108 Names Of Chandra 2 In Sanskrit

॥ 108 Names of Chandra 2 Sanskrit Lyrics ॥

 ॥ श्रीचन्द्राष्टोत्तरशतनामावलिः २ ॥
चन्द्राय नमः ।
अमृतमयाय ।
श्वेताय ।
विधवे ।
विमलरूपवते ।
विशालमण्डलाय ।
श्रीमते ।
पीयूषकिरणकारिणे ।
द्विजराजाय ।
शशधराय ।
शशिने ।
शिवशिरोगृहाय ।
क्षीराब्धितनयाय ।
दिव्याय ।
महात्मने ।
अमृतवर्षणाय ।
रात्रिनाथाय ।
ध्वान्तहर्त्रे ।
निर्मलाय ।
लोकलोचनाय नमः ॥ २० ॥

चक्षुषे नमः ।
आह्लादजनकाय ।
तारापतये ।
अखण्डिताय ।
षोडशात्मने ।
कलानाथाय ।
मदनाय ।
कामवल्लभाय ।
हंसःस्वामिने ।
क्षीणवृद्धाय ।
गौराय ।
सततसुन्दराय ।
मनोहराय ।
देवभोग्याय ।
ब्रह्मकर्मविवर्धनाय ।
वेदप्रियाय ।
वेदकर्मकर्त्रे ।
हर्त्रे ।
हराय ।
हरये नमः ॥ ४० ॥

ऊर्द्ध्ववासिने नमः ।
निशानाथाय ।
श‍ृङ्गारभावकर्षणाय ।
मुक्तिद्वाराय ।
शिवात्मने ।
तिथिकर्त्रे ।
कलानिधये ।
ओषधीपतये ।
अब्जाय ।
सोमाय ।
जैवातृकाय ।
शुचये ।
मृगाङ्काय ।
ग्लावे ।
पुण्यनाम्ने ।
चित्रकर्मणे ।
सुरार्चिताय ।
रोहिणीशाय ।
बुधपित्रे ।
आत्रेयाय नमः ॥ ६० ॥

पुण्यकीर्तकाय नमः ।
निरामयाय ।
मन्त्ररूपाय ।
सत्याय ।
राजसे ।
धनप्रदाय ।
सौन्दर्यदायकाय ।
दात्रे ।
राहुग्रासपराङ्मुखाय ।
शरण्याय ।
पार्वतीभालभूषणाय ।
भगवते ।
पुण्याय ।
आरण्यप्रियाय ।
पूर्णाय ।
पूर्णमण्डलमण्डिताय ।
हास्यरूपाय ।
हास्यकर्त्रे ।
शुद्धाय ।
शुद्धस्वरूपकाय नमः ॥ ८० ॥

See Also  108 Names Of Gayatri In Sanskrit

शरत्कालपरिप्रीताय नमः ।
शारदाय ।
कुमुदप्रियाय ।
द्युमणये ।
दक्षजामात्रे ।
यक्ष्मारये ।
पापमोचनाय ।
इन्दवे ।
कलङ्कनाशिने ।
सूर्यसङ्गाय ।
पण्डिताय ।
सूर्योद्भूताय ।
सूर्यगताय ।
सूर्यप्रियपरःपराय ।
स्निग्धरूपाय ।
प्रसन्नाय ।
मुक्ताकर्पूरसुन्दराय ।
जगदाह्लादसन्दर्शाय ।
ज्योतिषे ।
शास्त्रप्रमाणकाय नमः ॥ १०० ॥

सूर्याभावदुःखहर्त्रे नमः ।
वनस्पतिगताय ।
कृतिने ।
यज्ञरूपाय ।
यज्ञभागिने ।
वैद्याय ।
विद्याविशारदाय ।
रश्मिकोटिदीप्तिकारिणे नमः ।
गौरभानुरिति द्विजसे नमः ॥ १०९ ॥

इति श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं समाप्ता ।

– Chant Stotra in Other Languages –

Chandra Ashtottarashata Namavali » 108 Names of Chandra 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil