108 Names Of Sita 2 – Ashtottara Shatanamavali In Sanskrit

॥ Sita Devi Ashtottarashata Namavali 2 Sanskrit Lyrics ॥

॥ सीताष्टोत्तरशतनामावलिः ॥

सीतायै नमः । सीरध्वजसुतायै । सीमातीतगुणोज्ज्वलायै ।
सौन्दर्यसारसर्वस्वभूतायै । सौभाग्यदायिन्यै । देव्यै ।
देवार्चितपदायै । दिव्यायै । दशरथस्नुषायै । रामायै ।
रामप्रियायै । रम्यायै । राकेन्दुवदनोज्ज्वलायै । वीर्यशुल्कायै ।
वीरपत्न्यै । वियन्मध्यायै । वरप्रदायै । पतिव्रतायै ।
पङ्क्तिकण्ठनाशिन्यै । पावनस्मृत्यै नमः ॥ २० ॥

वन्दारुवत्सलायै नमः । वीरमात्रे । वृतरघूत्तमायै ।
सम्पत्कर्यै । सदातुष्टायै । साक्षिण्यै । साधुसम्मतायै । नित्यायै ।
नियतसंस्थानायै । नित्यानन्दायै । नुतिप्रियायै । पृथ्व्यै ।
पृथ्वीसुतायै । पुत्रदायिन्यै । प्रकृत्यै । परायै । हनुमत्स्वामिन्यै ।
हृद्यायै । हृदयस्थायै । हताशुभायै नमः ॥ ४०

हंसयुक्तायै नमः । हंसगत्यै । हर्षयुक्तायै । हतासुरायै ।
साररूपायै । सारवचसे । साध्व्यै । सरमाप्रियायै । त्रिलोकवन्द्यायै ।
त्रिजटासेव्यायै । त्रिपथगार्चिन्यै । त्राणप्रदायै । त्रातकाकायै ।
तृणीकृतदशाननायै । अनसूयाङ्गरागाङ्कायै । अनसूयायै ।
सूरिवन्दितायै । अशोकवनिकास्थानायै । अशोकायै ।
शोकविनाशिन्यै नमः ॥ ६० ॥

सूर्यवंशस्नुषायै नमः । सूर्यमण्डलान्तस्थवल्लभायै ।
श्रुतमात्राघहरणायै । श्रुतिसन्निहितेक्षणायै । पुण्यप्रियायै ।
पुष्पकस्थायै । पुण्यलभ्यायै । पुरातनायै । पुरुषार्थप्रदायै ।
पूज्यायै । पूतनाम्न्यै । परन्तपायै । पद्मप्रियायै । पद्महस्तायै ।
पद्मायै । पद्ममुख्यै । शुभायै । जनशोकहरायै ।
जन्ममृत्युशोकविनाशिन्यै । जगद्रूपायै नमः ॥ ८० ॥

See Also  1000 Names Of Sri Lalita In Malayalam

जगद्वन्द्यायै नमः । जयदायै । जनकात्मजायै । नाथनीयकटाक्षायै ।
नाथायै । नाथैकतत्परायै । नक्षत्रनाथवदनायै । नष्टदोषायै ।
नयावहायै । वह्निपापहरायै । वह्निशैत्यकृते । वृद्धिदायिन्यै ।
वाल्मीकिगीतविभवायै । वचोऽतीतायै । वराङ्गनायै । भक्तिगम्यायै ।
भव्यगुणायै । भान्त्यै । भरतवन्दितायै । सुवर्णाङ्ग्यै ॥ १०० ॥

सुखकर्यै नमः । सुग्रीवाङ्गदसेवितायै । वैदेह्यै ।
विनताघौघनाशिन्यै । विधिवन्दितायै । लोकमात्रे ।
लोचनान्तःस्थितकारुण्यसागरायै । श्रीरामवल्लभायै नमः ॥ १०८ ॥

सीतामुदारचरितां विधिशम्भुविष्णु-
वन्द्यां त्रिलोकजननीं नतकल्पवल्लीम् ।
हैमामनेकमणिरञ्जितकोटिभास-
भूषोत्करामनुदिनं ललितां नमामि ॥

उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालिङ्गनात्
कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे ।
कोपेनारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो
दत्ते मैथिलकन्यया दिशतु नः क्षेमः कटाक्षाङ्कुरः ॥

इति सीताष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Sita Mata 2:

108 Names of Sita 2 – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil