108 Names Of Sri Lakshmi In Sanskrit

॥ Sri Lakshmi Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्री लक्ष्मी अष्टोत्तरशतनामावली ॥
ओं प्रकृत्यै नमः ।
ओं विकृत्यै नमः ।
ओं विद्यायै नमः ।
ओं सर्वभूतहितप्रदायै नमः ।
ओं श्रद्धायै नमः ।
ओं विभूत्यै नमः ।
ओं सुरभ्यै नमः ।
ओं परमात्मिकायै नमः ।
ओं वाचे नमः ॥ ९ ॥

ओं पद्मालयायै नमः ।
ओं पद्मायै नमः ।
ओं शुचये नमः ।
ओं स्वाहायै नमः ।
ओं स्वधायै नमः ।
ओं सुधायै नमः ।
ओं धन्यायै नमः ।
ओं हिरण्मय्यै नमः ।
ओं लक्ष्म्यै नमः ॥ १८ ॥

ओं नित्यपुष्टायै नमः ।
ओं विभावर्यै नमः ।
ओं अदित्यै नमः ।
ओं दित्यै नमः ।
ओं दीप्तायै नमः ।
ओं वसुधायै नमः ।
ओं वसुधारिण्यै नमः ।
ओं कमलायै नमः ।
ओं कान्तायै नमः ॥ १८ ॥

ओं कामाक्ष्यै नमः ।
ओं क्रोधसम्भवायै नमः ।
ओं अनुग्रहप्रदायै नमः ।
ओं बुद्धये नमः ।
ओं अनघायै नमः ।
ओं हरिवल्लभायै नमः ।
ओं अशोकायै नमः ।
ओं अमृतायै नमः ।
ओं दीप्तायै नमः ॥ ३६ ॥

See Also  Ashta Lakshmi Stotram In Tamil

ओं लोकशोकविनाशिन्यै नमः ।
ओं धर्मनिलयायै नमः ।
ओं करुणायै नमः ।
ओं लोकमात्रे नमः ।
ओं पद्मप्रियायै नमः ।
ओं पद्महस्तायै नमः ।
ओं पद्माक्ष्यै नमः ।
ओं पद्मसुन्दर्यै नमः ।
ओं पद्मोद्भवायै नमः ॥ ४५ ॥

ओं पद्ममुख्यै नमः ।
ओं पद्मनाभप्रियायै नमः ।
ओं रमायै नमः ।
ओं पद्ममालाधरायै नमः ।
ओं देव्यै नमः ।
ओं पद्मिन्यै नमः ।
ओं पद्मगन्धिन्यै नमः ।
ओं पुण्यगन्धायै नमः ।
ओं सुप्रसन्नायै नमः ॥ ५४ ॥

ओं प्रसादाभिमुख्यै नमः ।
ओं प्रभायै नमः ।
ओं चन्द्रवदनायै नमः ।
ओं चन्द्रायै नमः ।
ओं चन्द्रसहोदर्यै नमः ।
ओं चतुर्भुजायै नमः ।
ओं चन्द्ररूपायै नमः ।
ओं इन्दिरायै नमः ।
ओं इन्दुशीतलायै नमः ॥ ६३ ॥

ओं आह्लादजनन्यै नमः ।
ओं पुष्ट्यै नमः ।
ओं शिवायै नमः ।
ओं शिवकर्यै नमः ।
ओं सत्यै नमः ।
ओं विमलायै नमः ।
ओं विश्वजनन्यै नमः ।
ओं तुष्ट्यै नमः ।
ओं दारिद्र्यनाशिन्यै नमः ॥ ७२ ॥

See Also  Sri Lakshmi Sahasranama Stotram From Skandapurana In Sanskrit

ओं प्रीतिपुष्करिण्यै नमः ।
ओं शान्तायै नमः ।
ओं शुक्लमाल्याम्बरायै नमः ।
ओं श्रियै नमः ।
ओं भास्कर्यै नमः ।
ओं बिल्वनिलयायै नमः ।
ओं वरारोहायै नमः ।
ओं यशस्विन्यै नमः ।
ओं वसुन्धरायै नमः ॥ ८१ ॥

ओं उदाराङ्गायै नमः ।
ओं हरिण्यै नमः ।
ओं हेममालिन्यै नमः ।
ओं धनधान्यकर्यै नमः ।
ओं सिद्धये नमः ।
ओं स्त्रैणसौम्यायै नमः ।
ओं शुभप्रदाये नमः ।
ओं नृपवेश्मगतानन्दायै नमः ।
ओं वरलक्ष्म्यै नमः ॥ ९० ॥

ओं वसुप्रदायै नमः ।
ओं शुभायै नमः ।
ओं हिरण्यप्राकारायै नमः ।
ओं समुद्रतनयायै नमः ।
ओं जयायै नमः ।
ओं मङ्गला देव्यै नमः ।
ओं विष्णुवक्षस्स्थलस्थितायै नमः ।
ओं विष्णुपत्न्यै नमः ।
ओं प्रसन्नाक्ष्यै नमः ॥ ९९ ॥

ओं नारायणसमाश्रितायै नमः ।
ओं दारिद्र्यध्वंसिन्यै नमः ।
ओं देव्यै नमः ।
ओं सर्वोपद्रववारिण्यै नमः ।
ओं नवदुर्गायै नमः ।
ओं महाकाल्यै नमः ।
ओं ब्रह्माविष्णुशिवात्मिकायै नमः ।
ओं त्रिकालज्ञानसम्पन्नायै नमः ।
ओं भुवनेश्वर्यै नमः ॥ १०८ ॥

See Also  Sree Lakshmi Ashtottara Satanaama Stotram In Tamil And English

॥ – Chant Stotras in other Languages –


Sri lakshmi Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil