108 Names Of Sri Anantha Padmanabha Swamy In English

॥ Sri Anantha Padmanabha Ashtottara Shatanamavali English Lyrics ॥

॥ śrī anantapadmanabha astōttaraśatanamavali ॥
ōṁ anantaya namaḥ ।
ōṁ padmanabhaya namaḥ ।
ōṁ śēsaya namaḥ ।
ōṁ saptaphananvitaya namaḥ ।
ōṁ talpatmakaya namaḥ ।
ōṁ padmakaraya namaḥ ।
ōṁ piṅgaprasannalōcanaya namaḥ ।
ōṁ gadadharaya namaḥ ।
ōṁ caturbahavē namaḥ ।
ōṁ śaṅkhacakradharaya namaḥ – 10 ।

ōṁ avyayaya namaḥ ।
ōṁ navamrapallavabhasaya namaḥ ।
ōṁ brahmasūtravirajitaya namaḥ ।
ōṁ śilasupūjitaya namaḥ ।
ōṁ dēvaya namaḥ ।
ōṁ kaundinyavratatōsitaya namaḥ ।
ōṁ nabhasyaśuklastacaturdaśīpūjyaya namaḥ ।
ōṁ phanēśvaraya namaḥ ।
ōṁ saṅkarsanaya namaḥ ।
ōṁ citsvarūpaya namaḥ – 20 ।

ōṁ sūtragrandhisusaṁsthitaya namaḥ ।
ōṁ kaundinyavaradaya namaḥ ।
ōṁ pr̥thvīdharinē namaḥ ।
ōṁ patalanayakaya namaḥ ।
ōṁ sahasraksaya namaḥ ।
ōṁ akhiladharaya namaḥ ।
ōṁ sarvayōgikr̥pakaraya namaḥ ।
ōṁ sahasrapadmasampūjyaya namaḥ ।
ōṁ kētakīkusumapriyaya namaḥ ।
ōṁ sahasrabahavē namaḥ – 30 ।

ōṁ sahasraśirasē namaḥ ।
ōṁ śritajanapriyaya namaḥ ।
ōṁ bhaktaduḥkhaharaya namaḥ ।
ōṁ śrīmatē namaḥ ।
ōṁ bhavasagaratarakaya namaḥ ।
ōṁ yamunatīrasadr̥staya namaḥ ।
ōṁ sarvanagēndravanditaya namaḥ ।
ōṁ yamunaradhyapadabjaya namaḥ ।
ōṁ yudhisthirasupūjitaya namaḥ ।
ōṁ dhyēyaya namaḥ – 40 ।

See Also  Sri Rama Gita In English

ōṁ visnuparyaṅkaya namaḥ ।
ōṁ caksuśravanavallabhaya namaḥ ।
ōṁ sarvakamapradaya namaḥ ।
ōṁ sēvyaya namaḥ ।
ōṁ bhīmasēnamr̥tapradaya namaḥ ।
ōṁ surasurēndrasampūjyaya namaḥ ।
ōṁ phanamanivibhūsitaya namaḥ ।
ōṁ satyamūrtayē namaḥ ।
ōṁ śuklatanavē namaḥ ।
ōṁ nīlavasasē namaḥ – 50 ।

ōṁ jagadguravē namaḥ ।
ōṁ avyaktapadaya namaḥ ।
ōṁ brahmanyaya namaḥ ।
ōṁ subrahmanyanivasabhuvē namaḥ ।
ōṁ anantabhōgaśayanaya namaḥ ।
ōṁ divakaramunīditaya namaḥ ।
ōṁ madhukavr̥ksasaṁsthanaya namaḥ ।
ōṁ divakaravarapradaya namaḥ ।
ōṁ daksahastasadapūjyaya namaḥ ।
ōṁ śivaliṅganivastadhiyē namaḥ – 60 ।

ōṁ tripratīharasandr̥śyaya namaḥ ।
ōṁ mukhadapipadambujaya namaḥ ।
ōṁ nr̥siṁhaksētranilayaya namaḥ ।
ōṁ durgasamanvitaya namaḥ ।
ōṁ matsyatīrthaviharinē namaḥ ।
ōṁ dharmadharmadirūpavatē namaḥ ।
ōṁ maharōgayudhaya namaḥ ।
ōṁ varthitīrasthaya namaḥ ।
ōṁ karunanidhayē namaḥ ।
ōṁ tamraparnīparśvavartinē namaḥ – 70 ।

ōṁ dharmaparayanaya namaḥ ।
ōṁ mahakavyapranētrē namaḥ ।
ōṁ nagalōkēśvaraya namaḥ ।
ōṁ svabhuvē namaḥ ।
ōṁ ratnasiṁhasanasīnaya namaḥ ।
ōṁ sphuranmakarakundalaya namaḥ ।
ōṁ sahasradityasaṅkaśaya namaḥ ।
ōṁ puranapurusaya namaḥ ।
ōṁ jvalatratnakirītadhyaya namaḥ ।
ōṁ sarvabharanabhūsitaya namaḥ – 80 ।

See Also  Sri Govinda Deva Ashtakam In English

ōṁ nagakanyastataprantaya namaḥ ।
ōṁ dikpalakaparipūjitaya namaḥ ।
ōṁ gandharvaganasantustaya namaḥ ।
ōṁ yōgaśastrapravartakaya namaḥ ।
ōṁ dēvavainikasampūjyaya namaḥ ।
ōṁ vaikunthaya namaḥ ।
ōṁ sarvatōmukhaya namaḥ ।
ōṁ ratnaṅgadalasadbahavē namaḥ ।
ōṁ balabhadraya namaḥ ।
ōṁ pralambaghnē namaḥ ॥ 90 ॥

ōṁ kantīkarsanaya namaḥ ।
ōṁ bhaktavatsalaya namaḥ ।
ōṁ rēvatīpriyaya namaḥ ।
ōṁ niradharaya namaḥ ।
ōṁ kapilaya namaḥ ।
ōṁ kamapalaya namaḥ ।
ōṁ acyutagrajaya namaḥ ।
ōṁ avyagraya namaḥ ।
ōṁ baladēvaya namaḥ ।
ōṁ mahabalaya namaḥ – 100 ।

ōṁ ajaya namaḥ ।
ōṁ vataśanadhīśaya namaḥ ।
ōṁ mahatējasē namaḥ ।
ōṁ nirañjanaya namaḥ ।
ōṁ sarvalōkapratapanaya namaḥ ।
ōṁ sajvalapralayagnimukhē namaḥ ।
ōṁ sarvalōkaikasaṁhartrē namaḥ ।
ōṁ sarvēstarthapradayakaya namaḥ ॥ 108 ॥

॥ – Chant Stotras in other Languages –


Sri Anantha Padmanabha Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil