108 Names Of Ashta Lakshmi In Sanskrit

॥ 108 Names of Ashta Lakshmi Sanskrit Lyrics ॥

॥ श्रीअष्टलक्ष्मी अष्टोत्तरशतनामावली ॥

जय जय शङ्कर ।
ॐ श्री ललिता महात्रिपुरसुन्दरी
पराभट्टारिका समेताय
श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥

  1. श्री आदिलक्ष्मी नामावलिः ॥ ॐ श्रीं
  2. श्री धान्यलक्ष्मी नामावलिः ॥ ॐ श्रीं क्लीं
  3. श्री धैर्यलक्ष्मी नामावलिः ॥ ॐ श्रीं ह्रीं क्लीं
  4. श्री गजलक्ष्मी नामावलिः ॥ ॐ श्रीं ह्रीं क्लीं
  5. श्री सन्तानलक्ष्मी नामावलिः ॥ ॐ ह्रीं श्रीं क्लीं
  6. श्री विजयलक्ष्मी नामावलिः ॥ ॐ क्लीं ॐ
  7. श्री विद्यालक्ष्मी नामावलिः ॥ ॐ ऐं ॐ
  8. श्री ऐश्वर्यलक्ष्मी नामावलिः ॥ ॐ श्रीं श्रीं श्रीं ॐ

ॐ श्रीं
आदिलक्ष्म्यै नमः ।
अकारायै नमः ।
अव्ययायै नमः ।
अच्युतायै नमः ।
आनन्दायै नमः ।
अर्चितायै नमः ।
अनुग्रहायै नमः ।
अमृतायै नमः ।
अनन्तायै नमः ।
इष्टप्राप्त्यै नमः ॥ 10 ॥

ईश्वर्यै नमः ।
कर्त्र्यै नमः ।
कान्तायै नमः ।
कलायै नमः ।
कल्याण्यै नमः ।
कपर्दिने नमः ।
कमलायै नमः ।
कान्तिवर्धिन्यै नमः ।
कुमार्यै नमः ।
कामाक्ष्यै नमः ॥ 20 ॥

कीर्तिलक्ष्म्यै नमः ।
गन्धिन्यै नमः ।
गजारूढायै नमः ।
गम्भीरवदनायै नमः ।
चक्रहासिन्यै नमः ।
चक्रायै नमः ।
ज्योतिलक्ष्म्यै नमः ।
जयलक्ष्म्यै नमः ।
ज्येष्ठायै नमः ।
जगज्जनन्यै नमः ॥ 30 ॥

जागृतायै नमः ।
त्रिगुणायै नमः ।
त्र्यैलोक्यमोहिन्यै नमः ।
त्र्यैलोक्यपूजितायै नमः ।
नानारूपिण्यै नमः ।
निखिलायै नमः ।
नारायण्यै नमः ।
पद्माक्ष्यै नमः ।
परमायै नमः ।
प्राणायै नमः ॥ 40 ॥

प्रधानायै नमः ।
प्राणशक्त्यै नमः ।
ब्रह्माण्यै नमः ।
भाग्यलक्ष्म्यै नमः ।
भूदेव्यै नमः ।
बहुरूपायै नमः ।
भद्रकाल्यै नमः ।
भीमायै नमः ।
भैरव्यै नमः ।
भोगलक्ष्म्यै नमः ॥ 50 ॥

भूलक्ष्म्यै नमः ।
महाश्रियै नमः ।
माधव्यै नमः ।
मात्रे नमः ।
महालक्ष्म्यै नमः ।
महावीरायै नमः ।
महाशक्त्यै नमः ।
मालाश्रियै नमः ।
राज्ञ्यै नमः ।
रमायै नमः ॥ 60 ॥

राज्यलक्ष्म्यै नमः ।
रमणीयायै नमः ।
लक्ष्म्यै नमः ।
लाक्षितायै नमः ।
लेखिन्यै नमः ।
विजयलक्ष्म्यै नमः ।
विश्वरूपिण्यै नमः ।
विश्वाश्रयायै नमः ।
विशालाक्ष्यै नमः ।
व्यापिन्यै नमः ॥ 70 ॥

वेदिन्यै नमः ।
वारिधये नमः ।
व्याघ्र्यै नमः ।
वाराह्यै नमः ।
वैनायक्यै नमः ।
वरारोहायै नमः ।
वैशारद्यै नमः ।
शुभायै नमः ।
शाकम्भर्यै नमः ।
श्रीकान्तायै नमः ॥ 80 ॥

कालायै नमः ।
शरण्यै नमः ।
श्रुतये नमः ।
स्वप्नदुर्गायै नमः ।
सुर्यचन्द्राग्निनेत्रत्रयायै नमः ।
सिम्हगायै नमः ।
सर्वदीपिकायै नमः ।
स्थिरायै नमः ।
सर्वसम्पत्तिरूपिण्यै नमः ।
स्वामिन्यै नमः ॥ 90 ॥

सितायै नमः ।
सूक्ष्मायै नमः ।
सर्वसम्पन्नायै नमः ।
हंसिन्यै नमः ।
हर्षप्रदायै नमः ।
हंसगायै नमः ।
हरिसूतायै नमः ।
हर्षप्राधान्यै नमः ।
हरित्पतये नमः ।
सर्वज्ञानायै नमः ॥ 100 ॥

सर्वजनन्यै नमः ।
मुखफलप्रदायै नमः ।
महारूपायै नमः ।
श्रीकर्यै नमः ।
श्रेयसे नमः ।
श्रीचक्रमध्यगायै नमः ।
श्रीकारिण्यै नमः ।
क्षमायै नमः ॥ 108 ॥
॥ ॐ ॥

ॐ श्रीं क्लीं
धान्यलक्ष्म्यै नमः ।
आनन्दाकृत्यै नमः ।
अनिन्दितायै नमः ।
आद्यायै नमः ।
आचार्यायै नमः ।
अभयायै नमः ।
अशक्यायै नमः ।
अजयायै नमः ।
अजेयायै नमः ।
अमलायै नमः ॥ 10 ॥

अमृतायै नमः ।
अमरायै नमः ।
इन्द्राणीवरदायै नमः ।
इन्दीवरेश्वर्यै नमः ।
उरगेन्द्रशयनायै नमः ।
उत्केल्यै नमः ।
काश्मीरवासिन्यै नमः ।
कादम्बर्यै नमः ।
कलरवायै नमः ।
कुचमण्डलमण्डितायै नमः ॥ 20 ॥

कौशिक्यै नमः ।
कृतमालायै नमः ।
कौशाम्ब्यै नमः ।
कोशवर्धिन्यै नमः ।
खड्गधरायै नमः ।
खनये नमः ।
खस्थायै नमः ।
गीतायै नमः ।
गीतप्रियायै नमः ।
गीत्यै नमः ॥ 30 ॥

गायत्र्यै नमः ।
गौतम्यै नमः ।
चित्राभरणभूषितायै नमः ।
चाणूर्मदिन्यै नमः ।
चण्डायै नमः ।
चण्डहंत्र्यै नमः ।
चण्डिकायै नमः ।
गण्डक्यै नमः ।
गोमत्यै नमः ।
गाथायै नमः ॥ 40 ॥

तमोहन्त्र्यै नमः ।
त्रिशक्तिधृतेनमः ।
तपस्विन्यै नमः ।
जातवत्सलायै नमः ।
जगत्यै नमः ।
जंगमायै नमः ।
ज्येष्ठायै नमः ।
जन्मदायै नमः ।
ज्वलितद्युत्यै नमः ।
जगज्जीवायै नमः ॥ 50 ॥

जगद्वन्द्यायै नमः ।
धर्मिष्ठायै नमः ।
धर्मफलदायै नमः ।
ध्यानगम्यायै नमः ।
धारणायै नमः ।
धरण्यै नमः ।
धवलायै नमः ।
धर्माधारायै नमः ।
धनायै नमः ।
धारायै नमः ॥ 60 ॥

धनुर्धर्यै नमः ।
नाभसायै नमः ।
नासायै नमः ।
नूतनाङ्गायै नमः ।
नरकघ्न्यै नमः ।
नुत्यै नमः ।
नागपाशधरायै नमः ।
नित्यायै नमः ।
पर्वतनन्दिन्यै नमः ।
पतिव्रतायै नमः ॥ 70 ॥

पतिमय्यै नमः ।
प्रियायै नमः ।
प्रीतिमञ्जर्यै नमः ।
पातालवासिन्यै नमः ।
पूर्त्यै नमः ।
पाञ्चाल्यै नमः ।
प्राणिनां प्रसवे नमः ।
पराशक्त्यै नमः ।
बलिमात्रे नमः ।
बृहद्धाम्न्यै नमः ॥ 80 ॥

बादरायणसंस्तुतायै नमः ।
भयघ्न्यै नमः ।
भीमरूपायै नमः ।
बिल्वायै नमः ।
भूतस्थायै नमः ।
मखायै नमः ।
मातामह्यै नमः ।
महामात्रे नमः ।
मध्यमायै नमः ।
मानस्यै नमः ॥ 90 ॥

मनवे नमः ।
मेनकायै नमः ।
मुदायै नमः ।
यत्तत्पदनिबन्धिन्यै नमः ।
यशोदायै नमः ।
यादवायै नमः ।
यूत्यै नमः ।
रक्तदन्तिकायै नमः ।
रतिप्रियायै नमः ।
रतिकर्यै नमः ॥ 100 ॥

रक्तकेश्यै नमः ।
रणप्रियायै नमः ।
लंकायै नमः ।
लवणोदधये नमः ।
लंकेशहंत्र्यै नमः ।
लेखायै नमः ।
वरप्रदायै नमः ।
वामनायै नमः ।
वैदिक्यै नमः ।
विद्युते नमः ।
वारह्यै नमः ।
सुप्रभायै नमः ।
समिधे नमः ॥ 11 ॥
॥ ॐ ॥

ॐ श्रीं ह्रीं क्लीं
धैर्यलक्ष्म्यै नमः ।
अपूर्वायै नमः ।
अनाद्यायै नमः ।
अदिरीश्वर्यै नमः ।
अभीष्टायै नमः ।
आत्मरूपिण्यै नमः ।
अप्रमेयायै नमः ।
अरुणायै नमः ।
अलक्ष्यायै नमः ।
अद्वैतायै नमः ॥ 10 ॥

आदिलक्ष्म्यै नमः ।
ईशानवरदायै नमः ।
इन्दिरायै नमः ।
उन्नताकारायै नमः ।
उद्धटमदापहायै नमः ।
क्रुद्धायै नमः ।
कृशाङ्ग्यै नमः ।
कायवर्जितायै नमः ।
कामिन्यै नमः ।
कुन्तहस्तायै नमः ॥ 20 ॥

See Also  108 Names Of Tulasi Devi In Malayalam

कुलविद्यायै नमः ।
कौलिक्यै नमः ।
काव्यशक्त्यै नमः ।
कलात्मिकायै नमः ।
खेचर्यै नमः ।
खेटकामदायै नमः ।
गोप्त्र्यै नमः ।
गुणाढ्यायै नमः ।
गवे नमः ।
चन्द्रायै नमः ॥ 30 ॥

चारवे नमः ।
चन्द्रप्रभायै नमः ।
चञ्चवे नमः ।
चतुराश्रमपूजितायै नमः ।
चित्यै नमः ।
गोस्वरूपायै नमः ।
गौतमाख्यमुनिस्तुतायै नमः ।
गानप्रियायै नमः ।
छद्मदैत्यविनाशिन्यै नमः ।
जयायै नमः ॥ 40 ॥

जयन्त्यै नमः ।
जयदायै नमः ।
जगत्त्रयहितैषिण्यै नमः ।
जातरूपायै नमः ।
ज्योत्स्नायै नमः ।
जनतायै नमः ।
तारायै नमः ।
त्रिपदायै नमः ।
तोमरायै नमः ।
तुष्ट्यै नमः ॥ 50 ॥

धनुर्धरायै नमः ।
धेनुकायै नमः ।
ध्वजिन्यै नमः ।
धीरायै नमः ।
धूलिध्वान्तहरायै नमः ।
ध्वनये नमः ।
ध्येयायै नमः ।
धन्यायै नमः ।
नौकायै नमः ।
नीलमेघसमप्रभायै नमः ॥ 60 ॥

नव्यायै नमः ।
नीलाम्बरायै नमः ।
नखज्वालायै नमः ।
नलिन्यै नमः ।
परात्मिकायै नमः ।
परापवादसंहर्त्र्यै नमः ।
पन्नगेन्द्रशयनायै नमः ।
पतगेन्द्रकृतासनायै नमः ।
पाकशासनायै नमः ।
परशुप्रियायै नमः ॥ 70 ॥

बलिप्रियायै नमः ।
बलदायै नमः ।
बालिकायै नमः ।
बालायै नमः ।
बदर्यै नमः ।
बलशालिन्यै नमः ।
बलभद्रप्रियायै नमः ।
बुद्ध्यै नमः ।
बाहुदायै नमः ।
मुख्यायै नमः ॥ 80 ॥

मोक्षदायै नमः ।
मीनरूपिण्यै नमः ।
यज्ञायै नमः ।
यज्ञाङ्गायै नमः ।
यज्ञकामदायै नमः ।
यज्ञरूपायै नमः ।
यज्ञकर्त्र्यै नमः ।
रमण्यै नमः ।
राममूर्त्यै नमः ।
रागिण्यै नमः ॥ 90 ॥

रागज्ञायै नमः ।
रागवल्लभायै नमः ।
रत्नगर्भायै नमः ।
रत्नखन्यै नमः ।
राक्षस्यै नमः ।
लक्षणाढ्यायै नमः ।
लोलार्कपरिपूजितायै नमः ।
वेत्रवत्यै नमः ।
विश्वेशायै नमः ।
वीरमात्रे नमः ॥ 100 ॥

वीरश्रियै नमः ।
वैष्णव्यै नमः ।
शुच्यै नमः ।
श्रद्धायै नमः ।
शोणाक्ष्यै नमः ।
शेषवन्दितायै नमः ।
शताक्षयै नमः ।
हतदानवायै नमः ।
हयग्रीवतनवे नमः ॥ 109 ॥
॥ ॐ ॥

ॐ श्रीं ह्रीं क्लीं
गजलक्ष्म्यै नमः ।
अनन्तशक्त्यै नमः ।
अज्ञेयायै नमः ।
अणुरूपायै नमः ।
अरुणाकृत्यै नमः ।
अवाच्यायै नमः ।
अनन्तरूपायै नमः ।
अम्बुदायै नमः ।
अम्बरसंस्थाङ्कायै नमः ।
अशेषस्वरभूषितायै नमः ॥ 10 ॥

इच्छायै नमः ।
इन्दीवरप्रभायै नमः ।
उमायै नमः ।
ऊर्वश्यै नमः ।
उदयप्रदायै नमः ।
कुशावर्तायै नमः ।
कामधेनवे नमः ।
कपिलायै नमः ।
कुलोद्भवायै नमः ।
कुङ्कुमाङ्कितदेहायै नमः ॥ 20 ॥

कुमार्यै नमः ।
कुङ्कुमारुणायै नमः ।
काशपुष्पप्रतीकाशायै नमः ।
खलापहायै नमः ।
खगमात्रे नमः ।
खगाकृत्यै नमः ।
गान्धर्वगीतकीर्त्यै नमः ।
गेयविद्याविशारदायै नमः ।
गम्भीरनाभ्यै नमः ।
गरिमायै नमः ॥ 30 ॥

चामर्यै नमः ।
चतुराननायै नमः ।
चतुःषष्टिश्रीतन्त्रपूजनीयायै नमः ।
चित्सुखायै नमः ।
चिन्त्यायै नमः ।
गम्भीरायै नमः ।
गेयायै नमः ।
गन्धर्वसेवितायै नमः ।
जरामृत्युविनाशिन्यै नमः ।
जैत्र्यै नमः ॥ 40 ॥

जीमूतसंकाशायै नमः ।
जीवनायै नमः ।
जीवनप्रदायै नमः ।
जितश्वासायै नमः ।
जितारातये नमः ।
जनित्र्यै नमः ।
तृप्त्यै नमः ।
त्रपायै नमः ।
तृषायै नमः ।
दक्षपूजितायै नमः ॥ 50 ॥

दीर्घकेश्यै नमः ।
दयालवे नमः ।
दनुजापहायै नमः ।
दारिद्र्यनाशिन्यै नमः ।
द्रवायै नमः ।
नीतिनिष्ठायै नमः ।
नाकगतिप्रदायै नमः ।
नागरूपायै नमः ।
नागवल्ल्यै नमः ।
प्रतिष्ठायै नमः ॥ 60 ॥

पीताम्बरायै नमः ।
परायै नमः ।
पुण्यप्रज्ञायै नमः ।
पयोष्ण्यै नमः ।
पम्पायै नमः ।
पद्मपयस्विन्यै नमः ।
पीवरायै नमः ।
भीमायै नमः ।
भवभयापहायै नमः ।
भीष्मायै नमः ॥ 70 ॥

भ्राजन्मणिग्रीवायै नमः ।
भ्रातृपूज्यायै नमः ।
भार्गव्यै नमः ।
भ्राजिष्णवे नमः ।
भानुकोटिसमप्रभायै नमः ।
मातङ्ग्यै नमः ।
मानदायै नमः ।
मात्रे नमः ।
मातृमण्डलवासिन्यै नमः ।
मायायै नमः ॥ 80 ॥

मायापुर्यै नमः ।
यशस्विन्यै नमः ।
योगगम्यायै नमः ।
योग्यायै नमः ।
रत्नकेयूरवलयायै नमः ।
रतिरागविवर्धिन्यै नमः ।
रोलम्बपूर्णमालायै नमः ।
रमणीयायै नमः ।
रमापत्यै नमः ।
लेख्यायै नमः ॥ 90 ॥

लावण्यभुवे नमः ।
लिप्यै नमः ।
लक्ष्मणायै नमः ।
वेदमात्रे नमः ।
वह्निस्वरूपधृषे नमः ।
वागुरायै नमः ।
वधुरूपायै नमः ।
वालिहंत्र्यै नमः ।
वराप्सरस्यै नमः ।
शाम्बर्यै नमः ॥ 100 ॥

शमन्यै नमः ।
शांत्यै नमः ।
सुन्दर्यै नमः ।
सीतायै नमः ।
सुभद्रायै नमः ।
क्षेमङ्कर्यै नमः ।
क्षित्यै नमः ॥ 107 ॥
॥ ॐ ॥

ॐ ह्रीं श्रीं क्लीं
सन्तानलक्ष्म्यै नमः ।
असुरघ्न्यै नमः ।
अर्चितायै नमः ।
अमृतप्रसवे नमः ।
अकाररूपायै नमः ।
अयोध्यायै नमः ।
अश्विन्यै नमः ।
अमरवल्लभायै नमः ।
अखण्डितायुषे नमः ।
इन्दुनिभाननायै नमः ॥ 10 ॥

इज्यायै नमः ।
इन्द्रादिस्तुतायै नमः ।
उत्तमायै नमः ।
उत्कृष्टवर्णायै नमः ।
उर्व्यै नमः ।
कमलस्रग्धरायै नमः ।
कामवरदायै नमः ।
कमठाकृत्यै नमः ।
काञ्चीकलापरम्यायै नमः ।
कमलासनसंस्तुतायै नमः ॥ 20 ॥

कम्बीजायै नमः ।
कौत्सवरदायै नमः ।
कामरूपनिवासिन्यै नमः ।
खड्गिन्यै नमः ।
गुणरूपायै नमः ।
गुणोद्धतायै नमः ।
गोपालरूपिण्यै नमः ।
गोप्त्र्यै नमः ।
गहनायै नमः ।
गोधनप्रदायै नमः ॥ 30 ॥

चित्स्वरूपायै नमः ।
चराचरायै नमः ।
चित्रिण्यै नमः ।
चित्रायै नमः ।
गुरुतमायै नमः ।
गम्यायै नमः ।
गोदायै नमः ।
गुरुसुतप्रदायै नमः ।
ताम्रपर्ण्यै नमः ।
तीर्थमय्यै नमः ॥ 40 ॥

तापस्यै नमः ।
तापसप्रियायै नमः ।
त्र्यैलोक्यपूजितायै नमः ।
जनमोहिन्यै नमः ।
जलमूर्त्यै नमः ।
जगद्बीजायै नमः ।
जनन्यै नमः ।
जन्मनाशिन्यै नमः ।
जगद्धात्र्यै नमः ।
जितेन्द्रियायै नमः ॥ 50 ॥

ज्योतिर्जायायै नमः ।
द्रौपद्यै नमः ।
देवमात्रे नमः ।
दुर्धर्षायै नमः ।
दीधितिप्रदायै नमः ।
दशाननहरायै नमः ।
डोलायै नमः ।
द्युत्यै नमः ।
दीप्तायै नमः ।
नुत्यै नमः ॥ 60 ॥

See Also  Shyama Deva Ashtottara Shatanama Stotram In Sanskrit

निषुम्भघ्न्यै नमः ।
नर्मदायै नमः ।
नक्षत्राख्यायै नमः ।
नन्दिन्यै नमः ।
पद्मिन्यै नमः ।
पद्मकोशाक्ष्यै नमः ।
पुण्डलीकवरप्रदायै नमः ।
पुराणपरमायै नमः ।
प्रीत्यै नमः ।
भालनेत्रायै नमः ॥ 70 ॥

भैरव्यै नमः ।
भूतिदायै नमः ।
भ्रामर्यै नमः ।
भ्रमायै नमः ।
भूर्भुवस्वः स्वरूपिण्यै नमः ।
मायायै नमः ।
मृगाक्ष्यै नमः ।
मोहहंत्र्यै नमः ।
मनस्विन्यै नमः ।
महेप्सितप्रदायै नमः ॥ 80 ॥

मात्रमदहृतायै नमः ।
मदिरेक्षणायै नमः ।
युद्धज्ञायै नमः ।
यदुवंशजायै नमः ।
यादवार्तिहरायै नमः ।
युक्तायै नमः ।
यक्षिण्यै नमः ।
यवनार्दिन्यै नमः ।
लक्ष्म्यै नमः ।
लावण्यरूपायै नमः ॥ 90 ॥

ललितायै नमः ।
लोललोचनायै नमः ।
लीलावत्यै नमः ।
लक्षरूपायै नमः ।
विमलायै नमः ।
वसवे नमः ।
व्यालरूपायै नमः ।
वैद्यविद्यायै नमः ।
वासिष्ठ्यै नमः ।
वीर्यदायिन्यै नमः ॥ 100 ॥

शबलायै नमः ।
शांतायै नमः ।
शक्तायै नमः ।
शोकविनाशिन्यै नमः ।
शत्रुमार्यै नमः ।
शत्रुरूपायै नमः ।
सरस्वत्यै नमः ।
सुश्रोण्यै नमः ।
सुमुख्यै नमः ।
हावभूम्यै नमः ।
हास्यप्रियायै नमः ॥ 111 ॥
॥ ॐ ॥

ॐ क्लीं ॐ
विजयलक्ष्म्यै नमः ।
अम्बिकायै नमः ।
अम्बालिकायै नमः ।
अम्बुधिशयनायै नमः ।
अम्बुधये नमः ।
अन्तकघ्न्यै नमः ।
अन्तकर्त्र्यै नमः ।
अन्तिमायै नमः ।
अन्तकरूपिण्यै नमः ।
ईड्यायै नमः ॥ 10 ॥

इभास्यनुतायै नमः ।
ईशानप्रियायै नमः ।
ऊत्यै नमः ।
उद्यद्भानुकोटिप्रभायै नमः ।
उदाराङ्गायै नमः ।
केलिपरायै नमः ।
कलहायै नमः ।
कान्तलोचनायै नमः ।
काञ्च्यै नमः ।
कनकधारायै नमः ॥ 20 ॥

कल्यै नमः ।
कनककुण्डलायै नमः ।
खड्गहस्तायै नमः ।
खट्वाङ्गवरधारिण्यै नमः ।
खेटहस्तायै नमः ।
गन्धप्रियायै नमः ।
गोपसख्यै नमः ।
गारुड्यै नमः ।
गत्यै नमः ।
गोहितायै नमः ॥ 30 ॥

गोप्यायै नमः ।
चिदात्मिकायै नमः ।
चतुर्वर्गफलप्रदायै नमः ।
चतुराकृत्यै नमः ।
चकोराक्ष्यै नमः ।
चारुहासायै नमः ।
गोवर्धनधरायै नमः ।
गुर्व्यै नमः ।
गोकुलाभयदायिन्यै नमः ।
तपोयुक्तायै नमः ॥ 40 ॥

तपस्विकुलवन्दितायै नमः ।
तापहारिण्यै नमः ।
तार्क्षमात्रे नमः ।
जयायै नमः ।
जप्यायै नमः ।
जरायवे नमः ।
जवनायै नमः ।
जनन्यै नमः ।
जाम्बूनदविभूषायै नमः ।
दयानिध्यै नमः ॥ 50 ॥

ज्वालायै नमः ।
जम्भवधोद्यतायै नमः ।
दुःखहंत्र्यै नमः ।
दान्तायै नमः ।
द्रुतेष्टदायै नमः ।
दात्र्यै नमः ।
दीनर्तिशमनायै नमः ।
नीलायै नमः ।
नागेन्द्रपूजितायै नमः ।
नारसिम्ह्यै नमः ॥ 60 ॥

नन्दिनन्दायै नमः ।
नन्द्यावर्तप्रियायै नमः ।
निधये नमः ।
परमानन्दायै नमः ।
पद्महस्तायै नमः ।
पिकस्वरायै नमः ।
पुरुषार्थप्रदायै नमः ।
प्रौढायै नमः ।
प्राप्त्यै नमः ।
बलिसंस्तुतायै नमः ॥ 70 ॥

बालेन्दुशेखरायै नमः ।
बन्द्यै नमः ।
बालग्रहविनाशन्यै नमः ।
ब्राह्म्यै नमः ।
बृहत्तमायै नमः ।
बाणायै नमः ।
ब्राह्मण्यै नमः ।
मधुस्रवायै नमः ।
मत्यै नमः ।
मेधायै नमः ॥ 80 ॥

मनीषायै नमः ।
मृत्युमारिकायै नमः ।
मृगत्वचे नमः ।
योगिजनप्रियायै नमः ।
योगाङ्गध्यानशीलायै नमः ।
यज्ञभुवे नमः ।
यज्ञवर्धिन्यै नमः ।
राकायै नमः ।
राकेन्दुवदनायै नमः ।
रम्यायै नमः ॥ 90 ॥

रणितनूपुरायै नमः ।
रक्षोघ्न्यै नमः ।
रतिदात्र्यै नमः ।
लतायै नमः ।
लीलायै नमः ।
लीलानरवपुषे नमः ।
लोलायै नमः ।
वरेण्यायै नमः ।
वसुधायै नमः ।
वीरायै नमः ॥ 100 ॥

वरिष्ठायै नमः ।
शातकुम्भमय्यै नमः ।
शक्त्यै नमः ।
श्यामायै नमः ।
शीलवत्यै नमः ।
शिवायै नमः ।
होरायै नमः ।
हयगायै नमः ॥ 108 ॥
॥ ॐ ॥

ऐं ॐ
विद्यालक्ष्म्यै नमः ।
वाग्देव्यै नमः ।
परदेव्यै नमः ।
निरवद्यायै नमः ।
पुस्तकहस्तायै नमः ।
ज्ञानमुद्रायै नमः ।
श्रीविद्यायै नमः ।
विद्यारूपायै नमः ।
शास्त्रनिरूपिण्यै नमः ।
त्रिकालज्ञानायै नमः ॥ 10 ॥

सरस्वत्यै नमः ।
महाविद्यायै नमः ।
वाणिश्रियै नमः ।
यशस्विन्यै नमः ।
विजयायै नमः ।
अक्षरायै नमः ।
वर्णायै नमः ।
पराविद्यायै नमः ।
कवितायै नमः ।
नित्यबुद्धायै नमः ॥ 20 ॥

निर्विकल्पायै नमः ।
निगमातीतायै नमः ।
निर्गुणरूपायै नमः ।
निष्कलरूपायै नमः ।
निर्मलायै नमः ।
निर्मलरूपायै नमः ।
निराकारायै नमः ।
निर्विकारायै नमः ।
नित्यशुद्धायै नमः ।
बुद्ध्यै नमः ॥ 30 ॥

मुक्त्यै नमः ।
नित्यायै नमः ।
निरहङ्कारायै नमः ।
निरातङ्कायै नमः ।
निष्कलङ्कायै नमः ।
निष्कारिण्यै नमः ।
निखिलकारणायै नमः ।
निरीश्वरायै नमः ।
नित्यज्ञानायै नमः ।
निखिलाण्डेश्वर्यै नमः ॥ 40 ॥

निखिलवेद्यायै नमः ।
गुणदेव्यै नमः ।
सुगुणदेव्यै नमः ।
सर्वसाक्षिण्यै नमः ।
सच्चिदानन्दायै नमः ।
सज्जनपूजितायै नमः ।
सकलदेव्यै नमः ।
मोहिन्यै नमः ।
मोहवर्जितायै नमः ।
मोहनाशिन्यै नमः ॥ 50 ॥

शोकायै नमः ।
शोकनाशिन्यै नमः ।
कालायै नमः ।
कालातीतायै नमः ।
कालप्रतीतायै नमः ।
अखिलायै नमः ।
अखिलनिदानायै नमः ।
अजरामरायै नमः ।
अजहितकारिण्यै नमः ।
त्रिग़ुणायै नमः ॥ 60 ॥

त्रिमूर्त्यै नमः ।
भेदविहीनायै नमः ।
भेदकारणायै नमः ।
शब्दायै नमः ।
शब्दभण्डारायै नमः ।
शब्दकारिण्यै नमः ।
स्पर्शायै नमः ।
स्पर्शविहीनायै नमः ।
रूपायै नमः ।
रूपविहीनायै नमः ॥ 70 ॥

रूपकारणायै नमः ।
रसगन्धिन्यै नमः ।
रसविहीनायै नमः ।
सर्वव्यापिन्यै नमः ।
मायारूपिण्यै नमः ।
प्रणवलक्ष्म्यै नमः ।
मात्रे नमः ।
मातृस्वरूपिण्यै नमः ।
ह्रीङ्कार्यै
ॐकार्यै नमः ॥ 80 ॥

शब्दशरीरायै नमः ।
भाषायै नमः ।
भाषारूपायै नमः ।
गायत्र्यै नमः ।
विश्वायै नमः ।
विश्वरूपायै नमः ।
तैजसे नमः ।
प्राज्ञायै नमः ।
सर्वशक्त्यै नमः ।
विद्याविद्यायै नमः ॥ 90 ॥

विदुषायै नमः ।
मुनिगणार्चितायै नमः ।
ध्यानायै नमः ।
हंसवाहिन्यै नमः ।
हसितवदनायै नमः ।
मन्दस्मितायै नमः ।
अम्बुजवासिन्यै नमः ।
मयूरायै नमः ।
पद्महस्तायै नमः ।
गुरुजनवन्दितायै नमः ॥ 100 ॥

See Also  108 Names Of Sri Krishna In English

सुहासिन्यै नमः ।
मङ्गलायै नमः ।
वीणापुस्तकधारिण्यै नमः ॥ 103 ॥
॥ ॐ ॥

श्रीं श्रीं श्रीं ॐ
ऐश्वर्यलक्ष्म्यै नमः ।
अनघायै नमः ।
अलिराज्यै नमः ।
अहस्करायै नमः ।
अमयघ्न्यै नमः ।
अलकायै नमः ।
अनेकायै नमः ।
अहल्यायै नमः ।
आदिरक्षणायै नमः ।
इष्टेष्टदायै नमः ॥ 10 ॥

इन्द्राण्यै नमः ।
ईशेशान्यै नमः ।
इन्द्रमोहिन्यै नमः ।
उरुशक्त्यै नमः ।
उरुप्रदायै नमः ।
ऊर्ध्वकेश्यै नमः ।
कालमार्यै नमः ।
कालिकायै नमः ।
किरणायै नमः ।
कल्पलतिकायै नमः ॥ 20 ॥

कल्पस्ंख्यायै नमः ।
कुमुद्वत्यै नमः ।
काश्यप्यै नमः ।
कुतुकायै नमः ।
खरदूषणहंत्र्यै नमः ।
खगरूपिण्यै नमः ।
गुरवे नमः ।
गुणाध्यक्षायै नमः ।
गुणवत्यै नमः ।
गोपीचन्दनचर्चितायै नमः ॥ 30 ॥

हङ्गायै नमः ।
चक्षुषे नमः ।
चन्द्रभागायै नमः ।
चपलायै नमः ।
चलत्कुण्डलायै नमः ।
चतुःषष्टिकलाज्ञानदायिन्यै नमः ।
चाक्षुषी मनवे नमः ।
चर्मण्वत्यै नमः ।
चन्द्रिकायै नमः ।
गिरये नमः ॥ 40 ॥

गोपिकायै नमः ।
जनेष्टदायै नमः ।
जीर्णायै नमः ।
जिनमात्रे नमः ।
जन्यायै नमः ।
जनकनन्दिन्यै नमः ।
जालन्धरहरायै नमः ।
तपःसिद्ध्यै नमः ।
तपोनिष्ठायै नमः ।
तृप्तायै नमः ॥ 50 ॥

तापितदानवायै नमः ।
दरपाणये नमः ।
द्रग्दिव्यायै नमः ।
दिशायै नमः ।
दमितेन्द्रियायै नमः ।
दृकायै नमः ।
दक्षिणायै नमः ।
दीक्षितायै नमः ।
निधिपुरस्थायै नमः ।
न्यायश्रियै नमः ॥ 60 ॥

न्यायकोविदायै नमः ।
नाभिस्तुतायै नमः ।
नयवत्यै नमः ।
नरकार्तिहरायै नमः ।
फणिमात्रे नमः ।
फलदायै नमः ।
फलभुजे नमः ।
फेनदैत्यहृते नमः ।
फुलाम्बुजासनायै नमः ।
फुल्लायै नमः ॥ 70 ॥

फुल्लपद्मकरायै नमः ।
भीमनन्दिन्यै नमः ।
भूत्यै नमः ।
भवान्यै नमः ।
भयदायै नमः ।
भीषणायै नमः ।
भवभीषणायै नमः ।
भूपतिस्तुतायै नमः ।
श्रीपतिस्तुतायै नमः ।
भूधरधरायै नमः ॥ 80 ॥

भुतावेशनिवासिन्यै नमः ।
मधुघ्न्यै नमः ।
मधुरायै नमः ।
माधव्यै नमः ।
योगिन्यै नमः ।
यामलायै नमः ।
यतये नमः ।
यन्त्रोद्धारवत्यै नमः ।
रजनीप्रियायै नमः ।
रात्र्यै नमः ॥ 90 ॥

राजीवनेत्रायै नमः ।
रणभूम्यै नमः ।
रणस्थिरायै नमः ।
वषट्कृत्यै नमः ।
वनमालाधरायै नमः ।
व्याप्त्यै नमः ।
विख्यातायै नमः ।
शरधन्वधरायै नमः ।
श्रितये नमः ।
शरदिन्दुप्रभायै नमः ॥ 100 ॥

शिक्षायै नमः ।
शतघ्न्यै नमः ।
शांतिदायिन्यै नमः ।
ह्रीं बीजायै नमः ।
हरवन्दितायै नमः ।
हालाहलधरायै नमः ।
हयघ्न्यै नमः ।
हंसवाहिन्यै नमः ॥ 108 ॥
॥ ॐ ॥

श्रीं ह्रीं क्लीं
महालक्ष्म्यै नमः ।
मन्त्रलक्ष्म्यै नमः ।
मायालक्ष्म्यै नमः ।
मतिप्रदायै नमः ।
मेधालक्ष्म्यै नमः ।
मोक्षलक्ष्म्यै नमः ।
महीप्रदायै नमः ।
वित्तलक्ष्म्यै नमः ।
मित्रलक्ष्म्यै नमः ।
मधुलक्ष्म्यै नमः ॥ 10 ॥

कान्तिलक्ष्म्यै नमः ।
कार्यलक्ष्म्यै नमः ।
कीर्तिलक्ष्म्यै नमः ।
करप्रदायै नमः ।
कन्यालक्ष्म्यै नमः ।
कोशलक्ष्म्यै नमः ।
काव्यलक्ष्म्यै नमः ।
कलाप्रदायै नमः ।
गजलक्ष्म्यै नमः ।
गन्धलक्ष्म्यै नमः ॥ 20 ॥

गृहलक्ष्म्यै नमः ।
गुणप्रदायै नमः ।
जयलक्ष्म्यै नमः ।
जीवलक्ष्म्यै नमः ।
जयप्रदायै नमः ।
दानलक्ष्म्यै नमः ।
दिव्यलक्ष्म्यै नमः ।
द्वीपलक्ष्म्यै नमः ।
दयाप्रदायै नमः ।
धनलक्ष्म्यै नमः ॥ 30 ॥

धेनुलक्ष्म्यै नमः ।
धनप्रदायै नमः ।
धर्मलक्ष्म्यै नमः ।
धैर्यलक्ष्म्यै नमः ।
द्रव्यलक्ष्म्यै नमः ।
धृतिप्रदायै नमः ।
नभोलक्ष्म्यै नमः ।
नादलक्ष्म्यै नमः ।
नेत्रलक्ष्म्यै नमः ।
नयप्रदायै नमः ॥ 40 ॥

नाट्यलक्ष्म्यै नमः ।
नीतिलक्ष्म्यै नमः ।
नित्यलक्ष्म्यै नमः ।
निधिप्रदायै नमः ।
पूर्णलक्ष्म्यै नमः ।
पुष्पलक्ष्म्यै नमः ।
पशुप्रदायै नमः ।
पुष्टिलक्ष्म्यै नमः ।
पद्मलक्ष्म्यै नमः ।
पूतलक्ष्म्यै नमः ॥ 50 ॥

प्रजाप्रदायै नमः ।
प्राणलक्ष्म्यै नमः ।
प्रभालक्ष्म्यै नमः ।
प्रज्ञालक्ष्म्यै नमः ।
फलप्रदायै नमः ।
बुधलक्ष्म्यै नमः ।
बुद्धिलक्ष्म्यै नमः ।
बललक्ष्म्यै नमः ।
बहुप्रदायै नमः ।
भाग्यलक्ष्म्यै नमः ॥ 60 ॥

भोगलक्ष्म्यै नमः ।
भुजलक्ष्म्यै नमः ।
भक्तिप्रदायै नमः ।
भावलक्ष्म्यै नमः ।
भीमलक्ष्म्यै नमः ।
भूर्लक्ष्म्यै नमः ।
भूषणप्रदायै नमः ।
रूपलक्ष्म्यै नमः ।
राज्यलक्ष्म्यै नमः ।
राजलक्ष्म्यै नमः ॥ 70 ॥

रमाप्रदायै नमः ।
वीरलक्ष्म्यै नमः ।
वार्धिकलक्ष्म्यै नमः ।
विद्यालक्ष्म्यै नमः ।
वरलक्ष्म्यै नमः ।
वर्षलक्ष्म्यै नमः ।
वनलक्ष्म्यै नमः ।
वधूप्रदायै नमः ।
वर्णलक्ष्म्यै नमः ।
वश्यलक्ष्म्यै नमः ॥ 80 ॥

वाग्लक्ष्म्यै नमः ।
वैभवप्रदायै नमः ।
शौर्यलक्ष्म्यै नमः ।
शांतिलक्ष्म्यै नमः ।
शक्तिलक्ष्म्यै नमः ।
शुभप्रदायै नमः ।
श्रुतिलक्ष्म्यै नमः ।
शास्त्रलक्ष्म्यै नमः ।
श्रीलक्ष्म्यै नमः ।
शोभनप्रदायै नमः ॥ 90 ॥

स्थिरलक्ष्म्यै नमः ।
सिद्धिलक्ष्म्यै नमः ।
सत्यलक्ष्म्यै नमः ।
सुधाप्रदायै नमः ।
सैन्यलक्ष्म्यै नमः ।
सामलक्ष्म्यै नमः ।
सस्यलक्ष्म्यै नमः ।
सुतप्रदायै नमः ।
साम्राज्यलक्ष्म्यै नमः ।
सल्लक्ष्म्यै नमः ॥ 100 ॥

ह्रीलक्ष्म्यै नमः ।
आढ्यलक्ष्म्यै नमः ।
आयुर्लक्ष्म्यै नमः ।
आरोग्यदायै नमः ।
श्री महालक्ष्म्यै नमः ॥ 105 ॥
॥ ॐ ॥

नमः सर्व स्वरूपे च नमो कल्याणदायिके ।
महासम्पत्प्रदे देवि धनदायै नमोऽस्तुते ॥

महाभोगप्रदे देवि महाकामप्रपूरिते ।
सुखमोक्षप्रदे देवि धनदायै नमोऽस्तुते ॥

ब्रह्मरूपे सदानन्दे सच्चिदानन्दरूपिणी ।
धृतसिद्धिप्रदे देवि धनदायै नमोऽस्तुते ॥

उद्यत्सूर्यप्रकाशाभे उद्यदादित्यमण्डले ।
शिवतत्वप्रदे देवि धनदायै नमोऽस्तुते ॥

शिवरूपे शिवानन्दे कारणानन्दविग्रहे ।
विश्वसंहाररूपे च धनदायै नमोऽस्तुते ॥

पञ्चतत्वस्वरूपे च पञ्चाचारसदारते ।
साधकाभीष्टदे देवि धनदायै नमोऽस्तुते ॥

श्रीं ॐ ॥

ॐ श्री ललिता महात्रिपुरसुन्दरी पराभट्टारिका ।
समेताय श्री चन्द्रमौळीश्वर परब्रह्मणे नमः ॥

जय जय शङ्कर हर हर शङ्कर ॥

– Chant Stotra in Other Languages –

Sri Lakshmi Slokam » Ashta Laxmi Ashtottara Shatanamavali » 108 Names Ashta Lakshmi Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil