108 Names Of Gayatri In Sanskrit

॥ 108 Names of Gayatri in Sanskrit Lyrics ॥

॥ श्री गायत्री अष्टोत्तर शतनामावली ॥
ओं तरुणादित्यसङ्काशायै नमः ।
ओं सहस्रनयनोज्ज्वलायै नमः ।
ओं विचित्रमाल्याभरणायै नमः ।
ओं तुहिनाचलवासिन्यै नमः ।
ओं वरदाभयहस्ताब्जायै नमः ।
ओं रेवातीरनिवासिन्यै नमः ।
ओं प्रणित्यय विशेषज्ञायै नमः ।
ओं यन्त्राकृतविराजितायै नमः ।
ओं भद्रपादप्रियायै नमः ॥ ९ ॥

ओं गोविन्दपदगामिन्यै नमः ।
ओं देवर्षिगणसन्तुष्टायै नमः ।
ओं वनमालाविभूषितायै नमः ।
ओं स्यन्दनोत्तमसंस्थानायै नमः ।
ओं धीरजीमूतनिस्वनायै नमः ।
ओं मत्तमातङ्गगमनायै नमः ।
ओं हिरण्यकमलासनायै नमः ।
ओं धीजनाधारनिरतायै नमः ।
ओं योगिन्यै नमः ॥ १८ ॥

ओं योगधारिण्यै नमः ।
ओं नटनाट्यैकनिरतायै नमः ।
ओं प्रणवाद्यक्षरात्मिकायै नमः ।
ओं चोरचारक्रियासक्तायै नमः ।
ओं दारिद्र्यच्छेदकारिण्यै नमः ।
ओं यादवेन्द्रकुलोद्भूतायै नमः ।
ओं तुरीयपथगामिन्यै नमः ।
ओं गायत्र्यै नमः ।
ओं गोमत्यै नमः ॥ २७ ॥

ओं गङ्गायै नमः ।
ओं गौतम्यै नमः ।
ओं गरुडासनायै नमः ।
ओं गेयगानप्रियायै नमः ।
ओं गौर्यै नमः ।
ओं गोविन्दपदपूजितायै नमः ।
ओं गन्धर्वनगराकारायै नमः ।
ओं गौरवर्णायै नमः ।
ओं गणेश्वर्यै नमः ॥ ३६ ॥

See Also  Trailokya Vijaya Vidya Mantra In Kannada

ओं गुणाश्रयायै नमः ।
ओं गुणवत्यै नमः ।
ओं गह्वर्यै नमः ।
ओं गणपूजितायै नमः ।
ओं गुणत्रयसमायुक्तायै नमः ।
ओं गुणत्रयविवर्जितायै नमः ।
ओं गुहावासायै नमः ।
ओं गुणाधारायै नमः ।
ओं गुह्यायै नमः ॥ ४५ ॥

ओं गन्धर्वरूपिण्यै नमः ।
ओं गार्ग्यप्रियायै नमः ।
ओं गुरुपदायै नमः ।
ओं गुह्यलिङ्गाङ्गधारिण्यै नमः ।
ओं सावित्र्यै नमः ।
ओं सूर्यतनयायै नमः ।
ओं सुषुम्नानाडिभेदिन्यै नमः ।
ओं सुप्रकाशायै नमः ।
ओं सुखासीनायै नमः ॥ ५४ ॥

ओं सुमत्यै नमः ।
ओं सुरपूजितायै नमः ।
ओं सुषुप्त्यवस्थायै नमः ।
ओं सुदत्यै नमः ।
ओं सुन्दर्यै नमः ।
ओं सागराम्बरायै नमः ।
ओं सुधाम्शुबिम्बवदनायै नमः ।
ओं सुस्तन्यै नमः ।
ओं सुविलोचनायै नमः ॥ ६३ ॥

ओं सीतायै नमः ।
ओं सर्वाश्रयायै नमः ।
ओं सन्ध्यायै नमः ।
ओं सुफलायै नमः ।
ओं सुखदायिन्यै नमः ।
ओं सुभ्रुवे नमः ।
ओं सुवासायै नमः ।
ओं सुश्रोण्यै नमः ।
ओं संसारार्णवतारिण्यै नमः ॥ ७२ ॥

See Also  108 Names Of Bhadrambika – Bhadrakali Ashtottara Shatanamavali In English

ओं सामगानप्रियायै नमः ।
ओं साध्व्यै नमः ।
ओं सर्वाभरणभूषितायै नमः ।
ओं वैष्णव्यै नमः ।
ओं विमलाकारायै नमः ।
ओं महेन्द्र्यै नमः ।
ओं मन्त्ररूपिण्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महासिद्ध्यै नमः ॥ ८१ ॥

ओं महामायायै नमः ।
ओं महेश्वर्यै नमः ।
ओं मोहिन्यै नमः ।
ओं मदनाकारायै नमः ।
ओं मधुसूदनचोदितायै नमः ।
ओं मीनाक्ष्यै नमः ।
ओं मधुरावासायै नमः ।
ओं नागेन्द्रतनयायै नमः ।
ओं उमायै नमः ॥ ९० ॥

ओं त्रिविक्रमपदाक्रान्तायै नमः ।
ओं त्रिस्वरायै नमः ।
ओं त्रिविलोचनायै नमः ।
ओं सूर्यमण्डलमध्यस्थायै नमः ।
ओं चन्द्रमण्डलसंस्थितायै नमः ।
ओं वह्निमण्डलमध्यस्थायै नमः ।
ओं वायुमण्डलसंस्थितायै नमः ।
ओं व्योममण्डलमध्यस्थायै नमः ।
ओं चक्रिण्यै नमः ॥ ९९ ॥

ओं चक्ररूपिण्यै नमः ।
ओं कालचक्रवितानस्थायै नमः ।
ओं चन्द्रमण्डलदर्पणायै नमः ।
ओं ज्योत्स्नातपानुलिप्ताङ्ग्यै नमः ।
ओं महामारुतवीजितायै नमः ।
ओं सर्वमन्त्राश्रयायै नमः ।
ओं धेनवे नमः ।
ओं पापघ्न्यै नमः ।
ओं परमेश्वर्यै नमः ॥ १०८ ॥

See Also  1000 Names Of Shakini Sadashiva Stavana Mangala – Sahasranama Stotram In Sanskrit

– Chant Stotra in Other Languages –

Gayatri Ashtottarashata Namavali » 108 Names of Gayatri Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil