108 Names Of Sri Devasena In English

॥ Sri Devasena Ashtottara Shatanamavali English Lyrics ॥

॥ śrī dēvasēna astōttaraśatanamavalī ॥
ōṁ pītambaryai namaḥ ।
ōṁ dēvasēnayai namaḥ ।
ōṁ divyayai namaḥ ।
ōṁ utpaladharinyai namaḥ ।
ōṁ animayai namaḥ ।
ōṁ mahadēvyai namaḥ ।
ōṁ karalinyai namaḥ ।
ōṁ jvalanētrinyai namaḥ ।
ōṁ mahalaksmyai namaḥ ॥ 9 ॥

ōṁ varahyai namaḥ ।
ōṁ brahmavidyayai namaḥ ।
ōṁ sarasvatyai namaḥ ।
ōṁ usayai namaḥ ।
ōṁ prakr̥tyai namaḥ ।
ōṁ śivayai namaḥ ।
ōṁ sarvabharanabhūsitayai namaḥ ।
ōṁ śubharūpayai namaḥ ।
ōṁ śubhakaryai namaḥ ॥ 18 ॥

ōṁ pratyūsayai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ acintyaśaktyai namaḥ ।
ōṁ aksōbhyayai namaḥ ।
ōṁ candravarnayai namaḥ ।
ōṁ kaladharayai namaḥ ।
ōṁ pūrnacandrayai namaḥ ।
ōṁ svarayai namaḥ ।
ōṁ aksarayai namaḥ ॥ 27 ॥

ōṁ istasiddhipradayakayai namaḥ ।
ōṁ mayadharayai namaḥ ।
ōṁ mahamayinyai namaḥ ।
ōṁ pravalavadanayai namaḥ ।
ōṁ anantayai namaḥ ।
ōṁ indranyai namaḥ ।
ōṁ indrarūpinyai namaḥ ।
ōṁ indraśaktyai namaḥ ।
ōṁ parayanyai namaḥ ॥ 36 ॥

See Also  Navagraha Kavacham In English

ōṁ lōkadhyaksayai namaḥ ।
ōṁ suradhyaksayai namaḥ ।
ōṁ dharmadhyaksayai namaḥ ।
ōṁ sundaryai namaḥ ।
ōṁ sujagratayai namaḥ ।
ōṁ susvapnayai namaḥ ।
ōṁ skandabharyayai namaḥ ।
ōṁ satprabhayai namaḥ ।
ōṁ aiśvaryasanayai namaḥ ॥ 45 ॥

ōṁ aninditayai namaḥ ।
ōṁ kavēryai namaḥ ।
ōṁ tuṅgabhadrayai namaḥ ।
ōṁ īśanayai namaḥ ।
ōṁ lōkamatrē namaḥ ।
ōṁ ōjasē namaḥ ।
ōṁ tējasē namaḥ ।
ōṁ aghapahayai namaḥ ।
ōṁ sadyōjatayai namaḥ ॥ 54 ॥

ōṁ svarūpayai namaḥ ।
ōṁ yōginyai namaḥ ।
ōṁ papanaśinyai namaḥ ।
ōṁ sukhasanayai namaḥ ।
ōṁ sukhakarayai namaḥ ।
ōṁ mahachatrayai namaḥ ।
ōṁ puratanyai namaḥ ।
ōṁ vēdayai namaḥ ।
ōṁ vēdasarayai namaḥ ॥ 63 ॥

ōṁ vēdagarbhayai namaḥ ।
ōṁ trayīmayyai namaḥ ।
ōṁ samrajyayai namaḥ ।
ōṁ sudhakarayai namaḥ ।
ōṁ kañcanayai namaḥ ।
ōṁ hēmabhūsanayai namaḥ ।
ōṁ mūladhipayai namaḥ ।
ōṁ paraśaktyai namaḥ ।
ōṁ puskarayai namaḥ ॥ 72 ॥

See Also  Muddugaare Yasoda In English

ōṁ sarvatōmukhyai namaḥ ।
ōṁ dēvasēnayai namaḥ ।
ōṁ umayai namaḥ ।
ōṁ sustanyai namaḥ ।
ōṁ pativratayai namaḥ ।
ōṁ parvatyai namaḥ ।
ōṁ viśalaksyai namaḥ ।
ōṁ hēmavatyai namaḥ ।
ōṁ sanatanayai namaḥ ॥ 81 ॥

ōṁ bahuvarnayai namaḥ ।
ōṁ gōpavatyai namaḥ ।
ōṁ sarvayai namaḥ ।
ōṁ maṅgalakarinyai namaḥ ।
ōṁ ambayai namaḥ ।
ōṁ ganambayai namaḥ ।
ōṁ viśvambayai namaḥ ।
ōṁ sundaryai namaḥ ।
ōṁ manōnmanyai namaḥ ॥ 90 ॥

ōṁ camundayai namaḥ ।
ōṁ nayakyai namaḥ ।
ōṁ nagadharinyai namaḥ ।
ōṁ svadhayai namaḥ ।
ōṁ viśvatōmukhyai namaḥ ।
ōṁ suradhyaksayai namaḥ ।
ōṁ surēśvaryai namaḥ ।
ōṁ gunatrayayai namaḥ ।
ōṁ dayarūpinyai namaḥ ॥ 99 ॥

ōṁ abhyadikayai namaḥ ।
ōṁ pranaśaktyai namaḥ ।
ōṁ paradēvyai namaḥ ।
ōṁ śaranagataraksanayai namaḥ ।
ōṁ aśēsahr̥dayayai namaḥ ।
ōṁ dēvyai namaḥ ।
ōṁ sarvēśvaryai namaḥ ।
ōṁ siddhayai namaḥ ।
ōṁ laksmyai namaḥ ॥ 108 ॥

See Also  Jagannatha Panchakam In English

– Chant Stotra in Other Languages –

Sri Devasena Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil