108 Names Of Sri Bagalamukhi In Sanskrit

॥ 108 Names of Sri Bagalamukhi Sanskrit Lyrics ॥

॥ श्री बगलाष्टोत्तरशतनामावली ॥
ओं बगलायै नमः ।
ओं विष्णुवनितायै नमः ।
ओं विष्णुशङ्करभामिन्यै नमः ।
ओं बहुलायै नमः ।
ओं देवमात्रे नमः ।
ओं महाविष्णुप्रस्वै नमः ।
ओं महामत्स्यायै नमः ।
ओं महाकूर्मायै नमः ।
ओं महावाराहरूपिण्यै नमः ॥ ९ ॥

ओं नरसिंहप्रियायै नमः ।
ओं रम्यायै नमः ।
ओं वामनायै नमः ।
ओं वटुरूपिण्यै नमः ।
ओं जामदग्न्यस्वरूपायै नमः ।
ओं रामायै नमः ।
ओं रामप्रपूजितायै नमः ।
ओं कृष्णायै नमः ।
ओं कपर्दिन्यै नमः ॥ १८ ॥

ओं कृत्यायै नमः ।
ओं कलहायै नमः ।
ओं विकारिण्यै नमः ।
ओं बुद्धिरूपायै नमः ।
ओं बुद्धभार्यायै नमः ।
ओं बौद्धपाषण्डखण्डिन्यै नमः ।
ओं कल्किरूपायै नमः ।
ओं कलिहरायै नमः ।
ओं कलिदुर्गतिनाशिन्यै नमः ॥ १८ ॥

ओं कोटिसूर्यप्रतीकाशायै नमः ।
ओं कोटिकन्दर्पमोहिन्यै नमः ।
ओं केवलायै नमः ।
ओं कठिनायै नमः ।
ओं काल्यै नमः ।
ओं कलायै नमः ।
ओं कैवल्यदायिन्यै नमः ।
ओं केशव्यै नमः ।
ओं केशवाराध्यायै नमः ॥ ३६ ॥

See Also  1000 Names Of Sri Gayatri Devi – Sahasranama Stotram In English

ओं किशोर्यै नमः ।
ओं केशवस्तुतायै नमः ।
ओं रुद्ररूपायै नमः ।
ओं रुद्रमूर्त्यै नमः ।
ओं रुद्राण्यै नमः ।
ओं रुद्रदेवतायै नमः ।
ओं नक्षत्ररूपायै नमः ।
ओं नक्षत्रायै नमः ।
ओं नक्षत्रेशप्रपूजितायै नमः ॥ ४५ ॥

ओं नक्षत्रेशप्रियायै नमः ।
ओं नित्यायै नमः ।
ओं नक्षत्रपतिवन्दितायै नमः ।
ओं नागिन्यै नमः ।
ओं नागजनन्यै नमः ।
ओं नागराजप्रवन्दितायै नमः ।
ओं नागेश्वर्यै नमः ।
ओं नागकन्यायै नमः ।
ओं नागर्यै नमः ॥ ५४ ॥

ओं नगात्मजायै नमः ।
ओं नगाधिराजतनयायै नमः ।
ओं नगराजप्रपूजितायै नमः ।
ओं नवीनायै नमः ।
ओं नीरदायै नमः ।
ओं पीतायै नमः ।
ओं श्यामायै नमः ।
ओं सौन्दर्यकारिण्यै नमः ।
ओं रक्तायै नमः ॥ ६३ ॥

ओं नीलायै नमः ।
ओं घनायै नमः ।
ओं शुभ्रायै नमः ।
ओं श्वेतायै नमः ।
ओं सौभाग्यदायिन्यै नमः ।
ओं सुन्दर्यै नमः ।
ओं सौभगायै नमः ।
ओं सौम्यायै नमः ।
ओं स्वर्णाभायै नमः ॥ ७२ ॥

See Also  Devi Mahatmyam Mangala Harathi In Kannada And English

ओं स्वर्गतिप्रदायै नमः ।
ओं रिपुत्रासकर्यै नमः ।
ओं रेखायै नमः ।
ओं शत्रुसंहारकारिण्यै नमः ।
ओं भामिन्यै नमः ।
ओं मायायै नमः ।
ओं स्तम्भिन्यै नमः ।
ओं मोहिन्यै नमः ।
ओं शुभायै नमः ॥ ८१ ॥

ओं रागद्वेषकर्यै नमः ।
ओं रात्र्यै नमः ।
ओं रौरवध्वंसकारिण्यै नमः ।
ओं यक्षिण्यै नमः ।
ओं सिद्धनिवहायै नमः ।
ओं सिद्धेशायै नमः ।
ओं सिद्धिरूपिण्यै नमः ।
ओं लङ्कापतिध्वंसकर्यै नमः ।
ओं लङ्केशरिपुवन्दितायै नमः ॥ ९० ॥

ओं लङ्कानाथकुलहरायै नमः ।
ओं महारावणहारिण्यै नमः ।
ओं देवदानवसिद्धौघपूजितायै नमः ।
ओं परमेश्वर्यै नमः ।
ओं पराणुरूपायै नमः ।
ओं परमायै नमः ।
ओं परतन्त्रविनाशिन्यै नमः ।
ओं वरदायै नमः ।
ओं वरदाराध्यायै नमः ॥ ९९ ॥

ओं वरदानपरायणायै नमः ।
ओं वरदेशप्रियायै नमः ।
ओं वीरायै नमः ।
ओं वीरभूषणभूषितायै नमः ।
ओं वसुदायै नमः ।
ओं बहुदायै नमः ।
ओं वाण्यै नमः ।
ओं ब्रह्मरूपायै नमः ।
ओं वराननायै नमः ॥ १०८ ॥

See Also  108 Names Of Vakaradi Varaha – Ashtottara Shatanamavali In Odia

ओं बलदायै नमः ।
ओं पीतवसनायै नमः ।
ओं पीतभूषणभूषितायै नमः ।
ओं पीतपुष्पप्रियायै नमः ।
ओं पीतहारायै नमः ।
ओं पीतस्वरूपिण्यै नमः । ११४ ।

– Chant Stotra in Other Languages –

Durga Slokam » Sri Bagalamukhi Ashtottarshat Shatanamavali » 108 Names of Sri Bagalamukhi Lyrics in English » Kannada » Telugu » Tamil