108 Names Of Devi Vaibhavashcharya – Ashtottara Shatanamavali In Sanskrit

॥ Devi Vaibhava Ascharya Ashtottarashata Namavali Sanskrit Lyrics ॥

॥ देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनामावली ॥

ॐ ऐं ह्रीं श्रीं ।
ॐ परमानन्दलहर्यै नमः ।
ॐ परचैतन्यदीपिकायै नमः ।
ॐ स्वयंप्रकाशकिरणायै नमः ।
ॐ नित्यवैभवशालिन्यै नमः ।
ॐ विशुद्धकेवलाखण्डसत्यकालात्मरूपिण्यै नमः ।
ॐ आदिमध्यान्तरहितायै नमः ।
ॐ महामायाविलासिन्यै नमः ।
ॐ गुणत्रयपरिच्छेत्र्यै नमः ।
ॐ सर्वतत्त्वप्रकाशिन्यै नमः ।
ॐ स्त्रीपुंसभावरसिकायै नमः ॥ १० ॥

ॐ जगत्सर्गादिलंपटायै नमः ।
ॐ अशेषनामरूपादिभेदच्छेदरविप्रभायै नमः ।
ॐ अनादिवासनारूपायै नमः ।
ॐ वासनोद्यत्प्रपञ्चिकायै नमः ।
ॐ प्रपञ्चोपशमप्रौढायै नमः ।
ॐ चराचरजगन्मय्यै नमः ।
ॐ समस्तजगदाधारायै नमः ।
ॐ सर्वसञ्जीवनोत्सुकायै नमः ।
ॐ भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमायै नमः ।
ॐ सर्वाकर्षणवश्यादिसर्वकर्मदुरन्धरायै नमः ॥ २० ॥

ॐ विज्ञानपरमानन्दविद्यायै नमः ।
ॐ सन्तानसिद्धिदायै नमः ।
ॐ आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदायै नमः ।
ॐ धनधान्यमणीवस्त्रभूषालेपनमाल्यदायै नमः ।
ॐ गृहग्राममहाराज्यसांराज्यसुखदायिन्यै नमः ।
ॐ सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदायै नमः ।
ॐ ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमायै नमः ।
ॐ भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिन्यै नमः ।
ॐ निग्रहानुग्रहाध्यक्षायै नमः ।
ॐ ज्ञाननिर्द्वैतदायिन्यै नमः ॥ ३० ॥

ॐ परकायप्रवेशादियोगसिद्धिप्रदायिनी नमः ।
ॐ शिष्टसञ्जीवनप्रौढायै नमः ।
ॐ दुष्टसंहारसिद्धिदायै नमः ।
ॐ लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डलायै नमः ।
ॐ एकस्मै नमः ।
ॐ अनेकात्मिकायै नमः ।
ॐ नानारूपिण्यै नमः ।
ॐ अर्धाङ्गनेश्वर्यै नमः ।
ॐ शिवशक्तिमय्यै नमः ।
ॐ नित्यश‍ृङ्गारैकरसप्रियायै नमः ॥ ४० ॥

See Also  Vastupuru Ashtottara Shatanamavali In Odia

ॐ तुष्टायै नमः ।
ॐ पुष्टायै नमः ।
ॐ अपरिच्छिन्नायै नमः ।
ॐ नित्ययौवनमोहिन्यै नमः ।
ॐ समस्तदेवतारूपायै नमः ।
ॐ सर्वदेवाधिदेवतायै नमः ।
ॐ देवर्षिपितृसिद्धादियोगिनीभैरवात्मिकायै नमः ।
ॐ निधिसिद्धिमणीमुद्रायै नमः ।
ॐ शस्त्रास्त्रायुधभासुरायै नमः ।
ॐ छत्रचामरवादित्रपताकाव्यजनाञ्चितायै नमः ॥ ५० ॥

ॐ हस्ताश्वरथपादातामात्यसेनासुसेवितायै नमः ।
ॐ पुरोहितकुलाचार्यगुरुशिष्यादिसेवितायै नमः ।
ॐ सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिन्यै नमः ।
ॐ मणिद्वीपान्तरप्रोद्यत्कदंबवनवासिन्यै नमः ।
ॐ चिन्तामणिगृहान्तस्थायै नमः ।
ॐ मणिमण्डपमध्यगायै नमः ।
ॐ रत्नसिंहासनप्रोद्यत्शिवमञ्चाधिशायिन्यै नमः ।
ॐ सदाशिवमहालिङ्गमूलसंघट्टयोनिकायै नमः ।
ॐ अन्योन्यालिङ्गसंघर्षकन्ण्डूसंक्षुब्धमानसायै नमः ।
ॐ कलोद्यद्बिन्दुकालिन्यातुर्यनादपरंपरायै नमः ॥ ६० ॥

ॐ नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृतायै नमः ।
ॐ कामराजमहातन्त्ररहस्याचारदक्षिणायै नमः ।
ॐ मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दर्यै नमः ।
ॐ श्रीचक्रराजनिलयायै नमः ।
ॐ श्रीविद्यामन्त्रविग्रहायै नमः ।
ॐ अखण्डसच्चिदानन्दशिवशक्तैकरूपिण्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ त्रिपुरेशान्यै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ त्रिपुरावासरसिकायै नमः ॥ ७० ॥

ॐ त्रिपुराश्रीस्वरूपिण्यै नमः ।
ॐ महापद्मवनान्तस्थायै नमः ।
ॐ श्रीमत्त्रिपुरमालिन्यै नमः ।
ॐ महात्रिपुरसिद्धाम्बायै नमः ।
ॐ श्रीमहात्रिपुराम्बिकायै नमः ।
ॐ नवचक्रक्रमादेयै नमः ।
ॐ महात्रिपुरभैरव्यै नमः ।
ॐ श्रीमात्रे नमः ।
ॐ ललितायै नमः ।
ॐ बालायै नमः ॥ ८० ॥

See Also  Sri Lakshmi Sahasranama Stotram From Skandapurana In Kannada

ॐ राजराजेश्वर्यै नमः ।
ॐ शिवायै नमः ।
ॐ उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्यै नमः ।
ॐ अर्धमेर्वात्मचक्रस्थायै नमः ।
ॐ सर्वलोकमहेश्वर्यै नमः ।
ॐ वल्मीकपुरमध्यस्थायै नमः ।
ॐ जम्बूवननिवासिन्यै नमः ।
ॐ अरुणाचलश‍ृङ्गस्थायै नमः ।
ॐ व्याघ्रालयनिवासिन्यै नमः ।
ॐ श्रीकालहस्तिनिलयायै नमः ॥ ९० ॥

ॐ काशीपुरनिवासिन्यै नमः ।
ॐ श्रीमत्कैलासनिलयायै नमः ।
ॐ द्वादशान्तमहेश्वर्यै नमः ।
ॐ श्रीषोडशान्तमध्यस्थायै नमः ।
ॐ सर्ववेदान्तलक्षितायै नमः ।
ॐ श्रुतिस्मृतिपुराणेतिहासागमकलेश्वर्यै नमः ।
ॐ भूतभौतिकतन्मात्रदेवताप्राणहृन्मय्यै नमः ।
ॐ जीवेश्वरब्रह्मरूपायै नमः ।
ॐ श्रीगुणाढ्यायै नमः ।
ॐ गुणात्मिकायै नमः ॥ १०० ॥

ॐ अवस्थात्रयनिर्मुक्तायै नमः ।
ॐ वाग्रमोमामहीमय्यै नमः ।
ॐ गायत्रीभुवनेशानीदुर्गाकाळ्यादिरूपिण्यै नमः ।
ॐ मत्स्यकूर्मवराहादिनानारूपविलासिन्यै नमः ।
ॐ महायोगीश्वराराध्यायै नमः । १०५
ॐ महावीरवरप्रदायै नमः ।
ॐ सिद्धेश्वरकुलाराध्यायै नमः ।
ॐ श्रीमच्चरणवैभवायै नमः ॥ १०८ ॥

श्रीं ह्रीं ऐं ॐ ।

– Chant Stotra in Other Languages -108 Names of Devi Vaibhava Ashcharya:

108 Names of Devi Vaibhavashcharya – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  108 Names Of Sri Hanuman 8 In Kannada