1008 Names Of Sri Yajnavalkya In English

॥ Yajnavalkya Sahasranamavali English Lyrics ॥

॥ śrī yajñavalkya sahasranamavalī ॥
ōṁ sadanandaya namaḥ ।
ōṁ sunandaputraya namaḥ ।
ōṁ aśvatthamūlavasinē namaḥ ।
ōṁ ayatayamamnayatatparaya namaḥ ।
ōṁ ayatayamōpanisadvakyanidhayē namaḥ ।
ōṁ astaśītimuniganaparivēsthitaya namaḥ ।
ōṁ amr̥tamūrtayē namaḥ ।
ōṁ amūrtaya namaḥ ।
ōṁ adhikasundaratanavē namaḥ ।
ōṁ anaghaya namaḥ ।
ōṁ aghasaṁharinē namaḥ ।
ōṁ abhinavasundaraya namaḥ ।
ōṁ amitatējasē namaḥ ।
ōṁ avimuktaksētramahimavarnayitrē namaḥ ।
ōṁ astaksarīmahamantrasiddhaya namaḥ ।
ōṁ astadaśaksarīmahamantradhistatrē namaḥ ।
ōṁ ajataśatrōradhvaryavē namaḥ ।
ōṁ animadigunayuktaya namaḥ ।
ōṁ astabahusamanvitaya namaḥ ।
ōṁ ahamēvasanandētivadinē namaḥ – 20 ।

ōṁ astaiśvaryasampannaya namaḥ ।
ōṁ astaṅgayōgasamanvitaya namaḥ ।
ōṁ atyagnistōma dīksitaya namaḥ ।
ōṁ akartr̥tvaya namaḥ ।
ōṁ arkavagarcanapriyaya namaḥ ।
ōṁ arkapuspapriyaya namaḥ ।
ōṁ aṅkuritaśvaśala stambhaya namaḥ ।
ōṁ aticchandadi svarūpōpadēśaya namaḥ ।
ōṁ arkasamprapta vaibhavaya namaḥ ।
ōṁ alaghuvikramaya namaḥ ।
ōṁ ayatayamamnayasarajñaya namaḥ ।
ōṁ atrēḥtarakapradatrē namaḥ ।
ōṁ astadaśapariśistaprakaśanaya namaḥ ।
ōṁ anvarthacaryasañjñaya namaḥ ।
ōṁ aklēśitaya namaḥ ।
ōṁ akamasvarūpaya namaḥ ।
ōṁ astaviṁśativēdavyasavēdinē namaḥ ।
ōṁ analpatējasē namaḥ ।
ōṁ ahirbudhnasaṁhitayaṁ-cakrarajarcanavidhanadaksakaya namaḥ ।
ōṁ atha brahmanēti mukhyabrahmanyavyutpakaya namaḥ – 40 ।

ōṁ adhikagurubhaktiyuktaya namaḥ ।
ōṁ alambuddhimatē namaḥ ।
ōṁ anucchistayajuḥprakaśaya namaḥ ।
ōṁ asadhyakaryasadhakaya namaḥ ।
ōṁ ananyasadharanaśaktayē namaḥ ।
ōṁ ayatayamayajuḥparaṅgataya namaḥ ।
ōṁ adaityasparśavēdōddharakr̥tē namaḥ ।
ōṁ agīrnamnayavidē namaḥ ।
ōṁ adhvaryusattamaya namaḥ ।
ōṁ avyayajaksayaklēbhyē ityadipraśnarthavittamaya namaḥ ।
ōṁ adhakamayamanēti mōksasvarūpapradarśakaya namaḥ ।
ōṁ avyakr̥takaśaḥ sūtradhistanamitiprativaktrē namaḥ ।
ōṁ akhandajñaninē namaḥ ।
ōṁ anyētittirayōbhūtva ityadipraptayaśasē namaḥ ।
ōṁ ayatayamaṁśuklaṁ cētyatrasambhūtakīrtayē namaḥ ।
ōṁ athamandalamityatra yaśōmandalamanditaya namaḥ ।
ōṁ ajñaśiksanaya namaḥ ।
ōṁ amr̥tatvasyatunanōsti vittēnētyupadrēstē namaḥ ।
ōṁ atharvaśirasiprōktamahimnē namaḥ ।
ōṁ arisadvargajētrē namaḥ – 60 ।

ōṁ anugrahasamarthaya namaḥ ।
ōṁ anuktvavipriyaṁ kiñcidacaryamatamasthitaya namaḥ ।
ōṁ ayatayamayajusa prasiddhyarthavatīrnaya namaḥ ।
ōṁ atōvēdaḥ pramanaṁvahatyadiniyamasthitaya namaḥ ।
ōṁ anantarūpadhr̥tē namaḥ ।
ōṁ aksarabrahmanēnirupadhikatmasvarūpavivēcakaya namaḥ ।
ōṁ anaśanavratinē namaḥ ।
ōṁ adbhutamahimnē namaḥ ।
ōṁ aparōksajñaninē namaḥ ।
ōṁ ajñanakantakaya namaḥ ।
ōṁ avatarapurusaya namaḥ ।
ōṁ adhyaksa[ṁ]varayamasītvadi-mahatyasamyutaya namaḥ ।
ōṁ aśvamēdhaparvōktamahimnē namaḥ ।
ōṁ amanusacaritradhyaya namaḥ ।
ōṁ apramanadvēsinē namaḥ ।
ōṁ aṅgōpaṅgapratyaṅgavidē namaḥ ।
ōṁ ajñanatamōnaśakaya namaḥ ।
ōṁ aditidauhitrēya namaḥ ।
ōṁ ahallikētiśakalyasambōdhayitrē namaḥ ।
ōṁ avadhūtaśramavidhibōdhakaya namaḥ – 80 ।

ōṁ agadhamahimnē namaḥ ।
ōṁ annambrahmētvaditattvavidē namaḥ ।
ōṁ ahaṅkaramadikētyadilabdakīrtayē namaḥ ।
ōṁ anēkagurusēvinē namaḥ ।
ōṁ anēkamunivanditaya namaḥ ।
ōṁ aghasaṁhartrē namaḥ ।
ōṁ ayōnijaguravē namaḥ ।
ōṁ agrasanyasinē namaḥ ।
ōṁ agrapūjyaya namaḥ ।
ōṁ atrayamityatmanaḥ-svayañjyōtisyaprasiddhipradarśakaya namaḥ ।
ōṁ adityavataraya namaḥ ।
ōṁ atmanōanyasyartatvaprakaśaya namaḥ ।
ōṁ adityapuranōktamahimnē namaḥ ।
ōṁ anandapuravasinē namaḥ ।
ōṁ artabhagajaitrē namaḥ ।
ōṁ añjanēyasatīrthyaya namaḥ ।
ōṁ atmanandaikanisthaya namaḥ ।
ōṁ aśvalayanajamatrē namaḥ ।
ōṁ adiśaktimantrōpadēstrē namaḥ ।
ōṁ adyamavasyanusthanatatparaya namaḥ – 100 ।

ōṁ adityabhimukhasnanakarinē namaḥ ।
ōṁ adimaithilaguravē namaḥ ।
ōṁ adijanakapūjitaya namaḥ ।
ōṁ adivisnōravatarabhūtaya namaḥ ।
ōṁ atmanastukamayētisvatmanaḥ-paramaprēmaspadatvanirdharayitrē namaḥ ।
ōṁ aptakamasvarūpajñaya namaḥ ।
ōṁ atmakamasvarūpavijñaya namaḥ ।
ōṁ avartanadītīrasaptatantusthitayai namaḥ ।
ōṁ adityahayagrīvavatara-prasadanvitaya namaḥ ।
ōṁ adivēdarthakōvidaya namaḥ ।
ōṁ adityasamavikramaya namaḥ ।
ōṁ adityamahimanandamagnamanasaya namaḥ ।
ōṁ arunyantēvasinē namaḥ ।
ōṁ atmajyōtirdamstrantatayadityadi-vagantajyōtirupanyasakaya namaḥ ।
ōṁ arunajaitrē namaḥ ।
ōṁ acaryakōpabhītaya namaḥ ।
ōṁ adityantēvasinē namaḥ ।
ōṁ adhvaryavarapradanaya namaḥ ।
ōṁ acaryajñanusarinē namaḥ ।
ōṁ acaryabhīstadayakaya namaḥ – 120 ।

ōṁ acaryabhaktimatē namaḥ ।
ōṁ acaryamatapalakaya namaḥ ।
ōṁ acaryadōsahantrē namaḥ ।
ōṁ adiśakhavibhaginē namaḥ ।
ōṁ adivēdapravartakaya namaḥ ।
ōṁ adiśakhaprabhavajñaya namaḥ ।
ōṁ adhvaryavaṅkvaciddhautra-mityatrakhyataśaktimatē namaḥ ।
ōṁ adarvanar̥sijñataya namaḥ ।
ōṁ adaukōvēdētyatraprakhyata-gunajataya namaḥ ।
ōṁ anandamīmaṁsayabrahmanandasya-niratiśayatvanirūpakaya namaḥ ।
ōṁ adinarayanaksatraya namaḥ ।
ōṁ adivisnvōptatējasē namaḥ ।
ōṁ adivisnupraptamantraya namaḥ ।
ōṁ adivisnvaptatattvavidē namaḥ ।
ōṁ adivisnudattanamaṅkitaya namaḥ ।
ōṁ adivisnuśisyaya namaḥ ।
ōṁ adisanyasinē namaḥ ।
ōṁ adimadhyantakalapūjitaya namaḥ ।
ōṁ atmasanyasinē namaḥ ।
ōṁ apastambhamunēḥtaittirīyatvadayakaya namaḥ – 140 ।

ōṁ indrasabhasadē namaḥ ।
ōṁ idaṁsarvamyadayamatmētēkavijñanēna-sarvavijñanapratijñatrē namaḥ ।
ōṁ itinukamayamanēti-saṁsarasvarūpapradarśakaya namaḥ ।
ōṁ indradityavasurudradibhaginē namaḥ ।
ōṁ imadēvētyadimantrarthavidē namaḥ ।
ōṁ iksvakupūjitaya namaḥ ।
ōṁ idaṁmamētisaṁsarabandha-prayōjakōpadhipradarśakaya namaḥ ।
ōṁ īśavasyarahasyavidē namaḥ ।
ōṁ uddalakantēvasinē namaḥ ।
ōṁ uditarkasamaprabhaya namaḥ ।
ōṁ uttisthaśakalyētivadinē namaḥ ।
ōṁ usastur̥sijaitrē namaḥ ।
ōṁ uddalakar̥sijaitrē namaḥ ।
ōṁ udaṅkar̥sijaitrē namaḥ ।
ōṁ umamahēśvarasvarūpaya namaḥ ।
ōṁ uddamavaibhavaya namaḥ ।
ōṁ udayacalatapaḥkartrē namaḥ ।
ōṁ upanisadvēdyaya namaḥ ।
ōṁ ūrdhvarētasē namaḥ ।
ōṁ ūrdhvalōkaprasiddhaya namaḥ – 160 ।

ōṁ r̥gvēdaprasiddhaya namaḥ ।
ōṁ r̥gvēdaśakhadhyētrē namaḥ ।
ōṁ r̥syastasahasraviditavaibhavaya namaḥ – [vēdita]
ōṁ r̥gyajussamatattvajñaya namaḥ ।
ōṁ r̥sisaṅghaprapūjitaya namaḥ ।
ōṁ r̥sayastvēkatassarvētyatrōktaparakramaya namaḥ ।
ōṁ r̥sirūpasūryaya namaḥ ।
ōṁ r̥sisaṅghasamavr̥taya namaḥ ।
ōṁ r̥simandalaguravē namaḥ ।
ōṁ ēkayanaśakhabhartrē namaḥ ।
ōṁ ēkarsiśakhavalambinē namaḥ ।
ōṁ ēkavīraya namaḥ ।
ōṁ ēkasīdyajurvēdastamityadirahasyavidē namaḥ ।
ōṁ aiśvaryasampannaya namaḥ ।
ōṁ aihikamusmikaśrēyaḥpradatrē namaḥ ।
ōṁ ōṅkarasvarūpaya namaḥ ।
ōṁ ōṅkaraksaranusandhaya namaḥ ।
ōṁ ōṅkaramantratattvajñaya namaḥ ।
ōṁ ōṁ khaṁ brahmētimantrarthakōvidaya namaḥ ।
ōṁ aukhēyaguravē namaḥ – 180 ।

ōṁ aukhēyar̥sautaittirīyatvapradatrē namaḥ ।
ōṁ audumbaraprabhavajñaya namaḥ ।
ōṁ aupagayanadyastasahasrar̥simandalaguravē namaḥ ।
ōṁ aupanisadapurusavijñatrē namaḥ ।
ōṁ kathar̥sētaittirīyakatvadayakaya namaḥ ।
ōṁ kanvaguravē namaḥ ।
ōṁ kardamajñatavaibhavaya namaḥ ।
ōṁ kalkyavataracaryaya namaḥ ।
ōṁ kamandaludharaya namaḥ ।
ōṁ kalyananamadhēyaya namaḥ ।
ōṁ kaśyapadauhitraya namaḥ ।
ōṁ kanvanugrahakartrē namaḥ ।
ōṁ kahōlir̥sijaitrē namaḥ ।
ōṁ katyēvadēvayajñavalkya-ityatradēvatamadhyasaṅkhyaprakaśakaya namaḥ ।
ōṁ katamērudra ityatrarudraśabdanirvacanakr̥tē namaḥ ।
ōṁ katamatmētipranadibhinnatvēna-atmapradarśakaya namaḥ ।
ōṁ karmakandasaktacittaya namaḥ ।
ōṁ karamalakapadaparōksabrahmadarśakaya namaḥ ।
ōṁ kalibhañjanaya namaḥ ।
ōṁ kapilajamatrē namaḥ – 200 ।

ōṁ karmandyaśraminē namaḥ ।
ōṁ kalyanatmanē namaḥ ।
ōṁ kandikar̥sēstaittirīyatvadatrē namaḥ ।
ōṁ karyakaranahētutvēnakarmapraśaṁsinē namaḥ ।
ōṁ kartikamasōdbhavaya namaḥ ।
ōṁ katyayanīpatayē namaḥ ।
ōṁ katyayanajanakaya namaḥ ।
ōṁ katyayanōpadhyaya namaḥ ।
ōṁ katīyakalpataravē namaḥ ।
ōṁ katyayinīdainyadhvaṁsinē namaḥ ।
ōṁ kañcyambrahmaśvamēdhartijē namaḥ ।
ōṁ kanvadikamadhēnavē namaḥ ।
ōṁ kanvadipañcadaśaśakhavibhaginē namaḥ ।
ōṁ kantamantravibhaginē namaḥ ।
ōṁ kanvabrahmanōktavaibhavaya namaḥ ।
ōṁ katīyarjitamanayē namaḥ ।
ōṁ kanvadīnantripañcanaṁr̥sīnaṁśr̥tidayakaya namaḥ ।
ōṁ kanvaranyakasthakamadhēnumantraprabhavajñaya namaḥ ।
ōṁ karanajanmanē namaḥ ।
ōṁ katīyasūtrakaranaya namaḥ – 220 ।

ōṁ kindēvatō:’syamitidigvisayaparīksadaksaya namaḥ ।
ōṁ kutarkavadidhikkarabhanavē namaḥ ।
ōṁ kutsitaksēpacaksuḥśravaḥpaksirajaya namaḥ ।
ōṁ kurubhūmētapaḥkr̥tē namaḥ ।
ōṁ kurupañcaladēśōdbhavar̥sijaitrē namaḥ ।
ōṁ kurubhūmivanamadhyaparnaśalavasinē namaḥ ।
ōṁ kr̥tayugavataraya namaḥ ।
ōṁ kr̥snaṁśasambhavaya namaḥ ।
ōṁ kr̥snadarśanōtsukaya namaḥ ।
ōṁ kr̥tvasavidhivatpūjaṁ-acaryētikīrtimatē namaḥ ।
ōṁ kōtisūryaprakaśaya namaḥ ।
ōṁ kōvavisnudaivatyaityagathakathanvitaya namaḥ ।
ōṁ kramasanyasinē namaḥ ।
ōṁ gandharvajaitrē namaḥ ।
ōṁ gandharvarajaguravē namaḥ ।
ōṁ gavamujjīvanōtsukaya namaḥ ।
ōṁ gardachīvīpītamatajaitrē namaḥ ।
ōṁ garvavarjitaya namaḥ ।
ōṁ garbhastakalabhyastavēdaya namaḥ ।
ōṁ gargimatipraksēriti-anugrahardanisēdhakr̥tē namaḥ – 240 ।

ōṁ galavaguravē namaḥ ।
ōṁ gargīmanaḥpriyaya namaḥ ।
ōṁ gargījñanapradayakaya namaḥ ।
ōṁ gargīgarvadrivajrinē namaḥ ।
ōṁ gargībrahmanōktavaibhavaya namaḥ ।
ōṁ gargīpraśnōttaradayakaya namaḥ ।
ōṁ gargīmarmajñaya namaḥ ।
ōṁ gargīvanditaya namaḥ ।
ōṁ gayatrīhr̥dayabhijñaya namaḥ ।
ōṁ gayatrīdakarar̥sayē namaḥ ।
ōṁ gayatrīvaralabdaya namaḥ ।
ōṁ gayatrīmantratattvajñaya namaḥ ।
ōṁ gayatrīsvarūpajñaya namaḥ ।
ōṁ gayatrīprasadanvitaya namaḥ ।
ōṁ gurvajñaparipalakaya namaḥ ।
ōṁ guruvr̥ttiparaya namaḥ ।
ōṁ gurubhaktisamanvitaya namaḥ ।
ōṁ gurutattvajñaya namaḥ ।
ōṁ gurupūjatatparaya namaḥ ।
ōṁ gurunaṅguravē namaḥ – 260 ।

See Also  1000 Names Of Purushottama Sahasradhika Namavalih – Sahasranamavali Stotram In English

ōṁ gurumantrōpadēśakaya namaḥ ।
ōṁ guruśaktisamanvitaya namaḥ ।
ōṁ gurusantōsakarinē namaḥ ।
ōṁ gurupratyarpitayajurvēdaikadēśaya namaḥ ।
ōṁ gurvajñatayajurvēdabhijñaya namaḥ ।
ōṁ grahatigrahavivēkaya namaḥ ।
ōṁ gōganapranadatrē namaḥ ।
ōṁ gōsahasradhīśaya (gōsahasradhisaya) namaḥ ।
ōṁ gōpalakhyatamahimnē namaḥ ।
ōṁ gōdavarītīravasinē namaḥ ।
ōṁ gautamadēśikaya namaḥ ।
ōṁ gautamabrahmōpadēśikaya namaḥ ।
ōṁ ghanaya namaḥ ।
ōṁ ghanatapōmahimanvitaya namaḥ ।
ōṁ caturvēdaguravē namaḥ ।
ōṁ catuścatvariṁśadvēdavamanakr̥tē namaḥ ।
ōṁ candrakantajanakaya namaḥ ।
ōṁ carakadhvaryukaranaya namaḥ ।
ōṁ carisyēhantavavratamitivadinē namaḥ ।
ōṁ cakravartiguravē namaḥ – 280 ।

ōṁ catuḥrviṁśadvarsakalamatr̥garbhavasaḥkr̥tē namaḥ ।
ōṁ caturvēdabhijñaya namaḥ ।
ōṁ caturviṁśaksaramantraparayanapatuvrataya namaḥ ।
ōṁ caturvidhapuranarthapradatrē namaḥ ।
ōṁ caturdaśamahavidyaparipūrnaya namaḥ ।
ōṁ camatkarapuravasinē namaḥ ।
ōṁ calacalavibhagajñaya namaḥ ।
ōṁ caruvikramaya namaḥ ।
ōṁ cidambararahasyajñaya namaḥ ।
ōṁ citrarathabrahmanajñanadatrē namaḥ ।
ōṁ citracaritraya namaḥ ।
ōṁ chardibrahmanabījaya namaḥ ।
ōṁ janakasyavijijñasapariskaranapanditaya namaḥ ।
ōṁ janakasyatimēdhandr̥stvajatabhītayē namaḥ ।
ōṁ janakanaṁmahaguravē namaḥ ।
ōṁ jambūvatīnadītīrajanmanē namaḥ ।
ōṁ janakaviśvajidyajñaraksakaya namaḥ ।
ōṁ janakaśvamēdhakarayitrē namaḥ ।
ōṁ janakayajñagrapūjitaya namaḥ ।
ōṁ janakasyaśvamēdhaṅgadēvarsijñanadatrē namaḥ – 300 ।

ōṁ janakadimumuksanañjagadbījapradarśakaya namaḥ ।
ōṁ janakajñanasandēhapaṅkanaśaprabhakaraya namaḥ ।
ōṁ janakasyabrahmavidyaparīksapanditōttamaya namaḥ ।
ōṁ janakasabhajñanandhakarabhanavē namaḥ ।
ōṁ janakayakamapraśnavaradatrē namaḥ ।
ōṁ janakapūjitaya namaḥ ।
ōṁ janakasyajagattattvapradarśakaya namaḥ ।
ōṁ janakabrahmōpadēśakr̥tē namaḥ ।
ōṁ janakabhayadayakaya namaḥ ।
ōṁ janasthanatīrthakarinē namaḥ ।
ōṁ jambūsarōvasinē namaḥ ।
ōṁ jagadadharaśastrakr̥tē namaḥ ।
ōṁ jananījatharēvisnumayatītavaranvitaya namaḥ ।
ōṁ jambūsarōvarasauvarnapuravasinē namaḥ ।
ōṁ jagadguravē namaḥ ।
ōṁ jambūnadīsalilapriyaya namaḥ ।
ōṁ jatamandalamanditaya namaḥ ।
ōṁ jabalajñananaśakaya namaḥ ।
ōṁ jabalamakhanayakaya namaḥ ।
ōṁ jabalar̥sijaitrē namaḥ – 320 ।

ōṁ jitvaśailinir̥sijaitrē namaḥ ।
ōṁ jaiminimanitaya namaḥ ।
ōṁ jyōtirbrahmanapradhitaprabhavaya namaḥ ।
ōṁ jñanamudrasamanvitaya namaḥ ।
ōṁ jñananidhayē namaḥ ।
ōṁ jñanajñēyasvarūpavijñaya namaḥ ।
ōṁ tapōdhanaya namaḥ ।
ōṁ tapōbalasamanvitaya namaḥ ।
ōṁ tattvavidamagraganyaya namaḥ ।
ōṁ tapōmasabhisiktaya namaḥ ।
ōṁ tarkadhyayōktamahimnē namaḥ ।
ōṁ tarkavidaṁvaristhaya namaḥ ।
ōṁ tasyōpasthanamitimantramarmajñaya namaḥ ।
ōṁ tarakabrahmamantradatrē namaḥ ।
ōṁ tavatpūrvaṁviśudaniyajusyēvētimūlavidē namaḥ ।
ōṁ tubukar̥sīḥtaittirīyatvadatrē namaḥ ।
ōṁ turīyavadatatvarthavidē namaḥ ।
ōṁ taittirīyayajurvidaya namaḥ ।
ōṁ trayīdhamaptavaibhavaya namaḥ ।
ōṁ trimūrtyatmanē namaḥ – 340 ।

ōṁ tridandasanyasavidhipradarśakaya namaḥ ।
ōṁ triśūladhamarudandakamandalupanayē namaḥ ।
ōṁ trikalajñaya namaḥ ।
ōṁ trilōkaguruśisyaya namaḥ ।
ōṁ trimūrtyantēvasinē namaḥ ।
ōṁ trimūrtikarunalabdatējasē namaḥ ।
ōṁ trilōcanaprasadalabdaya namaḥ ।
ōṁ trilōcanapūjitaya namaḥ ।
ōṁ trikalapūjyaya namaḥ ।
ōṁ tribhuvanakhyataya namaḥ ।
ōṁ tridantasanyasakr̥tē namaḥ ।
ōṁ tripundradharinē namaḥ ।
ōṁ tripundravidhyupadēsnrē namaḥ ।
ōṁ trinētraya namaḥ ।
ōṁ trimūrtyakaranibhaya namaḥ ।
ōṁ dayasudhasindhavē namaḥ ।
ōṁ daksinamūrtisvarūpaya namaḥ ।
ōṁ dandakamandaludharaya namaḥ ।
ōṁ danasamardhaya namaḥ ।
ōṁ dvadaśasahasravatsarasūryōpasakaya namaḥ – 360 ।

ōṁ dvadaśīvratatatparaya namaḥ ।
ōṁ dvadaśavidhanamaṅkitaya namaḥ ।
ōṁ dvadaśavarsasahasrapañcagnimadhyasthaya namaḥ ।
ōṁ dvadaśavarsasahasrayajñadīksitaya namaḥ ।
ōṁ dvadaśarkanamaskaranaikamahavrataya namaḥ ।
ōṁ dvadaśaksaramahamantrasiddhaya namaḥ ।
ōṁ dvijabr̥ndasamavr̥taya namaḥ ।
ōṁ divakaratsakr̥tpraptasarvavēdantaparagaya namaḥ ।
ōṁ digvisayakabrahmavijñanavidusē namaḥ ।
ōṁ dīrghatapanē namaḥ ।
ōṁ durvadakhandanaya namaḥ ।
ōṁ dundudhyadidr̥stantēnapadarthanaṁ-brahmasamanyasattakatvapradarśakaya namaḥ ।
ōṁ dustadūraya namaḥ ।
ōṁ dustanigrahatatparaya namaḥ ।
ōṁ dustadvijaśiksakaya namaḥ ।
ōṁ dustatapasagarvadibhañjanaikamahaśanayē namaḥ ।
ōṁ dēvarataputraya namaḥ ।
ōṁ dēvagandharvapūjitaya namaḥ ।
ōṁ dēvapūjanatatparaya namaḥ ।
ōṁ dēvataguravē namaḥ – 380 ।

ōṁ dēvakarmadhikarasūtrapranētrē namaḥ ।
ōṁ dēvadiguruvakyapalanakr̥taniścayaya namaḥ ।
ōṁ dēvalajñatayaśasē namaḥ ।
ōṁ dēvamargapratisthapanacaryaya namaḥ ।
ōṁ daityaṁvidyaryatanvēdanēti-visnuprabhavajñaya namaḥ ।
ōṁ daivajñaya namaḥ ।
ōṁ daurbhagyahantrē namaḥ ।
ōṁ dhr̥tavrataya namaḥ ।
ōṁ dharmasaṁsthapakaya namaḥ ।
ōṁ dharmaputrapūjitaya namaḥ ।
ōṁ dharmaśastrōpadēśikaya namaḥ ।
ōṁ dhēnupalanatatparaya namaḥ ।
ōṁ dhyayatēvētibuddhyadhyasavaśatatmanaḥ-ssaṁsaritvapradarśakaya namaḥ ।
ōṁ dhr̥vapūjitaya namaḥ ।
ōṁ namōvayambrahmisthayētivinayapradarśakaya namaḥ ।
ōṁ narayanantēvasinē namaḥ ।
ōṁ narayanapautraya namaḥ ।
ōṁ naradajñatavaibhavaya namaḥ ।
ōṁ narayanaśramakhyatamahimnē namaḥ ।
ōṁ nananuśisyaharētipitrabhimatapradarśakaya namaḥ – 400 ।

ōṁ nirjīvanañjīvadatrē namaḥ ।
ōṁ nirjīvastambhajīvadaya namaḥ ।
ōṁ nirvanajñaninē namaḥ ।
ōṁ nigrahanugraha samardhaya namaḥ ।
ōṁ niśvasitaśr̥tyavēdasyanirapēksapramanyapratīsthatrē namaḥ ।
ōṁ nr̥siṁhasamavikramaya namaḥ ।
ōṁ nr̥pajñanaparīksadaksaya namaḥ ।
ōṁ nr̥pavivēkakartrē namaḥ ।
ōṁ nētinētītinnisēdhamukhēnabrahmōpadēstrē namaḥ ।
ōṁ nēhananastītibrahmanidvaitanirasakaya namaḥ ।
ōṁ payōvrataya namaḥ ।
ōṁ paramatmavidē namaḥ ।
ōṁ paramaya namaḥ ।
ōṁ paramadharmikaya namaḥ ।
ōṁ pañcaranyamadhyasthabhaskara-ksētranusthitasatraya namaḥ ।
ōṁ parabrahmasvarūpinē namaḥ ।
ōṁ paraśarapurōhitaya namaḥ ।
ōṁ parivrajakacaryaya namaḥ ।
ōṁ paramavatikacaryaya namaḥ ।
ōṁ parabhayaṅkaraya namaḥ – 420 ।

ōṁ paramadharmajñaya namaḥ ।
ōṁ paraśarōktaprabhavaya namaḥ ।
ōṁ paramaksarasvarūpavidē namaḥ ।
ōṁ paramaharsassamanvitaya namaḥ ।
ōṁ pariśēsaparijñatrē namaḥ ।
ōṁ paripūrnamanōradhaya namaḥ ।
ōṁ paramapavitraya namaḥ ।
ōṁ paramēsthyadiparamparagataguravē namaḥ ।
ōṁ paramēsthyadiparamparapraptavēdatatparaya namaḥ ।
ōṁ pariśisthaviśēsavidē namaḥ ।
ōṁ parnaśalavasaya namaḥ ।
ōṁ parīksitputraguravē namaḥ ।
ōṁ pariśisthastadaśagranthakartrē namaḥ ।
ōṁ paraśaraputrōpadhyaya namaḥ ।
ōṁ paramavijñanayuktaya namaḥ ।
ōṁ paramamanyunihnitaya namaḥ ।
ōṁ pat-tabhisēkayuktaya namaḥ ।
ōṁ paramaguruśisyaya namaḥ ।
ōṁ pañcaśatavarsaparyantajyadharahōmakr̥tē namaḥ ।
ōṁ patnīdvayavirajitaya namaḥ – 440 ।

ōṁ pavanaya namaḥ ।
ōṁ pariksitagatipradarśakaya namaḥ ।
ōṁ pariksitasvastipradarśakaya namaḥ ।
ōṁ pasandadvēsinē namaḥ ।
ōṁ paraśaryōpanayanakr̥tē namaḥ ।
ōṁ paraśaryadēśikaya namaḥ ।
ōṁ pavanacaritraya namaḥ ।
ōṁ paraśaryaśramanamprathamaya namaḥ ।
ōṁ parikaṅksinē namaḥ ।
ōṁ parayanavrataya namaḥ ।
ōṁ pippaladaguravē namaḥ ।
ōṁ pippaladajñatakīrtayē namaḥ ।
ōṁ pitamahasatkr̥taya namaḥ ।
ōṁ pitamahadhvaradhyaksaya namaḥ ।
ōṁ pitr̥vakyaparipalakaya namaḥ ।
ōṁ putrabrahmanōktayaśasē namaḥ ।
ōṁ puranacaryaya namaḥ ।
ōṁ puspīkr̥taśvastambhaya namaḥ ।
ōṁ punyapunyavijñanarataya namaḥ ।
ōṁ punyaranyōpavasinē namaḥ – 460 ।

ōṁ punyaranyabhavaya namaḥ ।
ōṁ putraśisyasamavr̥taya namaḥ ।
ōṁ puratanamahimnē namaḥ ।
ōṁ puranakhyatavaibhavaya namaḥ ।
ōṁ pūrnamantradhikaraya namaḥ ।
ōṁ pūrnanandasamanvitaya namaḥ ।
ōṁ pūrnimabhisiktaya namaḥ ।
ōṁ pr̥dhivaivētyastadhapranōpadēśakr̥tē namaḥ ।
ōṁ pailapūjitaya namaḥ ।
ōṁ paiṅgalōpadēśakaya namaḥ ।
ōṁ paiṅgalajñanadatrē namaḥ ।
ōṁ paippaladividitayaśasē namaḥ ।
ōṁ pailaguravē namaḥ ।
ōṁ pautimasyadiguravē namaḥ ।
ōṁ pratapavatē namaḥ ।
ōṁ prabhakarapraptavidyaya namaḥ ।
ōṁ pratibhasyatitēvēda-ityarkavarasamyutaya namaḥ ।
ōṁ prabhakaraprasadaptapradhana-yajusaṅguravē namaḥ ।
ōṁ prakr̥tipurusavivēkakartrē namaḥ ।
ōṁ prabhakaraprītikaraya namaḥ – 480 ।

ōṁ pranavōvr̥ksabījaṁsyaditivēdikamūlavidē namaḥ ।
ōṁ prasiddhakīrtayē namaḥ ।
ōṁ pratijñaparipalakaya namaḥ ।
ōṁ prathamaśakhaprasiddhikartrē namaḥ ।
ōṁ pratyaksadēvaśisyaya namaḥ ।
ōṁ pracandajñakartrē namaḥ ।
ōṁ prabalaśr̥tyuktakīrtayē namaḥ ।
ōṁ prathamavēdaprasiddhaya namaḥ ।
ōṁ prakr̥snadhīyē namaḥ ।
ōṁ prathamayaṁśr̥tyaṁsatyaṁnanyaṁ-ityadiśastrakr̥tē namaḥ ।
ōṁ pranavidyaparijñatrē namaḥ ।
ōṁ pranayamaparayanaya namaḥ ।
ōṁ pranayamaprabhavajñaya namaḥ ।
ōṁ phalīkr̥tastambhaya namaḥ ।
ōṁ bahr̥caśakhadhyētrē namaḥ ।
ōṁ bahupuranaprasiddhaya namaḥ ।
ōṁ batkurvanamatajaitrē namaḥ ।
ōṁ bahugunanvitaya namaḥ ।
ōṁ badaryaśramavasinē namaḥ ।
ōṁ bahudaksinayagamanitaya namaḥ – 500 ।

ōṁ bahupramanaprasiddhaya namaḥ ।
ōṁ br̥hadyajñavalkyaya namaḥ ।
ōṁ br̥hadaranyakōktavaibhavaya namaḥ ।
ōṁ br̥haspatēstarakōpadēśakaya namaḥ ।
ōṁ br̥sīsthaya namaḥ ।
ōṁ brahmarsayē namaḥ ।
ōṁ brahmadattaguravē namaḥ ।
ōṁ brahmarataputraya namaḥ ।
ōṁ brahmaṁśasambhavaya namaḥ ।
ōṁ brahmamanōjagargīramanaya namaḥ ।
ōṁ brahmadattaśvamēdhasthaya namaḥ ।
ōṁ brahmaksatradiguravē namaḥ ।
ōṁ brahmahatyabhayabrantagurōḥdōsavinaśōdyataya namaḥ ।
ōṁ brahmamanasaputraya namaḥ ।
ōṁ brahmalabdagayatrīhr̥dayaya namaḥ ।
ōṁ brahmadattayōgatatparaya namaḥ ।
ōṁ brahmisthadōsasandagdaśakalyapranaraksakaya namaḥ ।
ōṁ brahmavidyaparaṅgataya namaḥ ।
ōṁ brahmavidyabhivr̥ddhyarthamavatīrnaya namaḥ ।
ōṁ brahmavidyasvarūpavidē namaḥ – 520 ।

See Also  Sri Tripurarnavokta Varganta Stotram In English

ōṁ brahmavidyaparīksarthamagataya namaḥ ।
ōṁ brahmavisnvīśaśisyaya namaḥ ।
ōṁ brahmasthapitavēdajñaya namaḥ ।
ōṁ brahmanasthapitampūrvaṁ-ityatprēritakīrtimatē namaḥ ।
ōṁ brahmēstakr̥tē namaḥ ।
ōṁ brahmavidyanilayaya namaḥ ।
ōṁ brahmavidyasampradayaguravē namaḥ ।
ōṁ brahmatējōjvalanmukhaya namaḥ ।
ōṁ brahmanisthagaristhaya namaḥ ।
ōṁ brahmavadinē namaḥ ।
ōṁ brahmanyaya namaḥ ।
ōṁ brahmavitpranōtkramanabhavaprasadakaya namaḥ ।
ōṁ brahmaivasanbrahmapōtīti-jīvanmuktiprakaśakaya namaḥ ।
ōṁ brahmapuranōktamahimnē namaḥ ।
ōṁ brahmavidyadanaśīlaya namaḥ ।
ōṁ brahmandōktakīrtayē namaḥ ।
ōṁ brahmaśisyaya namaḥ ।
ōṁ brahmaratajatharabdasudhamayūkhaya namaḥ ।
ōṁ brahmavidaḥaniyatacaravatvapradarmakaya namaḥ ।
ōṁ brahmisthaya namaḥ – 540 ।

ōṁ brahmabījaya namaḥ ।
ōṁ bhaskaladhītar̥gvēdaya namaḥ ।
ōṁ brahmanasaṅkīrnayajurvidē namaḥ ।
ōṁ brahmananambrahmavidyadr̥dhīkaranadaksvaya namaḥ ।
ōṁ brahmanapriyaya namaḥ ।
ōṁ brahmanasamavr̥taya namaḥ ।
ōṁ bījamētatpuraskr̥tya-ityuktavratē namaḥ ।
ōṁ buddhinairmalyadatrē namaḥ ।
ōṁ buddhivr̥ddhipradayakaya namaḥ ।
ōṁ buddhimalinyahantrē namaḥ ।
ōṁ baijavasaguravē namaḥ ।
ōṁ baijavasayanavēdabījaya namaḥ ।
ōṁ bōdhayanajanakavēdadatrē namaḥ ।
ōṁ bauddhamatanirasakaya namaḥ ।
ōṁ bhaktyēvatattēmayōditamitivadinē namaḥ ।
ōṁ bhaktadaridryabhañjanaya namaḥ ।
ōṁ bhaktabhīstaphalapradaya namaḥ ।
ōṁ bhaktapapahantrē namaḥ ।
ōṁ bhadrapadanamnē namaḥ ।
ōṁ bhaskararcanatatparaya namaḥ – 560 ।

ōṁ bharadvajatarakamantrōpadēśakaya namaḥ ।
ōṁ bhaskaracaryanugrahapraptayajurvēda-sampradayapravartakaya namaḥ ।
ōṁ bhanuguptayajurvēdaprakaśakaya namaḥ ।
ōṁ bhanuguptayutayama-yajurvēdaikanisthitaya namaḥ ।
ōṁ bhavivr̥ttantamityadipathyamanaprasiddhamatē namaḥ ।
ōṁ bhaskaradinajanmanē namaḥ ।
ōṁ bharadvajamatajaitrē namaḥ ।
ōṁ bhuñjamunimatajaitrē namaḥ ।
ōṁ bhuvanakōśaparimanapradarśakaya namaḥ ।
ōṁ bhuktimuktiphalapradaya namaḥ ।
ōṁ bhūpatiguravē namaḥ ।
ōṁ bhr̥guviditacaritraya namaḥ ।
ōṁ bhr̥gukardamasaṁvēdyamahagathakathanvitaya namaḥ ।
ōṁ manassanyasinē namaḥ ।
ōṁ madyandinavēdadatrē namaḥ ।
ōṁ madhyahnarkasamaprabhaya namaḥ ।
ōṁ mandalabrahmanapriyaya namaḥ ।
ōṁ madhukandōktamahimnē namaḥ ।
ōṁ mahayōgipuṅgavaya namaḥ ।
ōṁ mahasauramantrabhijñaya namaḥ – 580 ।

ōṁ mahaśantividhanajñaya namaḥ ।
ōṁ mahatējasē namaḥ ।
ōṁ mahamatsya, śyēnadr̥stastabhyaṁ-atmanaḥsaṁsaridharmasaṅgitvapradarśakaya namaḥ ।
ōṁ mahamēdhajanakaya namaḥ ।
ōṁ mahatmanē namaḥ ।
ōṁ madhukayakundhaputramantrōpadēstrē namaḥ ।
ōṁ madyandinayajuḥpriyaya namaḥ ।
ōṁ madadhītantyajētyatramahayōgapradarśakaya namaḥ ।
ōṁ mahatē namaḥ ।
ōṁ maharajaguravē namaḥ ।
ōṁ madyandinōmanusyanaḥ-ityatrakhyata matavidē namaḥ ।
ōṁ madhukaguravē namaḥ ।
ōṁ madhuvidyarahasyavidhē namaḥ ।
ōṁ mantrabrahmanatatparaya namaḥ ।
ōṁ mantrōpanisatsarajñaya namaḥ ।
ōṁ mantraksataprabhavajñaya namaḥ ।
ōṁ mannamnacatraviśramamityatraśivatatparaya namaḥ ।
ōṁ mattō:’dhītaṁvēdajalandēhētiguruvakyakr̥tē namaḥ ।
ōṁ madadhītantyajētyatramahaścaryakarmakr̥tē namaḥ ।
ōṁ mamapyalantvayētyatramartandasamavikramaya namaḥ – 600 ।

ōṁ mahayōginē namaḥ ।
ōṁ makhanayakaya namaḥ ।
ōṁ mahasamyamīndraya namaḥ ।
ōṁ mahamahimanvitaya namaḥ ।
ōṁ manasvinē namaḥ ।
ōṁ madyandinavarapradatrē namaḥ ।
ōṁ makōsaṅkuruyajñēśa-ityakaśakhyatavaibhavaya namaḥ ।
ōṁ matuladvēsinē namaḥ ।
ōṁ martandamatamandanaya namaḥ ।
ōṁ martandamandalapravēśaya namaḥ ।
ōṁ mayavadijanavidvēsinē namaḥ ।
ōṁ matr̥garbhasthakalaikaparabrahmōpadēśakaya namaḥ ।
ōṁ matr̥garbhasthōpivisnūkta-parabrahmōpadēśabhajanē namaḥ ।
ōṁ matr̥garbhasthakalaikatattvajñaya namaḥ ।
ōṁ maghapūrnimayaṅkr̥tabhisēkaya namaḥ ।
ōṁ matulamahapatakabhañjanaya namaḥ ।
ōṁ mahēndrasabhasadē namaḥ ।
ōṁ matsaryarahitaya namaḥ ।
ōṁ mitravarunasvarūpajñaya namaḥ ।
ōṁ mihiravataraya namaḥ – 620 ।

ōṁ mithilapuravasaya namaḥ ।
ōṁ munimanitaya namaḥ ।
ōṁ munisaṅghasamavr̥taya namaḥ ।
ōṁ munivēsamihiraya namaḥ ।
ōṁ muktyatimuktivyakhyatrē namaḥ ।
ōṁ muninaṅkakudē namaḥ ।
ōṁ muhūrtaśastratattvajñaya namaḥ ।
ōṁ munikandōktamahimnē namaḥ ।
ōṁ muhūrtaṁsahyatandahaṁ-ityarkavacananugrahaya namaḥ ।
ōṁ muhūrtamatrasaṁlabda-sarvavēdantamandalaya namaḥ ।
ōṁ munimandalamanditaya namaḥ ।
ōṁ munipuṅgavapūjitaya namaḥ ।
ōṁ mūrtimatkr̥snayajusavamanakr̥tē namaḥ ।
ōṁ mr̥tyōrapimr̥tyusatva-tatsvarūpapravaktrē namaḥ ।
ōṁ mērupr̥sthasthaya namaḥ ।
ōṁ maitrēyīprananathaya namaḥ ।
ōṁ maitrēyīstatvōpadēstrē namaḥ ।
ōṁ yajñavalkyaputraya namaḥ ।
ōṁ yatmasarvantarastaṁ-ityadipraśnōttaradayakaya namaḥ ।
ōṁ yajñasūtradharinē namaḥ – 640 ।

ōṁ yajñavataraya namaḥ ।
ōṁ yajñaśisyaya namaḥ ।
ōṁ yajñavīryaya namaḥ ।
ōṁ yatrasuptētiparamalōkapradarśakaya namaḥ ।
ōṁ yajurmūlakaranaya namaḥ ।
ōṁ yadasarvētijñanadēva-muktiritisūcakaya namaḥ ।
ōṁ yajurvēdamahavakya-phalasvadanapanditaya namaḥ ।
ōṁ yajamanaya namaḥ ।
ōṁ yadhakamaprakaśadhiyē namaḥ ।
ōṁ yadarsavidē namaḥ ।
ōṁ yajñapūjitaya namaḥ ।
ōṁ yathēstamargasañcarinē namaḥ ।
ōṁ yathabhilasitadēśamargasthaya namaḥ ।
ōṁ yadēvasaksadityatraprakhyataparakramaya namaḥ ।
ōṁ yaḥ pr̥thivyatistanityadhauadhidaivataṁ-antaryamisvarūpapañcabōdhakaya namaḥ ।
ōṁ yaḥ sarvēsvitiadhibhūtaṁ-antaryamirahasyōpadēstrē namaḥ ।
ōṁ yaḥpranētistanityadau-adhyatmamantaryamitattvōpadēśakaya namaḥ ।
ōṁ yadētanmandalaṁ tapati iti mantra tattvarthavidē namaḥ ।
ōṁ yattēkaścadityadimantrēsu janakajñanabhañjakaya namaḥ ।
ōṁ yajūmsiśuklani ityamnayōkta kīrtimatē namaḥ – 660 ।

ōṁ yajurvēdassattvikasyadityadigunavidē namaḥ ।
ōṁ yajurōṅkararūpēnavartatēti viśēsavidē namaḥ ।
ōṁ yatirajapat-tabhisiktaya namaḥ ।
ōṁ yatīśvaraya namaḥ ।
ōṁ yatinē namaḥ ।
ōṁ yatayama:’yatayamavibhagavidē namaḥ ।
ōṁ yatayamayajustyaginē namaḥ ।
ōṁ yajñavalkyadyajñavalkyētyacaryanvayanvitaya namaḥ ।
ōṁ yajñavalkyaṁ samadayēti mahatmya samyutaya namaḥ ।
ōṁ yajñavalkyamatē sthitva itīratakīrtimatē namaḥ ।
ōṁ yajayamasati prēda ityatrakhyata vikramaya namaḥ ।
ōṁ yudhisthiraśvamēdhapūjitaya namaḥ ।
ōṁ yudhisthiraśvamēdhadhvaryavē namaḥ ।
ōṁ yōgayajñavalkyaya namaḥ ।
ōṁ yōgīśvaraya namaḥ ।
ōṁ yōgananda munīśvaraya namaḥ ।
ōṁ yōgaśastrapranētrē namaḥ ।
ōṁ yōgamargōpadēśakaya namaḥ ।
ōṁ yōgajñaya namaḥ ।
ōṁ yōgaśirōmanayē namaḥ – 680 ।

ōṁ yōgīśvaradvadaśīpriyaya namaḥ ।
ōṁ yōha jyēsthamityukta sarvaśrēsthyasamanvitaya namaḥ ।
ōṁ yōgasamarthyayuktaya namaḥ ।
ōṁ yōginamagraganyaya namaḥ ।
ōṁ yōgīndravanditaya namaḥ ।
ōṁ yōgirajaya namaḥ ।
ōṁ rathamarōpyataṁ bhanurityaduktapratapaya namaḥ ।
ōṁ ratharūdhaya namaḥ ।
ōṁ ravistōtraparayanaya namaḥ ।
ōṁ raviprītikarasatrayagakartrē namaḥ ।
ōṁ rahasyarthaviśaradaya namaḥ ।
ōṁ ramamantrarahasyajñaya namaḥ ।
ōṁ ramadarśanatatparaya namaḥ ।
ōṁ ramamantrapradatrē namaḥ ।
ōṁ rajaguravē namaḥ ।
ōṁ rudradhyayaprabhavajñaya namaḥ ।
ōṁ rudhirakta yajurvamanakr̥tē namaḥ ।
ōṁ rudramantraparayanaya namaḥ ।
ōṁ rōmaharsanaśisyaya namaḥ ।
ōṁ laksmīpautraya namaḥ – 700 ।

ōṁ laksagayatrījapanusthatrē namaḥ ।
ōṁ lōkōpakarinē namaḥ ।
ōṁ lōkaguravē namaḥ ।
ōṁ lōkapūjitaya namaḥ ।
ōṁ lōkadbhutakaryakr̥tē namaḥ ।
ōṁ vasisthavadvaristhaya namaḥ ।
ōṁ vamanajadyapahantrē namaḥ ।
ōṁ vyavasthita prakarana yajurvēda prakaśakaya namaḥ ।
ōṁ vasuñcapi samahūya ityadi parvastha kīrtimatē namaḥ ।
ōṁ varamunīndraya namaḥ ।
ōṁ vajinē namaḥ ।
ōṁ vajasaniputraya namaḥ ।
ōṁ vajasanēyaya namaḥ ।
ōṁ vayupuranōktavaibhavaya namaḥ ।
ōṁ vayubhaksanatatparaya namaḥ ।
ōṁ vajimantrarthasiddhaya namaḥ ।
ōṁ vajirūpadharinē namaḥ ।
ōṁ vajivipraguravē namaḥ ।
ōṁ vyasōktamahimnē namaḥ ।
ōṁ vyasavēdōpadēśakaya namaḥ – 720 ।

ōṁ vanī mahamantrōpasanalabdha astadaśa mahavidyaya namaḥ ।
ōṁ vamadēvarcanapriya viprēndraya namaḥ ।
ōṁ vajiśabdaprasiddhaya namaḥ ।
ōṁ vajivēdaprabhavajñaya namaḥ ।
ōṁ vajimantrarahasyavidē namaḥ ।
ōṁ vajinamastakaya namaḥ ।
ōṁ vajigrīvapta vagvibhūti vijr̥mbhita digantaya namaḥ ।
ōṁ vajapēyatiratradi yajñadīksasamanvitaya namaḥ ।
ōṁ vidvatsanyasinē namaḥ ।
ōṁ vividisa vidvatsanyasa prakaśakr̥tē namaḥ ।
ōṁ viśvavasōḥ saṁśayaghnaya namaḥ ।
ōṁ vijayajanakaya namaḥ ।
ōṁ visnvavataraya namaḥ ।
ōṁ visnupuranōktavaibhavaya namaḥ ।
ōṁ viśvavasujñanaguravē namaḥ ।
ōṁ viprēndraya namaḥ ।
ōṁ vidēha vajimēdhayajakaya namaḥ ।
ōṁ vibhavasōdvarabalatsarva-vēdantaparagaya namaḥ ।
ōṁ viśvavasuvivēkadaya namaḥ ।
ōṁ viśvavasuvibhagajñaya namaḥ – 740 ।

ōṁ vidagda vidyavaitanda vivadē viśvarūpa dhr̥tē namaḥ ।
ōṁ virajaksētra śivaliṅgapratisthatrē namaḥ ।
ōṁ viśvataijasa prajña turīya brahmōpadēśakaya namaḥ ।
ōṁ virajatīrē tapaḥ kr̥tē namaḥ ।
ōṁ vidyamanēgurau-janakasakhyaya namaḥ ।
ōṁ vidyakarmapūrva prajñanaṁ dēhantararambhakatva pravaktrē namaḥ ।
ōṁ visnōraptajanmanē namaḥ ।
ōṁ visnumantraika hr̥sthadhiyē namaḥ ।
ōṁ vijñanamanandamiti jagatkarana vidusē namaḥ ।
ōṁ vīryavattara vēdajñaya namaḥ ।
ōṁ vīryavattaravaidikapalanē kr̥ta niścayaya namaḥ ।
ōṁ vr̥ddhayajñavalkyaya namaḥ ।
ōṁ vēdaśarīraya namaḥ ।
ōṁ vēdabhasyarthakōvidaya namaḥ ।
ōṁ vēdaśarīraya namaḥ ।
ōṁ vēdyamatayē namaḥ ।
ōṁ vēdantajñanavicchrēsthaya namaḥ ।
ōṁ vēdavēdavibhagavidē namaḥ ।
ōṁ vēdaṁ samarpayamasa ityatra asadharana karma kr̥tē namaḥ ।
ōṁ vēdapurusaśisyaya namaḥ – 760 ।

See Also  1000 Names Of Sri Kakaradi Kali – Sahasranamavali Stotram In Bengali

ōṁ vēdavr̥ksamahavakya-phalasvadapanditaya namaḥ ।
ōṁ vēdō:’nadiḥ śabdamayaḥ ityadi pramanavidē namaḥ ।
ōṁ vēdavatamūlaikatattvavidē namaḥ ।
ōṁ vēdavatamūlēvirajamanaya namaḥ ।
ōṁ vēdaikavibhagakaranōtsukaya namaḥ ।
ōṁ vēdantavēdyaya namaḥ ।
ōṁ vēdaparayanaprītaya namaḥ ।
ōṁ vēdōktamahimnē namaḥ ।
ōṁ vēdantajñaninē namaḥ ।
ōṁ vēdanahr̥tyacauryēnētyagamaikapravr̥ttividē namaḥ ।
ōṁ vēdavr̥ksōdbhavannityamityasminnityamaṅgalaya namaḥ ।
ōṁ vaidēhaguravē namaḥ ।
ōṁ vaidēhōpadhyaya namaḥ ।
ōṁ vaidēhaśvamēdhagavampatayē namaḥ ।
ōṁ vainēyadhyapakaya namaḥ ।
ōṁ vaidēhavivēkadatrē namaḥ ।
ōṁ vaiśampayanavēdabhēdakaya namaḥ ।
ōṁ vaidēha:’bhayadayakaya namaḥ ।
ōṁ vaidēhasabhapatayē namaḥ ।
ōṁ vaidēhīprananathacaryaya namaḥ – 780 ।

ōṁ vaiśampayanavaitandavada-khandanapanditaya namaḥ ।
ōṁ vaiśampayana vēdaikadanaśaundaya namaḥ ।
ōṁ vaikunthastha sunandabrahmaratanandavardhanaya namaḥ ।
ōṁ vaiśampayanahatyadribhañjanaika mahaśanayē namaḥ ।
ōṁ śatapathabrahmanabījaya namaḥ ।
ōṁ śatatarōdbhavaya namaḥ ।
ōṁ śaratkalajanmanē namaḥ ।
ōṁ śatanīkaguravē namaḥ ।
ōṁ śaktimantrōpadēśakaya namaḥ ।
ōṁ śaṅkhacakragadapadmahastaya namaḥ ।
ōṁ śataśisyasamavr̥taya namaḥ ।
ōṁ śataśisyadhyapakaya namaḥ ।
ōṁ śatapathapariskartrē namaḥ ।
ōṁ śaranagatagandharvaya namaḥ ।
ōṁ śaranagatagargyaya namaḥ ।
ōṁ śaranagataśakalyaya namaḥ ।
ōṁ śaranagatagandharva-śatasandēhaprabhañjakaya namaḥ ।
ōṁ śaranagatamaitrēyī-śaśvatajñanadatrē namaḥ ।
ōṁ śaṅkhacakratriśūlabja-gadadhamarukayudhaya namaḥ ।
ōṁ śatarudrīyēnamr̥tō-bhavatītyupadēstrē namaḥ – 800 ।

ōṁ śatasamśayaviccētrē namaḥ ।
ōṁ śaṅkaraprasadalabdhaya namaḥ ।
ōṁ śakalyajīvadanakr̥tē namaḥ ।
ōṁ śantyadigunasamyutaya namaḥ ।
ōṁ śantiparvasthavaibhavaya namaḥ ।
ōṁ śastrakartrē namaḥ ।
ōṁ śapēyadēśikaya namaḥ ।
ōṁ śaśvataya namaḥ ।
ōṁ śakalyapranapatisthapanacaryaya namaḥ ।
ōṁ śakalya:’bhayadayakaya namaḥ ।
ōṁ śastravicchrēsthaya namaḥ ।
ōṁ śakalyapranadanavrataya namaḥ ।
ōṁ śakhaparamparacaryaya namaḥ ।
ōṁ śakalyasaṁstutaya namaḥ ।
ōṁ śakharantatvadōsanirakaranapanditaya namaḥ ।
ōṁ śakhastatra śikhakaraḥ ityatrēti śr̥timūlavidē namaḥ ।
ōṁ śakhaścakrē pañcadaśa kanvadyaśēti kīrtidaya namaḥ ।
ōṁ śakalyamanadatrē namaḥ ।
ōṁ śaśvatikapada:’dhisthitaya namaḥ ।
ōṁ śivaradhanatatparaya namaḥ – 820 ।

ōṁ śivaliṅgapratisthatrē namaḥ ।
ōṁ śivabhaṅgaraksastōtrakr̥tē namaḥ ।
ōṁ śivaya namaḥ ।
ōṁ śivaśisyaya namaḥ ।
ōṁ śisyabuddhiparīksakaya namaḥ ।
ōṁ śrīramamantratattvajñaya namaḥ ।
ōṁ śubhapradaya namaḥ ।
ōṁ śuddhavigrahaya namaḥ ।
ōṁ śuddhayajusaprakaśakaya namaḥ ।
ōṁ śr̥tismr̥tipuranakhya-lōcanatrayasamyutaya namaḥ ।
ōṁ śuklōpasakaya namaḥ ।
ōṁ śuklavataraya namaḥ ।
ōṁ śuklavēdaparayanaya namaḥ ।
ōṁ śuklakr̥snayajurvēdakaranaya namaḥ ।
ōṁ śuklaṁ vajasanēyaṁ syadityatrakhyatakīrtayē namaḥ ।
ōṁ śuskastambhapranadatrē namaḥ ।
ōṁ śuskastambhaprasūnadaya namaḥ ।
ōṁ śuddhasattvagunōpēta-yajurvēdaprakaśakr̥tē namaḥ ।
ōṁ śuklanyayatayamani yajūmsīti prōktavaibhavaya namaḥ ।
ōṁ śuklakhyañca yajuḥ pañcadaśa śakhapravartakaya namaḥ – 840 ।

ōṁ śuklambaradharaya namaḥ ।
ōṁ śukōpanayanakarayitrē namaḥ ।
ōṁ śuklapaksōdbhavaya namaḥ ।
ōṁ śvētabhasmadharinē namaḥ ।
ōṁ śaivavaisnavamatōddharakaya namaḥ ।
ōṁ śōbhanacaritraya namaḥ ।
ōṁ śōkanaśakaya namaḥ ।
ōṁ satpuralayakr̥tadhvarasthaya namaḥ ।
ōṁ sasthadhyayasthavaibhavaya namaḥ ।
ōṁ sasthadhyayaptakīrtimatē namaḥ ।
ōṁ saccidanandamūrtayē namaḥ ।
ōṁ svayambhūśisyaya namaḥ ।
ōṁ svabhūrmayatītaya namaḥ ।
ōṁ sarasvatīsadavasyavaktraya namaḥ ।
ōṁ sarvaśastrarthatattvajñaya namaḥ ।
ōṁ sarvavidarakatvataksarantitvanumapakaya namaḥ ।
ōṁ sajatīyadi bhēda rahitatvēna brahmōpadēstrē namaḥ ।
ōṁ sarva r̥syuttamaya namaḥ ।
ōṁ sarvabrahmanajaitrē namaḥ ।
ōṁ sabhadhyaksaya namaḥ – 860 ।

ōṁ sabhapūjyaya namaḥ ।
ōṁ sarvōttamagunanvitaya namaḥ ।
ōṁ sarvōtkr̥stajñananvitaya namaḥ ।
ōṁ sarvabhavajñaya namaḥ ।
ōṁ sarvēśvaraṁśajaya namaḥ ।
ōṁ sanakadimunijñatavaibhavaya namaḥ ।
ōṁ satyasatyavibhagavidē namaḥ ।
ōṁ sayatharthēti jagataḥ utpatti brahmatmaka tvavagamayitrē namaḥ ।
ōṁ sarvamantrarthatattvavidē namaḥ ।
ōṁ sabrahmabhrūnasthaya namaḥ ।
ōṁ svapnadr̥stantēna-paralōkasadhakaya namaḥ ।
ōṁ saṅgītaśastrakartrē namaḥ ।
ōṁ skandaradhanatatparaya namaḥ ।
ōṁ svapnadē atmajyōtisaiva vyavaharapradarśakaya namaḥ ।
ōṁ svapnēvasanamaya-sr̥styaṅgīkartrē namaḥ ।
ōṁ samadhiyuktaya namaḥ ।
ōṁ sadadhyanaparayanaya namaḥ ।
ōṁ sarvaduḥkhapraśamanaya namaḥ ।
ōṁ sarvalaksanasamyutaya namaḥ ।
ōṁ sayathasaindhavakhilya ityantyantika pralayē viśēsavijñanabhavōpadēśakaya namaḥ – 880 ।

ōṁ skandavarnitavaibhavaya namaḥ ।
ōṁ svacchanandanvitaya namaḥ ।
ōṁ satyasandhaya namaḥ ।
ōṁ sarvabhūtagunajñaya namaḥ ।
ōṁ sabhamadhyavirajitaya namaḥ ।
ōṁ sarvabhūtahitērataya namaḥ ।
ōṁ sarvaśastraparagaya namaḥ ।
ōṁ sataṁvaristhaya namaḥ ।
ōṁ samyak saṅgīyamanaya namaḥ ।
ōṁ sayadhasarya samiti prakr̥ta pralayē prapañcasya brahmatmakatva bōdhayitrē namaḥ ।
ōṁ samudrōpasakaya namaḥ ।
ōṁ satyasadhamunēḥ taittirīyatvadayakaya namaḥ ।
ōṁ sanyasarthaṁ maitrēyyanumati prarthayitrē namaḥ ।
ōṁ smr̥tikartrē namaḥ ।
ōṁ sanyasaśramapradarśakaya namaḥ ।
ōṁ sabhaparvōktamahimnē namaḥ ।
ōṁ sahasraṁśusamaprabhaya namaḥ ।
ōṁ sarasvatīpūjakaya namaḥ ।
ōṁ sarasvatīstōtrakr̥tē namaḥ ।
ōṁ sarvabrahmanasaṁvr̥taya namaḥ – 900 ।

ōṁ sarvaśakhadaitr̥śisyagunanvitaya namaḥ ।
ōṁ sarvalōkagurvantēvasinē namaḥ ।
ōṁ sarvapraśnōttara-danaśaundaya namaḥ ।
ōṁ sarvasandēhavicchētrē namaḥ ।
ōṁ satyanandasvarūpaya namaḥ ।
ōṁ samrat sampūjitaya namaḥ ।
ōṁ satyakamamatajaitrē namaḥ ।
ōṁ saṁsaramōksayōḥ svarūpavivēcakaya namaḥ ।
ōṁ saṅkōcavikasabhyaṁ-pranasvarūpanirdharayitrē namaḥ ।
ōṁ sattvapradhanavēdajñaya namaḥ ।
ōṁ smr̥tiprasiddhasatkīrtayē namaḥ ।
ōṁ sakala r̥siśrēsthaya namaḥ ।
ōṁ sarvakalaparipūrnaya namaḥ ।
ōṁ sakalagamajñaya namaḥ ।
ōṁ samagrakīrtisamyutaya namaḥ ।
ōṁ sarvavēdaparagaya namaḥ ।
ōṁ sarvamayanivarakaya namaḥ ।
ōṁ sanatkumara-saṁhitōktasatkīrtayē namaḥ ।
ōṁ sarvanukramanikōktamahimnē namaḥ ।
ōṁ sanakaya namaḥ – 920 ।

ōṁ sanandaya namaḥ ।
ōṁ sarvaṅkasaya namaḥ ।
ōṁ sanatanamūrtayē namaḥ ।
ōṁ sanmunīndraya namaḥ ।
ōṁ satyatmanē namaḥ ।
ōṁ svargalōkavasinē namaḥ ।
ōṁ svayamprakaśamūrtayē namaḥ ।
ōṁ sarasvatīprasadalabdhaya namaḥ ।
ōṁ satyasaṅkalpaya namaḥ ।
ōṁ satyavadinē namaḥ ।
ōṁ satrayaga mahadīksa samanvitaya namaḥ ।
ōṁ savēdagarbhaya namaḥ ।
ōṁ sarvajñaya namaḥ ।
ōṁ sarvavēdantaparaṅgataya namaḥ ।
ōṁ sarvabhasabhijñaya namaḥ ।
ōṁ sarvatantrasvatantraya namaḥ ।
ōṁ samaśravadēśikaya namaḥ ।
ōṁ samaśakhacaryaya namaḥ ।
ōṁ savitrīmantrasarajñaya namaḥ ।
ōṁ samavēdōktavaibhavaya namaḥ – 940 ।

ōṁ skandōktamahimnē namaḥ ।
ōṁ saṅgōpaṅgavidyanustitaya namaḥ ।
ōṁ samrajyarhaya namaḥ ।
ōṁ saṅkhyayōgasarajñaya namaḥ ।
ōṁ saraṁśadharmakartrē namaḥ ।
ōṁ sarabhūta yajurvēda prakaśakaya namaḥ ।
ōṁ sunandanandavardhanaya namaḥ – [narsanaya]
ōṁ suprasiddhakīrtayē namaḥ ।
ōṁ susupti dr̥stantēna mōksasvarūpa prasadakayanamaḥ ।
ōṁ sudharmajñaya namaḥ ।
ōṁ susuptē bahyabhyantara jñanabhavēna brahmanandanubhava pradarśakaya namaḥ ।
ōṁ sumanasaṅkamanakalpavr̥ksaya namaḥ ।
ōṁ sumantusammanitaya namaḥ ।
ōṁ suduskara tapaḥ kr̥tē namaḥ ।
ōṁ sutasahasrasamyuktaya namaḥ ।
ōṁ sunandanandakandaya namaḥ ।
ōṁ sūryanarayanavataraya namaḥ ।
ōṁ sūryantēvasinē namaḥ ।
ōṁ sūryalōkapraptajayaya namaḥ ।
ōṁ sūryamandalasthaya namaḥ – 960 ।

ōṁ sūryasantōsakaryakr̥tē namaḥ ।
ōṁ sūryōpasanatatparaya namaḥ ।
ōṁ sūryasvarūpaya namaḥ ।
ōṁ sūtrakartrē namaḥ ।
ōṁ sūryasvarūpastutikr̥tē namaḥ ।
ōṁ sūryalabdhavaraya namaḥ ।
ōṁ sūryaprasadalabdhasarasvataya namaḥ ।
ōṁ sūryatisūryabhēdajñaya namaḥ ।
ōṁ sūryatējōvijr̥mbhitaya namaḥ ।
ōṁ sūryapraptabrahmavidya-paripūrnamanōrathaya namaḥ ।
ōṁ sūryalōkasthavaidikaprakaśana-patuvrataya namaḥ ।
ōṁ sūtratmatattvavidē namaḥ ।
ōṁ sūtratmasattapradarśayitrē namaḥ ।
ōṁ sōmavaravratajñaya namaḥ ।
ōṁ sōmakasurapahr̥ta-vēdapracurakr̥tē namaḥ ।
ōṁ sauramantraprabhavajñaya namaḥ ।
ōṁ saurasaṁhitōktavaibhavaya namaḥ ।
ōṁ saumya maharsēḥ śisyagraganyaya namaḥ ।
ōṁ saumya maharsēḥ ēsyajjanma parijñatrē namaḥ ।
ōṁ hariharatmakaya namaḥ – 980 ।

ōṁ harivadanōpasakaya namaḥ ।
ōṁ hariharaprabhavē namaḥ ।
ōṁ hariprasadalabdhavaidusyaya namaḥ ।
ōṁ hariharahiranyagarbha-prasadanvitaya namaḥ ।
ōṁ hayaśirōrūpaprabhavajñaya namaḥ ।
ōṁ hiranyakēśi-vēdadatrē namaḥ ।
ōṁ hiranmayēnētyadimantrōpasakaya namaḥ ।
ōṁ hiranyanabhaya-yōgatattvōpadēśakaya namaḥ ।
ōṁ hēmadhēnusahasrapranadatrē namaḥ ।
ōṁ hōtaśvalajaitrē namaḥ ।
ōṁ ksatrōpēdadvijaguravē namaḥ ।
ōṁ ksamadigunōpētaya namaḥ ।
ōṁ ksayavr̥ddhibhavavivarjitaya namaḥ ।
ōṁ ksatriyavargōpayōga-rajyatantrapranētrē namaḥ ।
ōṁ ksatriyasahasraśirōluthita-caranapaṅkajaya namaḥ ।
ōṁ ksatrajñakartrē namaḥ ।
ōṁ ksētrajñaya namaḥ ।
ōṁ ksēmakr̥tē namaḥ ।
ōṁ ksētrajanasthanē-janakayajñasampadakaya namaḥ ।
ōṁ ksētraksētrajñavivēkinē namaḥ – 1000 ।

iti śrī yajñavalkya sahasranamavalī ।

– Chant Stotra in Other Languages –

Sri Yajnavalkya Sahasranamavali in Sanskrit – English – KannadaTeluguTamil