108 Names Of Saubhagya – Ashtottara Shatanamavali In Sanskrit

॥ Saubhagya Ashtottarashata Namavali Sanskrit Lyrics ॥

॥ सौभाग्याष्टोत्तरशतनामावलिः ॥
ॐ कामेश्वर्यै नमः । कामशक्त्यै । कामसौभाग्यदायिन्यै । कामरूपायै ।
कामकलायै । कामिन्यै । कमलासनायै । कमलायै । कल्पनाहीनायै ।
कमनीयकलावत्यै । कमलाभारतीसेव्यायै । कल्पिताशेषसंसृत्यै ।
अनुत्तरायै । अनघायै । अनन्तायै । अद्भुतरूपायै । अनलोद्भवायै ।
अतिलोकचरित्रायै । अतिसुन्दर्यै । अतिशुभप्रदायै नमः ॥ २० ॥

ॐ अघहन्त्र्यै नमः । अतिविस्तारायै । अर्चनतुष्टायै । अमितप्रभायै ।
एकरूपायै । एकवीरायै । एकनाथायै । एकान्तार्चनप्रियायै ।
एकस्यै । एकभावतुष्टायै । एकरसायै । एकान्तजनप्रियायै ।
एधमानप्रभावायै । एधद्भक्तपातकनाशिन्यै । एलामोदमुखायै ।
एनोऽद्रिशक्रायुधसमस्थित्यै । ईहाशून्यायै । ईप्सितायै । ईशादिसेव्यायै ।
ईशानवराङ्गनायै नमः ॥ ४० ॥

ॐ ईश्वराऽऽज्ञापिकायै नमः । ईकारभाव्यायै । ईप्सितफलप्रदायै ।
ईशानायै । ईतिहरायै । ईक्षायै । ईषदरुणाक्ष्यै । ईश्वरेश्वर्यै ।
ललितायै । ललनारूपायै । लयहीनायै । लसत्तनवे । लयसर्वायै ।
लयक्षोण्यै । लयकर्ण्यै (लयकर्त्र्यै) । लयात्मिकायै । लघिम्ने ।
लघुमध्याऽऽढ्यायै । ललमानायै । लघुद्रुतायै नमः ॥ ६० ॥

ॐ हयाऽऽरूढायै नमः । हताऽमित्रायै । हरकान्तायै । हरिस्तुतायै ।
हयग्रीवेष्टदायै । हालाप्रियायै । हर्षसमुद्धतायै । हर्षणायै ।
हल्लकाभाङ्ग्यै । हस्त्यन्तैश्वर्यदायिन्यै । हलहस्तार्चितपदायै ।
हविर्दानप्रसादिन्यै । रामायै । रामार्चितायै । राज्ञ्यै । रम्यायै ।
रवमय्यै । रत्यै । रक्षिण्यै । रमण्यै नमः ॥ ८० ॥

See Also  1000 Names Of Shiva Kama Sundari – Sahasranamavali Stotram 2 From Rudrayamala In Kannada

ॐ राकायै नमः । रमणीमण्डलप्रियायै । रक्षिताखिललोकेशायै ।
रक्षोगणनिषूदिन्यै । अम्बायै । अन्तकारिण्यै । अम्भोजप्रियायै ।
अन्तकभयङ्कर्यै । अम्बुरूपायै । अम्बुजकरायै । अम्बुजजातवरप्रदायै ।
अन्तःपूजाप्रियायै । अन्तःस्वरूपिण्यै (अन्तःस्थरूपिण्यै) । अन्तर्वचोमय्यै ।
अन्तकारातिवामाङ्कस्थितायै । अन्तःसुखरूपिण्यै । सर्वज्ञायै ।
सर्वगायै । सारायै । समायै नमः ॥ १०० ॥

ॐ समसुखायै नमः । सत्यै । सन्तत्यै । सन्ततायै । सोमायै । सर्वस्यै ।
साङ्ख्यायै । सनातन्यै नमः ॥ १०८ ॥

इति सौभाग्याष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Saubhagya:

108 Names of Saubhagya – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil