarvavijjayinē namaḥ – 800 ।

ōṁ suvarna bindavē namaḥ
ōṁ aksōbhyaya namaḥ ।
ōṁ sarvavagīśvarēśvaraya namaḥ ।
ōṁ mahahradaya namaḥ ।
ōṁ mahagartaya namaḥ ।
ōṁ mahabhūtaya namaḥ ।
ōṁ mahanidhayē namaḥ ।
ōṁ kumudaya namaḥ ।
ōṁ kundaraya namaḥ ।
ōṁ kundaya namaḥ – 810 ।

ōṁ parjanyaya namaḥ ।
ōṁ pavanaya namaḥ ।
ōṁ anilaya namaḥ ।
ōṁ amr̥taṁśaya namaḥ ।
ōṁ amr̥tavapusē namaḥ ।
ōṁ sarvajñaya namaḥ ।
ōṁ sarvatōmukhaya namaḥ ।
ōṁ sulabhaya namaḥ ।
ōṁ suvrataya namaḥ ।
ōṁ siddhaya namaḥ – 820 ।

ōṁ śatrujitē namaḥ ।
ōṁ śatrutapanaya namaḥ ।
ōṁ nyagrōdhaya namaḥ ।
ōṁ udumbaraya namaḥ ।
ōṁ aśvatthaya namaḥ ।
ōṁ canūrandhranisūdanaya namaḥ ।
ōṁ sahasrarcisē namaḥ ।
ōṁ saptajihvaya namaḥ ।
ōṁ saptaidhasē namaḥ ।
ōṁ saptavahanaya namaḥ – 830 ।

ōṁ amūrtayē namaḥ ।
ōṁ anaghaya namaḥ ।
ōṁ acintyaya namaḥ ।
ōṁ bhayakr̥tē namaḥ ।
ōṁ bhayanaśanaya namaḥ ।
ōṁ anavē namaḥ ।
ōṁ br̥hatē namaḥ ।
ōṁ kr̥śaya namaḥ ।
ōṁ sthūlaya namaḥ ।
ōṁ gunabhr̥tē namaḥ – 840 ।

ōṁ nirgunaya namaḥ ।
ōṁ mahatē namaḥ ।
ōṁ adhr̥taya namaḥ ।
ōṁ svadhr̥taya namaḥ ।
ōṁ svasthyaya namaḥ ।
ōṁ pragvaṁśaya namaḥ ।
ōṁ vaṁśavardhanaya namaḥ ।
ōṁ bharabhr̥tē namaḥ ।
ōṁ kathitaya namaḥ ।
ōṁ yōginē namaḥ – 850 ।

ōṁ yōgīśaya namaḥ ।
ōṁ sarvakamadaya namaḥ ।
ōṁ aśramaya namaḥ ।
ōṁ śramanaya namaḥ ।
ōṁ ksamaya namaḥ ।
ōṁ suparnaya namaḥ ।
ōṁ vayuvahanaya namaḥ ।
ōṁ dhanurdharaya namaḥ ।
ōṁ dhanurvēdaya namaḥ ।
ōṁ dandaya namaḥ – 860 ।

ōṁ damayitrē namaḥ ।
ōṁ damaya namaḥ ।
ōṁ aparajitaya namaḥ ।
ōṁ sarvasahaya namaḥ ।
ōṁ niyantrē namaḥ ।
ōṁ niyamaya namaḥ ।
ōṁ yamaya namaḥ ।
ōṁ sattvavatē namaḥ ।
ōṁ sattvikaya namaḥ ।
ōṁ satyaya namaḥ – 870 ।

ōṁ satyadharmaparayanaya namaḥ ।
ōṁ abhiprayaya namaḥ ।
ōṁ priyarhaya namaḥ ।
ōṁ arhaya namaḥ ।
ōṁ priyakr̥tē namaḥ ।
ōṁ prītivardhanaya namaḥ ।
ōṁ vihayasagatayē namaḥ ।
ōṁ jyōtisē namaḥ ।
ōṁ surucayē namaḥ ।
ōṁ hutabhujē namaḥ – 880 ।

ōṁ vibhavē namaḥ ।
ōṁ ravayē namaḥ ।
ōṁ virōcanaya namaḥ ।
ōṁ sūryaya namaḥ ।
ōṁ savitrē namaḥ ।
ōṁ ravilōcanaya namaḥ ।
ōṁ anantaya namaḥ ।
ōṁ hutabhujē namaḥ ।
ōṁ bhōktrē namaḥ ।
ōṁ sukhadaya namaḥ – 890 ।

ōṁ naikajaya namaḥ ।
ōṁ agrajaya namaḥ ।
ōṁ anirvinnaya namaḥ ।
ōṁ sadamarsinē namaḥ ।
ōṁ lōkadhisthanaya namaḥ ।
ōṁ adbhutaya namaḥ ।
ōṁ sanatanaya namaḥ ।
ōṁ sanatanatamaya namaḥ ।
ōṁ kapilaya namaḥ ।
ōṁ kapayē namaḥ – 900 ।

ōṁ avyayaya namaḥ ।
ōṁ svastidaya namaḥ ।
ōṁ svastikr̥tē namaḥ ।
ōṁ svastayē namaḥ ।
ōṁ svastibhujē namaḥ ।
ōṁ svastidaksinaya namaḥ ।
ōṁ araudraya namaḥ ।
ōṁ kundalinē namaḥ ।
ōṁ cakrinē namaḥ ।
ōṁ vikraminē namaḥ – 910 ।

ōṁ urjitaśasanaya namaḥ ।
ōṁ śabdatigaya namaḥ ।
ōṁ śabdasahaya namaḥ ।
ōṁ śiśiraya namaḥ ।
ōṁ śarvarīkaraya namaḥ ।
ōṁ akrūraya namaḥ ।
ōṁ pēśalaya namaḥ ।
ōṁ daksaya namaḥ ।
ōṁ daksinaya namaḥ ।
ōṁ ksaminaṁ varaya namaḥ – 920 ।

ōṁ vidvattamaya namaḥ ।
ōṁ vītabhayaya namaḥ ।
ōṁ punyaśravanakīrtanaya namaḥ ।
ōṁ uttaranaya namaḥ ।
ōṁ duskr̥tighnē namaḥ ।
ōṁ punyaya namaḥ ।
ōṁ dusvapnanaśaya namaḥ ।
ōṁ vīraghnē namaḥ ।
ōṁ raksanaya namaḥ ।
ōṁ sadbhyō namaḥ – 930 ।

ōṁ jīvanaya namaḥ ।
ōṁ paryavasthitaya namaḥ ।
ōṁ anantarūpaya namaḥ ।
ōṁ anantaśriyē namaḥ ।
ōṁ jitamanyavē namaḥ ।
ōṁ bhayapahaya namaḥ ।
ōṁ caturaśraya namaḥ ।
ōṁ gabhīratmanē namaḥ ।
ōṁ vidiśaya namaḥ ।
ōṁ vyadhiśaya namaḥ – 940 ।

ōṁ diśaya namaḥ ।
ōṁ anadayē namaḥ ।
ōṁ bhūrbhuvaya namaḥ ।
ōṁ laksmai namaḥ ।
ōṁ suvīraya namaḥ ।
ōṁ ruciraṅgadaya namaḥ ।
ōṁ jananaya namaḥ ।
ōṁ janajanmadayē namaḥ ।
ōṁ bhīmaya namaḥ ।
ōṁ bhīmaparakramaya namaḥ – 950 ।

ōṁ adharanilayaya namaḥ ।
ōṁ dhatrē namaḥ ।
ōṁ puspahasaya namaḥ ।
ōṁ prajagaraya namaḥ ।
ōṁ urdhvagaya namaḥ ।
ōṁ satpathacaraya namaḥ ।
ōṁ pranadaya namaḥ ।
ōṁ pranavaya namaḥ ।
ōṁ panaya namaḥ ।
ōṁ pramanaya namaḥ – 960 ।

ōṁ prananilayaya namaḥ ।
ōṁ pranabhr̥tē namaḥ ।
ōṁ pranajīvanaya namaḥ ।
ōṁ tattvaya namaḥ ।
ōṁ tattvavidē namaḥ ।
ōṁ ēkatmanē namaḥ ।
ōṁ janmamr̥tyujaratigaya namaḥ ।
ōṁ bhurbhuvaḥ svastaravē namaḥ
ōṁ taraya namaḥ ।
ōṁ savitrē namaḥ – 970 ।

ōṁ prapitamahaya namaḥ ।
ōṁ yajñaya namaḥ ।
ōṁ yajñapatayē namaḥ ।
ōṁ yajvanē namaḥ ।
ōṁ yajñaṅgaya namaḥ ।
ōṁ yajñavahanaya namaḥ ।
ōṁ yajñabhr̥tē namaḥ ।
ōṁ yajñakr̥tē namaḥ ।
ōṁ yajñinē namaḥ ।
ōṁ yajñabhujē namaḥ – 980 ।

ōṁ yajñasadhanaya namaḥ ।
ōṁ yajñantakr̥tē namaḥ ।
ōṁ yajñaguhyaya namaḥ ।
ōṁ annaya namaḥ ।
ōṁ annadaya namaḥ ।
ōṁ atmayōnayē namaḥ ।
ōṁ svayañjataya namaḥ ।
ōṁ vaikhanaya namaḥ ।
ōṁ samagayanaya namaḥ ।
ōṁ dēvakīnandanaya namaḥ – 990 ।

ōṁ srastrē namaḥ ।
ōṁ ksitīśaya namaḥ ।
ōṁ papanaśanaya namaḥ ।
ōṁ śaṅkhabhr̥tē namaḥ ।
ōṁ nandakinē namaḥ ।
ōṁ cakrinē namaḥ ।
ōṁ śarṅgadhanvanē namaḥ ।
ōṁ gadadharaya namaḥ ।
ōṁ rathaṅgapanayē namaḥ ।
ōṁ aksōbhyaya namaḥ – 1000 ।

ōṁ sarvapraharanayudhaya namaḥ ।

– Chant Stotra in Other Languages –

Sri Vishnu Sahasranamavali in Sanskrit – English – KannadaTeluguTamil