108 Names Of Jagadguru Sri Jayendra Saraswathi In Sanskrit

॥ 108 Names of Jagadguru Sri Jayendra Saraswathi Sanskrit Lyrics ॥

॥ श्रीजयेन्द्रसरस्वती अष्टोत्तरशतनामावलिः ॥
॥ श्रीगुरुनामावलिः ॥

श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीजयेन्द्रसरस्वती
श्रीपादानामष्टोत्तरशतनामावलिः ।

जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः ।
तमोऽपहग्रामरत्न सम्भूताय नमो नमः ।
महादेव महीदेवतनूजाय नमो नमः ।
सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः ।
सुब्रह्मण्याभिधानीतकौमाराय नमो नमः ।
मध्यार्जुनगजारण्याधीतवेदाय ते नमः ।
स्ववृत्तप्रणीताशेषाध्यापकाय नमो नमः ।
तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः ।
गुर्वाज्ञापालनरतपितृदत्ताय ते नमः ।
जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः ॥ १० ॥

जयाख्यया स्वगुरुणा दीक्षिताय नमः ।
ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः ।
सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः ।
काषायवासस्संवीतशरीराय नमो नमः ।
वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः ।
नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः ।
लीलया वामहस्ताग्रधृतदण्डाय ते नमः ।
भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः ।
जम्बीरतुलसीमालाभूषिताय नमो नमः ।
कामकोटिमहापीठाधीश्वराय नमो नमः ॥ २० ॥

सुवृत्तनृहृदाकाशनिवासाय नमो नमः ।
पादानतजनक्षेमसाधकाय नमो नमः ।
ज्ञानदानोक्तमधुरभाषणाय नमो नमः ।
गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः ।
जगद्गुरुवरिष्ठाय महते महसे नमः ।
भारतीयसदाचारपरित्रात्रे नमो नमः ।
मर्यादोल्लङ्घिजनतासुदूराय नमो नमः ।
सर्वत्र समभावाप्तसौहृदाय नमो नमः ।
वीक्षाविवशिताशेषभावुकाय नमो नमः ।
श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः ॥ ३० ॥

कारुण्यपूरपूर्णान्तःकरणाय नमो नमः ।
श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः ।
पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः ।
त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः ।
कामाक्षीध्यानसंलीनमानसाय नमो नमः ।
सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः ।
परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः ।
रत्नभूषितनृत्येशहस्तपादाय ते नमः ।
वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः ।
काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः ॥ ४० ॥

See Also  Mahaprabhora Ashtakam In Sanskrit

कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः ।
कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः ।
कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः ।
राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः ।
गोशालानिर्मितिकृतगोरक्षाय नमो नमः ।
तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः ।
सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः ।
वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः ।
देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः ।
भारतीयकलाचारपोषकाय नमो नमः ॥ ५० ॥

स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः ।
युक्त्या हरिहराभेददर्शयित्रे नमो नमः ।
स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः ।
परधाम पराकाशलीनचित्ताय ते नमः ।
अनारततपस्याप्तदिव्यशोभाय ते नमः ।
शमादिषड्गुणयत स्वचित्ताय नमो नमः ।
समस्तभक्तजनतारक्षकाय नमो नमः ।
स्वशरीरप्रभाधूतहेमभासे नमो नमः ।
अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः ।
विभूतिविलसच्छुभ्रललाटाय नमो नमः ॥ ६० ॥

परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः ।
आर्तार्तिश्रवणापोहरतचित्ताय ते नमः ।
ग्रामीणजनतावृत्तिकल्पकाय नमो नमः ।
जनकल्याणरचनाचतुराय नमो नमः ।
जनजागरणासक्तिदायकाय नमो नमः ।
शङ्करोपज्ञसुपथसञ्चाराय नमो नमः ।
अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः ।
प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः ।
गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः ।
भगवत्पूज्यपादानामपराकृतये नमः ॥ ७० ॥

स्वपादयात्रया पूतभारताय नमो नमः ।
नेपालभूपमहितपदाब्जाय नमो नमः ।
चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः ।
यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः ।
मधुराभाषणप्रीतस्वाश्रिताय नमो नमः ।
सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः ।
चित्रीयमाणजनतासन्दृष्टाय नमो नमः ।
शरणागतदीनार्तपरित्रात्रे नमो नमः ।
सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः ।
दुरवस्थितहृत्तापशामकाय नमो नमः ॥ ८० ॥

See Also  Sri Goda Devi Namavali In Telugu

दुर्योज्यविमतव्रातसमन्वयकृते नमः ।
निरस्तालस्यमोहाशाविक्षेपाय नमो नमः ।
अनुगन्तृदुरासाद्यपदवेगाय ते नमः ।
अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः ।
सदा हसन्मुखाब्जानीताशेषशुचे नमः ।
नवषष्टितमाचार्यशङ्कराय नमो नमः ।
विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः ।
जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः ।
वसिष्ठधौम्यसदृशदेशिकाय नमो नमः ।
असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः ॥ ९० ॥

श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः ।
गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः ।
गुरुवर्यकृपालब्धसमभावाय ते नमः ।
योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः ।
वयोवृद्धानाथजनाश्रयदाय नमो नमः ।
अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः ।
स्वगुरूपज्ञया विश्वविद्यालयकृते नमः ।
विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः ।
विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः ।
देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः ॥ १०० ॥

कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः ।
कैलासमानससरोयात्रापूतहृदे नमः ।
असमे बालसप्ताद्रिनाथालयकृते नमः ।
शिष्टवेदाध्यापकानां मानयित्रे नमो नमः ।
महारुद्रातिरुद्रादि तोषितेशाय ते नमः ।
असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः ।
द्रविडागमगातॄणां ख्यापयित्रे नमो नमः ।
शिष्टशङ्करविजयस्वर्च्यमानपदे नमः ॥ १०८ ॥

परित्यज्य मौनं वटाधःस्थितिं च
व्रजन् भारतस्य प्रदेशात्प्रदेशम् ।
मधुस्यन्दिवाचा जनान्धर्ममार्गे
नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते

॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥

श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति श्रीशङ्कराचार्य
श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता ।

अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ १ ॥

लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् ।
स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ २ ॥

गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् ।
अनूराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ ३ ॥

See Also  1000 Names Of Sri Sita – Sahasranama Stotram In Bengali

मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् ।
वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ ४ ॥

कर्मकाण्डप्रचाराय वेदधर्मसभा कृता ।
वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ ५ ॥

शिलालेखप्रचारार्थमुट्टङ्कित निधिः कृतः ।
गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ ६ ॥

गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते ।
बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ ७ ॥

देवार्चकानां साह्यार्थं कच्चिमूदूर्निधिः कृतः ।
बालवृद्धातुराणां च व्यवस्था परिपालने ॥ ८ ॥

अनाथप्रेतसंस्कारादश्वमेधफलं भवेत् ।
इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ ९ ॥

यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् ।
तत्र तेषां स्मारणाय शिलामूर्तिनिवेशिता ॥ १० ॥

भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् ।
राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ ११ ॥

कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् ।
मूलस्योत्सवकामाक्ष्याः स्वर्णवर्म परिष्कृतिः ॥ १२ ॥

ललितानामसाहस्रस्वर्णमालाविभूषणम् ।
श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ १३ ॥

चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् ।
करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ १४ ॥

मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् ।
रुग्णालये भगवतः प्रसादविनियोजनम् ॥ १५ ॥

जगद्धितैषिभिर्दीनजनावनपरायणैः ।
गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ १६ ॥

– Chant Stotra in Other Languages –

Shri Jayendrasarasvati Ashtottarashata Namavali » 108 Names of Jagadguru Sri Jayendra Saraswathi Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil