108 Names Of Bala 4 – Sri Bala Ashtottara Shatanamavali 4 In Sanskrit

॥ Bala Ashtottarashatanamavali 4 Sanskrit Lyrics ॥

श्रीबालाष्टोत्तरशतनामावलिः ४
कल्याण्यै
त्रिपुरायै
बालायै
मायायै
त्रिपुरसुन्दर्यै
सौन्दर्यभाग्यसंयुक्तायै
त्रिपुरसुन्दर्यै var २ सुन्दर्यै, सर्वसौभाग्यवत्यै, ह्रीङ्काररूपिण्यै,
क्लीङ्कार्यै
सर्वमङ्गलायै
२ऐङ्कार्यै
सर्वजनन्यै ३ var ३ स्कन्दजनन्यै क्लीङ्कार्यै परमेश्वर्यै
परायै
पञ्चदशाक्षर्यै
त्रैलोक्यमोहनाधीशायै (सौःकार्यै सर्वशक्त्यै परायै पञ्चदशाक्षर्यै
सर्वाशापूरवल्लभायै
सर्वसङ्क्षोभणाधीशायै
सर्वसौभाग्यदायिन्यै
सर्वार्थसाधकाधीशायै
सर्वरक्षाकराधिपायै
सर्वरोगहराधीशायै
सर्वसिद्धिप्रदायिकायै नमः । २०

सर्वानन्दमयाधीशायै
योगिन्यै
चक्रनायिकायै var ४ भक्तानुरक्षायै नमः
भक्तानुरक्तायै
४ रक्ताङ्ग्यै शङ्करार्धशरीरिण्यै
var ५ पुष्पबाणैक्षवधनुःपाशाङ्कुशलसत्करायै नमः
पुष्पबाणेक्षुकोदण्डपाशाङ्कुशलसत्करायै ५
संविदानन्दलहर्यै ६ var ६ सच्चिदानन्दलहर्यै नमः
श्रीविद्यायै
त्रिपुरेश्वर्यै
सर्वसङ्क्षोभिण्यै
पूर्वनवमुद्रेश्वर्यै
शिवायै ७ अनङ्गकुसुमाराध्यायै var ७ पूर्वायै अनन्तमुद्रेश्यै सर्वसङ्क्षोभिण्यै
शिवायै
चक्रेश्यै ८ भुवनेश्वर्यै गुप्तायै गुप्ततरायै var ८ अनङ्गकुसुमापीडायै चक्रिण्यै
नित्यायै
नित्यक्लिन्नायै नमः । ४०

मदद्रवायै ९ मोहिन्यै परमानन्दायै var ९नित्यक्लिन्नमदद्रवायै
कामेश्यै
तरुण्यै
कलायै
पद्मावत्यै१० भगवत्यैपद्मरागकिरीटिन्यै var कलावत्यै नमः१०
रक्तवस्त्रायै
रक्तभूषायै
रक्तगन्धानुलेपनायै
सौगन्धिकमिलद्वेण्यै
मन्त्रिण्यै
मन्त्ररूपिण्यै
तत्त्वासनायै ११ तत्त्वमय्यै सिद्धान्तःपुरवासिन्यै var तत्त्वत्रयायै ११
श्रीमत्यै
महादेव्यै नमः । ६०

कौलिन्यै
परदेवतायै
कैवल्यरेखायै
वशिन्यै १२सर्वेश्यै सप्तमातृकायै var सर्वमातृका यै सर्वमङ्गलायै १२
विष्णुस्वसायै
वेदवेद्यायै १३ var १३वेदमय्यै देवमात्रे
सर्वसम्पत्प्रदायिन्यै
किङ्करीभूतगीर्वाण्यै१४ var १४श्रीवाण्यै
सुधापानविनोदिन्यै
आधारपीठनिलयायै
स्वाधिष्ठानसमाश्रयायै
मणिपूरसमासीनायै
अनाहतनिवासिन्यै
१६आज्ञाचक्राब्जनिलयायै var १६आज्ञापद्मासनासीनायै नमः
१७विशुद्धिस्थलसंश्रयायै अष्टात्रिंशत्कलामूर्त्यै var १७विशुद्धचक्रनिलयायै चाज्ञाचक्रनिवासिन्यै
१८सुषुम्नाद्वारमध्यगायै
योगीश्वरमनोध्येयायै १९ नमः । ८० var १८सुषुम्नागारमध्यगायै
var – योगीश्वरमुनिध्येयायै १९
परब्रह्मस्वरूपिण्यै
चतुर्भुजायै
चन्द्रचूडायै
पुराणागमरूपिण्यै
ओङ्कार्यै
विविधाकारायै
पञ्चब्रह्मस्वरूपिण्यै
२० भूतेश्वर्यै भूतमय्यै var ओङ्कार्यै विमलायै विद्यायै पञ्चप्रणवरूपिण्यै२० नमः
पञ्चाशत्पीठरूपिण्यै
२१ षोढान्यासमहाभूषायै var पञ्चाशद्वर्णरूपिण्यै २१
कामाक्ष्यै
दशमातृकायै
आधारवीथीपथिकायै २२ var आधारशक्त्यै अरुणायै २२
लक्ष्म्यै
त्रिपुरभैरव्यै
रहःपूजासमालोलायै
रहोयज्ञस्वरूपिण्यै
त्रिकोणमध्यनिलयायै
षट्कोणपुरवासिन्यै नमः । १००

See Also  1000 Names Of Sri Kamakala Kali – Sahasranamavali Stotram In Tamil

वसुकोणपुरावासायै
२३दशारद्वयवासिन्यै var २३दशारद्वन्द्ववासिन्यै
चतुर्दशारकोणस्थायै
वसुपत्रनिवासिन्यै
२४स्वराब्जपत्रनिलयायै
वृत्तत्रयनिवासिन्यै var २४स्वराब्जचक्रनिलयायै
चतुरश्रस्वरूपायै
बिन्दुस्थलमनोहरायै नमः २५ । १०८ var २५बिन्दुस्थलनिवासिन्यै

इति श्रीबालाष्टोत्तरशतनामावलिः ४ समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Sri Bala Tripura Sundari 4:

108 Names of Bala 4 – Sri Bala Ashtottara Shatanamavali 4 in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil