108 Names Of Guru Brihaspati In Sanskrit

॥ 108 Names Of Guru Brihaspati Sanskrit Lyrics ॥

॥ श्री बृहस्पति अष्टोत्तरशतनामावली ॥
ओं गुरवे नमः ।
ओं गुणवराय नमः ।
ओं गोप्त्रे नमः ।
ओं गोचराय नमः ।
ओं गोपतिप्रियाय नमः ।
ओं गुणिने नमः ।
ओं गुणवतां श्रेष्ठाय नमः ।
ओं गुरूणां गुरवे नमः ।
ओं अव्ययाय नमः ॥ ९ ॥

ओं जेत्रे नमः ।
ओं जयन्ताय नमः ।
ओं जयदाय नमः ।
ओं जीवाय नमः ।
ओं अनन्ताय नमः ।
ओं जयावहाय नमः ।
ओं आङ्गीरसाय नमः ।
ओं अध्वरासक्ताय नमः ।
ओं विविक्ताय नमः ॥ १८ ॥

ओं अध्वरकृत्पराय नमः ।
ओं वाचस्पतये नमः ।
ओं वशिने नमः ।
ओं वश्याय नमः ।
ओं वरिष्ठाय नमः ।
ओं वाग्विचक्षणाय नमः ।
ओं चित्तशुद्धिकराय नमः ।
ओं श्रीमते नमः ।
ओं चैत्राय नमः ॥ २७ ॥

ओं चित्रशिखण्डिजाय नमः ।
ओं बृहद्रथाय नमः ।
ओं बृहद्भानवे नमः ।
ओं बृहस्पतये नमः ।
ओं अभीष्टदाय नमः ।
ओं सुराचार्याय नमः ।
ओं सुराराध्याय नमः ।
ओं सुरकार्यहितङ्कराय नमः ।
ओं गीर्वाणपोषकाय नमः ॥ ३६ ॥

See Also  108 Names Of Jagadguru Sri Jayendra Saraswathi In Odia

ओं धन्याय नमः ।
ओं गीष्पतये नमः ।
ओं गिरीशाय नमः ।
ओं अनघाय नमः ।
ओं धीवराय नमः ।
ओं धिषणाय नमः ।
ओं दिव्यभूषणाय नमः ।
ओं देवपूजिताय नमः ।
ओं धनुर्धराय नमः ॥ ४५ ॥

ओं दैत्यहन्त्रे नमः ।
ओं दयासाराय नमः ।
ओं दयाकराय नमः ।
ओं दारिद्र्यनाशनाय नमः ।
ओं धन्याय नमः ।
ओं दक्षिणायनसम्भवाय नमः ।
ओं धनुर्मीनाधिपाय नमः ।
ओं देवाय नमः ।
ओं धनुर्बाणधराय नमः ॥ ५४ ॥

ओं हरये नमः ।
ओं आङ्गीरसाब्जसञ्जताय नमः ।
ओं आङ्गीरसकुलोद्भवाय नमः ।
ओं सिन्धुदेशाधिपाय नमः ।
ओं धीमते नमः ।
ओं स्वर्णवर्णाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं हेमाङ्गदाय नमः ।
ओं हेमवपुषे नमः ॥ ६३ ॥

ओं हेमभूषणभूषिताय नमः ।
ओं पुष्यनाथाय नमः ।
ओं पुष्यरागमणिमण्डलमण्डिताय नमः ।
ओं काशपुष्पसमानाभाय नमः ।
ओं कलिदोषनिवारकाय नमः ।
ओं इन्द्रादिदेवोदेवेशाय नमः ।
ओं देवताभीष्टदायकाय नमः ।
ओं असमानबलाय नमः ।
ओं सत्त्वगुणसम्पद्विभासुराय नमः ॥ ७२ ॥

See Also  108 Names Of Gauri 2 In Gujarati

ओं भूसुराभीष्टदाय नमः ।
ओं भूरियशसे नमः ।
ओं पुण्यविवर्धनाय नमः ।
ओं धर्मरूपाय नमः ।
ओं धनाध्यक्षाय नमः ।
ओं धनदाय नमः ।
ओं धर्मपालनाय नमः ।
ओं सर्ववेदार्थतत्त्वज्ञाय नमः ।
ओं सर्वापद्विनिवारकाय नमः ॥ ८१ ॥

ओं सर्वपापप्रशमनाय नमः ।
ओं स्वमतानुगतामराय नमः ।
ओं ऋग्वेदपारगाय नमः ।
ओं ऋक्षराशिमार्गप्रचारवते नमः ।
ओं सदानन्दाय नमः ।
ओं सत्यसन्धाय नमः ।
ओं सत्यसङ्कल्पमानसाय नमः ।
ओं सर्वागमज्ञाय नमः ।
ओं सर्वज्ञाय नमः ॥ ९० ॥

ओं सर्ववेदान्तविदे नमः ।
ओं वराय नमः ।
ओं ब्रह्मपुत्राय नमः ।
ओं ब्राह्मणेशाय नमः ।
ओं ब्रह्मविद्याविशारदाय नमः ।
ओं समानाधिकनिर्मुक्ताय नमः ।
ओं सर्वलोकवशंवदाय नमः ।
ओं ससुरासुरगन्धर्ववन्दिताय नमः ।
ओं सत्यभाषणाय नमः ॥ ९९ ॥

ओं बृहस्पतये नमः ।
ओं सुराचार्याय नमः ।
ओं दयावते नमः ।
ओं शुभलक्षणाय नमः ।
ओं लोकत्रयगुरवे नमः ।
ओं श्रीमते नमः ।
ओं सर्वगाय नमः ।
ओं सर्वतो विभवे नमः ।
ओं सर्वेशाय नमः ॥ १०८ ॥

See Also  108 Names Of Kirata Sastha In Malayalam

ओं सर्वदातुष्टाय नमः ।
ओं सर्वदाय नमः ।
ओं सर्वपूजिताय नमः ।

– Chant Stotra in Other Languages –

Guru Brihaspati Ashtottara Shatanamavali »108 Names Of Guru Brihaspati Lyrics in English » Kannada » Telugu » Tamil