108 Names Of Bavarnadi Buddha – Ashtottara Shatanamavali In Sanskrit

॥ Bavarnadi Sri Buddha Ashtottarashata Namavali Sanskrit Lyrics ॥

॥ बवर्णादि श्रीबुद्धाष्टोत्तरशतनामावलिः ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ

ॐ बुद्धाय नमः ।
ॐ बुधजनानन्दिने नमः ।
ॐ बुद्धिमते नमः ।
ॐ बुद्धिचोदनाय नमः ।
ॐ बुद्धप्रियाय नमः ।
ॐ बुद्धषट्काय नमः ।
ॐ बोधिताद्वैतसंहिताय नमः ।
ॐ बुद्धिदूराय नमः ।
ॐ बोधरूपाय नमः ।
ॐ बुद्धसर्वाय नमः ॥ १० ॥

ॐ बुधान्तराय नमः ।
ॐ बुद्धिकृते नमः ।
ॐ बुद्धिविदे नमः ।
ॐ बुद्धये नमः ।
ॐ बुद्धिभिदे नमः ।
ॐ बुद्धिपते नमः ।
ॐ बुधाय नमः ।
ॐ बुद्ध्यालयाय नमः ।
ॐ बुद्धिलयाय नमः ।
ॐ बुद्धिगम्याय नमः ॥ २० ॥

ॐ बुधेश्वराय नमः ।
ॐ बुद्ध्यकामाय नमः ।
ॐ बुद्धवपुषे नमः ।
ॐ बुद्धिभोक्त्रे नमः ।
ॐ बुधावनाय नमः ।
ॐ बुद्धिप्रतिगतानन्दाय नमः ।
ॐ बुद्धिमुषे नमः ।
ॐ बुद्धिभासकाय नमः ।
ॐ बुद्धिप्रियाय नमः ।
ॐ बुद्ध्यवश्याय नमः ॥ ३० ॥

ॐ बुद्धिशोधिने नमः ।
ॐ बुधाशयाय नमः ।
ॐ बुद्धीश्वराय नमः ।
ॐ बुद्धिसखाय नमः ।
ॐ बुद्धिदाय नमः ।
ॐ बुद्धिबान्धवाय नमः ।
ॐ बुद्धिनिर्मितभूतौघाय नमः ।
ॐ बुद्धिसाक्षिणे नमः ।
ॐ बुधोत्तमाय नमः ।
ॐ बहुरूपाय नमः ॥ ४० ॥

See Also  1000 Names Of Sri Lakshmi 2 In Malayalam

ॐ बहुगुणाय नमः ।
ॐ बहुमायाय नमः ।
ॐ बहुक्रियाय नमः ।
ॐ बहुभोगाय नमः ।
ॐ बहुमताय नमः ।
ॐ बहुनाम्ने नमः ।
ॐ बहुप्रदाय नमः ।
ॐ बुधेतरवराचार्याय नमः ।
ॐ बहुभद्राय नमः ।
ॐ बहुप्रधाय नमः ॥ ५० ॥

ॐ बृन्दारकावनाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मदूषणकैतवाय नमः ।
ॐ ब्रह्मैश्वर्याय नमः ।
ॐ बहुबलाय नमः ।
ॐ बहुवीर्याय नमः ।
ॐ बहुप्रभाय नमः ।
ॐ बहुवैराग्यभरिताय नमः ।
ॐ बहुश्रिये नमः ।
ॐ बहुधर्मविदे नमः ॥ ६० ॥

ॐ बहुलोकजयिने नमः ।
ॐ बन्धमोचकाय नमः ।
ॐ बाधितस्मराय नमः ।
ॐ बृहस्पतिगुरवे नमः ।
ॐ ब्रह्मस्तुताय नमः ।
ॐ ब्रह्मादिनायकाय नमः ।
ॐ ब्रह्माण्डनायकाय नमः ।
ॐ ब्रध्नभास्वराय नमः ।
ॐ ब्रह्मतत्पराय नमः ।
ॐ बलभद्रसखाय नमः ॥ ७० ॥

ॐ बद्धसुभद्राय नमः ।
ॐ बहुजीवनाय नमः ।
ॐ बहुभुजे नमः ।
ॐ बहिरन्तस्थाय नमः ।
ॐ बहिरिन्द्रियदुर्गमाय नमः ।
ॐ बलाहकाभाय नमः ।
ॐ बाधाच्छिदे नमः ।
ॐ बिसपुष्पाभलोचनाय नमः ।
ॐ बृहद्वक्षसे नमः ।
ॐ बृहत्क्रीडाय नमः ॥ ८० ॥

See Also  1000 Names Of Sri Lalita Devi In Kannada

ॐ बृहद्रुमाय नमः ।
ॐ बृहत्प्रियाय नमः ।
ॐ बृहत्तृप्ताय नमः ।
ॐ ब्रह्मरथाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्रह्मपारकृते नमः ।
ॐ बाधितद्वैतविषयाय नमः ।
ॐ बहुवर्णविभागहृते नमः ।
ॐ बृहज्जगद्भेददूषिणे नमः ।
ॐ बह्वाश्चर्यरसोदधये नमः ॥ ९० ॥

ॐ बृहत्क्षमाय नमः ।
ॐ बहुकृपाय नमः ।
ॐ बहुशीलाय नमः ।
ॐ बलिप्रियाय नमः ।
ॐ बाधिताशिष्टनिकराय नमः ।
ॐ बाधातीताय नमः ।
ॐ बहूदयाय नमः ।
ॐ बाधितान्तश्शत्रुजालाय नमः ।
ॐ बद्धचित्तहयोत्तमाय नमः ।
ॐ बहुधर्मप्रवचनाय नमः ॥ १०० ॥

ॐ बहुमन्तव्यभाषिताय नमः ।
ॐ बर्हिर्मुखशरण्याय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ ब्रह्मस्तुताय नमः ।
ॐ ब्रह्मबन्धवे नमः ।
ॐ ब्रह्मसुवे नमः ।
ॐ ब्रह्मशाय नमः ॥ १०८ ॥

॥ इति बकारादि श्री बुद्धावताराष्टोत्तरशतनामावलि
रियं रामेण रचिता पराभव श्रावणबहुल द्वितीयायां
समर्पिता च श्री हयग्रीवायदेवाय ॥

– Chant Stotra in Other Languages -108 Names of Bavarnadi Sri Buddha:

108 Names of Bavarnadi Buddha – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  1000 Names Of Tara From Brihannilatantra – Sahasranama Stotram In Odia