108 Names Of Dakshinamurthy – Ashtottara Shatanamavali In Sanskrit

Sri Dakshinamurthy is the depiction of Lord Shiva which illustrates Him as the supreme cosmic teacher (Adi Guru) and is a facet of the Lord as the guru who enlightens one with jnana (knowledge) that elevates and enriches. The Dakshinamurthy form of Lord Shiva extols Him as the Supreme Teacher of yoga, knowledge and even music. The rich treasures of knowledge in the Shastras become accessible when He appears as Sri Dakshinamurthy.

Sri Dakshinamurthy is believed to teach through para vak, which is a divine speech form inaudible to worldly ears and resides in the recesses of silence. Ordinary expressions are not needed to grasp the teachings of Sri Dakshinamurthy who explains the true meaning of Brahmaan naturally. His disciples are old Rishis and sages. He imparts the greatest awareness, understanding and comprehension.

The meaning of Dakshinamurthy also is ‘the one who is facing the south (dakshi?a) direction’. He sits under the auspicious vata vruksha facing the south direction to give knowledge. Sri Dakshinamurthy guides the cyclical courses of srishti (creation), sthiti (preservation), samhara (amalgamation), tirobhava (suppress on) and anugraha (revealing true knowledge). As we know, Indian tradition and culture revere the teacher or Guru much like God. Sri Dakshinamurthy is also worshipped as the ultimate Guru who truly illuminates the world with cosmic knowledge that lights the soul.

See Also  1000 Names Of Sri Dhumavati – Sahasranama Stotram In Malayalam

॥ Dakshinamurti Ashtottarashata Namavali Sanskrit Lyrics ॥

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामावलिः
ॐ विद्यारूपिणे नमः ।
ॐ महायोगिने नमः ।
ॐ शुद्ध ज्ञानिने नमः ।
ॐ पिनाकधृते नमः ।
ॐ रत्नालङ्कृतसर्वाङ्गिने नमः ।
ॐ रत्नमौलये नमः ।
ॐ जटाधराय नमः ।
ॐ गङ्गाधारिणे नमः ।
ॐ अचलवासिने नमः ।
ॐ महाज्ञानिने नमः ॥ १० ॥

ॐ समाधिकृते नमः ।
ॐ अप्रमेयाय नमः ।
ॐ योगनिधये नमः ।
ॐ तारकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ विष्णुमूर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ उक्षवाहाय नमः ॥ २० ॥

ॐ चर्मवाससे नमः ।
ॐ पीतांबर विभूषणाय नमः ।
ॐ मोक्षदायिने नमः ।
ॐ मोक्ष निधये नमः ।
ॐ अंधकारये नमः ।
ॐ जगत्पतये नमः ।
ॐ विद्याधारिणे नमः ।
ॐ शुक्ल तनवे नमः ।
ॐ विद्यादायिने नमः ।
ॐ गणाधिपाय नमः ॥ ३० ॥

ॐ प्रौढापस्मृति संहर्त्रे नमः ।
ॐ शशि मौळये नमः ।
ॐ महास्वनाय नमः ।
ॐ सामप्रियाय नमः ।
ॐ अव्ययाय नमः ।
ॐ साधवे नमः ।
ॐ सर्ववेदैरलङ्कृताय नमः ।
ॐ हस्ते वह्नि धराय नमः ।
ॐ श्रीमते मृगधारिणे नमः ।
ॐ वशङ्कराय नमः ॥ ४० ॥

See Also  108 Names Of Sri Hanuman 3 In Kannada

ॐ यज्ञनाथाय नमः ।
ॐ क्रतुध्वंसिने नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ यमान्तकाय नमः ।
ॐ भक्तानुग्रह मूर्तये नमः ।
ॐ भत सेव्याय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ भस्मोद्धूळित सर्वाङ्गाय नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ महते नमः ॥ ५० ॥

ॐ त्रयीमूर्तये नमः ।
ॐ परब्रह्मणे नमः ।
ॐ नागराजैरलंकृताय नमः ।
ॐ शांतरूपायमहाज्ञानिने नमः ।
ॐ सर्वलोकविभूषणाय नमः ।
ॐ अर्धनारीश्वराय नमः ।
ॐ देवाय नमः ।
ॐ मुनिसेव्याय नमः ।
ॐ सुरोत्तमाय नमः ।
ॐ व्याख्यानदेवाय नमः ॥ ६० ॥

ॐ भगवते नमः ।
ॐ रविचंद्राग्नि लोचनाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ महादेवाय नमः ।
ॐ महानन्द परायणाय नमः ।
ॐ जटाधारिणे नमः ।
ॐ महायोगिने नमः ।
ॐ ज्ञानमालैरलङ्कृताय नमः ।
ॐ व्योमगङ्गाजलस्थानाय नमः ।
ॐ विशुद्धाय नमः ॥ ७० ॥

ॐ यतये नमः ।
ॐ ऊर्जिताय नमः ।
ॐ तत्त्वमूर्तये नमः ।
ॐ महायोगिने नमः ।
ॐ महासारस्वतप्रदाय नमः ।
ॐ व्योममूर्तये नमः ।
ॐ भक्तानामिष्टाय नमः ।
ॐ कामफलप्रदाय नमः ।
ॐ परमूर्तये नमः ।
ॐ चित्स्वरूपिणे नमः ॥ ८० ॥

See Also  1000 Names Of Dakaradi Durga – Sahasranama Stotram In Malayalam

ॐ तेजोमूर्तये नमः ।
ॐ अनामयाय नमः ।
ॐ वेदवेदाङ्ग तत्त्वज्ञाय नमः ।
ॐ चतुःषष्टि कलानिधये नमः ।
ॐ भवरोगभयध्वंसिने नमः ।
ॐ भक्तनामभयप्रदाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ ललाटाक्षाय नमः ।
ॐ गजचर्मणे नमः ।
ॐ गतिप्रदाय नमः ॥ ९० ॥

ॐ अरागिणे नमः ।
ॐ कामदाय नमः ।
ॐ तपस्विने नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ सन्यासिने नमः ।
ॐ गृहस्थाश्रमकारणाय नमः ।
ॐ दान्ताय नमः ।
ॐ शमवतां श्रेष्ठाय नमः ।
ॐ सत्यरूपाय नमः ॥ १०० ॥

ॐ दयापराय नमः ।
ॐ योगपट्टाभिरामाय नमः ।
ॐ वीणाधारिणे नमः ।
ॐ विचेतनाय नमः ।
ॐ मति प्रज्ञासुधाधारिणे नमः ।
ॐ मुद्रापुस्तकधारणाय नमः ।
ॐ वेतालादि पिशाचौघ राक्षसौघ विनाशनाय नमः ।
ॐ रोगाणां विनिहन्त्रे नमः ।
ॐ सुरेश्वराय नमः ॥ १०८ ॥

॥ इति श्री दक्षिणामूर्ति अष्टोत्तरशतनमावलिः सम्पूर्णम् ॥

– Chant Stotra in Other Languages -108 Names of Sri Dakshinamurti:

108 Names of Dakshinamurthy – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil