108 Names Of Lalitambika Divya – Ashtottara Shatanamavali In Sanskrit

॥ Sri Lalithambika Divya Ashtottarashata Namavali Sanskrit Lyrics ॥

।। श्रीललिताम्बिका दिव्याष्टोत्तरशतनामस्तोत्रम् ।।
शिवकामसुन्दर्यम्बाष्टोत्तरशतनामावलिः च
ॐ महामनोन्मन्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ शिवशक्त्यै नमः ।
ॐ शिवङ्कर्यै नमः ।
ॐ इच्छाशक्त्यै नमः ।
ॐ क्रियाशक्त्यै नमः ।
ॐ ज्ञानशक्तिस्वरूपिण्यै नमः ।
ॐ शान्त्यातीता कलायै नमः ।
ॐ नन्दायै नमः ।
ॐ शिवमायायै नमः ॥ १० ॥

ॐ शिवप्रियायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सौम्यायै नमः ।
ॐ सच्चिदानन्दविग्रहायै नमः ।
ॐ परात्परामय्यै नमः ।
ॐ बालायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ कुण्डल्यै नमः ।
ॐ शिवायै नमः ॥ २० ॥

ॐ रुद्राण्यै नमः ।
ॐ विजयायै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वाण्यै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ कल्याण्यै नमः ।
ॐ शूलिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ मालिन्यै नमः ॥ ३० ॥

ॐ मानिन्यै नमः ।
ॐ शर्वायै नमः ।
ॐ मग्नोल्लासायै नमः ।
ॐ मोहिन्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ शिवकामायै नमः ।
ॐ शिवात्मिकायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कमलाक्ष्यै नमः ॥ ४० ॥

See Also  Bhushundiramaya’S Sri Rama 1000 Names In Telugu

ॐ मीनाक्ष्यै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ उमादेव्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ श्यामायै नमः ।
ॐ सर्वजनप्रियायै नमः ।
ॐ चित्परायै नमः ।
ॐ चिद्घनानन्दायै नमः ।
ॐ चिन्मयायै नमः ।
ॐ चित्स्वरूपिण्यै नमः ॥ ५० ॥

ॐ महासरस्वत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ ज्वालायै नमः ।
ॐ दुर्गाऽतिमोहिन्यै नमः ।
ॐ नकुल्यै नमः ।
ॐ शुद्धविद्यायै नमः ।
ॐ सच्चिदानन्दविग्रहायै नमः ।
ॐ सुप्रभायै नमः ।
ॐ स्वप्रभायै नमः ।
ॐ ज्वालायै नमः ॥ ६० ॥

ॐ इन्द्राक्ष्यै नमः ।
ॐ विश्वमोहिन्यै नमः ।
ॐ महेन्द्रजालमध्यस्थायै नमः ।
ॐ मायामयविनोदिन्यै नमः ।
ॐ शिवेश्वर्यै नमः ।
ॐ वृषारूढायै नमः ।
ॐ विद्याजालविनोदिन्यै नमः ।
ॐ मन्त्रेश्वर्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महाकाल्यै नमः ॥ ७० ॥

ॐ फलप्रदायै नमः ।
ॐ चतुर्वेदविशेषज्ञायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सर्वदेवतायै नमः ।
ॐ महेन्द्राण्यै नमः ।
ॐ गणाध्यक्षायै नमः ।
ॐ महाभैरवमोहिन्यै नमः ।
ॐ महामय्यै नमः ।
ॐ महाघोरायै नमः ।
ॐ महादेव्यै नमः ॥ ८० ॥

See Also  1000 Names Of Sri Guhyakali Devi – Sahasranama Stotram In English

ॐ मदापहायै नमः ।
ॐ महिषासुरसंहन्त्र्यै नमः ।
ॐ चण्डमुण्डकुलान्तकायै नमः ।
ॐ चक्रेश्वरी चतुर्वेदायै नमः ।
ॐ सर्वाद्यै नमः ।
ॐ सुरनायिकायै नमः ।
ॐ षड्शास्त्रनिपुणायै नमः ।
ॐ नित्यायै नमः ।
ॐ षड्दर्शनविचक्षणायै नमः ।
ॐ कालरात्र्यै नमः ॥ ९० ॥

ॐ कलातीतायै नमः ।
ॐ कविराजमनोहरायै नमः ।
ॐ शारदातिलकायै नमः ।
ॐ तारायै नमः ।
ॐ धीरायै नमः ।
ॐ शूरजनप्रियायै नमः ।
ॐ उग्रतारायै नमः ।
ॐ महामार्यै नमः ।
ॐ क्षिप्रमार्यै नमः ।
ॐ रणप्रियायै नमः ॥ १०० ॥

ॐ अन्नपूर्णेश्वरी मातायै नमः ।
ॐ स्वर्णकान्तितटिप्रभायै नमः ।
ॐ स्वरव्यञ्जनवर्णाढ्यायै नमः ।
ॐ गद्यपद्यादिकारणायै नमः ।
ॐ पदवाक्यार्थनिलयायै नमः ।
ॐ बिन्दुनादादिकारणायै नमः ।
ॐ मोक्षेशी महिषी नित्यायै नमः ।
ॐ भुक्तिमुक्तिफलप्रदायै नमः ।
ॐ विज्ञानदायी प्राज्ञायै नमः ।
ॐ प्रज्ञानफलदायिन्यै नमः । ११० ।

ॐ अहङ्कारा कलातीतायै नमः ।
ॐ पराशक्तिः परात्परायै नमः । ११२ ।

इति श्रीमन्त्रराजकल्पे मोक्षपादे स्कन्देश्वरसंवादे
श्रीललितादिव्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

See Also  108 Names Of Vakaradi Vamana – Ashtottara Shatanamavali In English

– Chant Stotra in Other Languages -112 Names of Lalitambika Divya:

108 Names of Lalitambika Divya – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil