108 Names Of Radhakrrishna – Ashtottara Shatanamavali In Sanskrit

॥ Radhakrishna Ashtottarashata Namavali Sanskrit Lyrics ॥

॥ श्रीराधाकृष्णाष्टोत्तरशतनामावलिः ॥

ॐ राधिकारमणाय नमः । राधास्वान्तस्थाय । राधिकापतये ।
राधामुखाब्जमार्ताण्डाय । राधिकारतिलोलुपाय । राधाधरसुधासत्काय ।
राधाप्रस्तावसादराय राधासनसुखासीनाय । राधारमितविग्रहाय ।
राधासर्वस्वभूताय । राधालिङ्गनतत्पराय । राधासंलापमुदिताय ।
राधाकृतनखक्षताय । राधावरोधनिरताय । राधिकास्तनशायिताय ।
राधिकासहभोक्त्रे । राधासर्वस्वसम्पुटाय । राधापयोधरासक्ताय ।
राधालीलाविमोहिताय । राधिकानयनोन्नेयाय नमः ॥ २० ॥

ॐ राधानयनपूजिताय नमः । राधिकानयनानन्दाय । राधिकाहृदयालयाय ।
राधामङ्गलसर्वस्वाय । राधामङ्गलकारणाय । राधिकाध्यानसन्तुष्टाय ।
राधाध्यानपरायणाय । राधाकथाविलासिने । राधानियमितान्तराय ।
राधाचित्तहराय । राधास्वाधीनकरणत्रयाय । राधाशुश्रूषणरताय ।
राधिकापरिचारकाय । राधिकावासितस्वान्ताय । राधिकास्वान्तवासिताय ।
राधिकाकलिताकल्पाय । राधाकल्पितभूषणाय । राधिकाहृदयानन्दाय ।
राधाकूतविनोदवते । राधिकानयनाधीनाय नमः ॥ ४० ॥

ॐ राधिकानिहितेक्षणाय नमः । राधाविलासमुदिताय ।
राधानयनगोचराय । राधापाङ्गहताय । राधापाङ्गविभ्रमवञ्चिताय ।
राधिकापुण्यनिवहाय । राधिकाकुचमर्दनाय । राधिकासङ्गमश्रान्ताय ।
राधिकाबाहुसन्धिताय । राधापुण्यफलाय । राधानखाङ्कपरिमण्डिताय ।
राधाचर्चितगन्धाढ्याय । राधादृतविलासवते । राधालीलारताय ।
राधाकुचमण्डलशायिताय । राधातपःफलाय । राधासङ्क्रान्ताय ।
राधिकाजयिने । राधानयनविक्रीताय ।
राधासंश्लेषणोत्सुकाय नमः ॥ ६० ॥

ॐ राधिकावचनप्रीताय नमः । राधिकानर्तनोद्यताय ।
राधापाणिगृहीत्रे । राधिकानर्मदायकाय । राधातर्जनसन्तुष्टाय ।
राधालिङ्गनतत्पराय । राधाचरित्रगायिने । राधागीतचरित्रवते ।
राधिकाचित्तसम्मोहाय । राधामोहितमानसाय । राधावश्यमतये ।
राधाभुक्तशेषसुभोजनाय । राधाकेलिकलासक्ताय ।
राधिकाकृतभोजनाय । राधाभ्यञ्जनपारीणाय ।
राधाक्ष्यञ्जनचित्रिताय । राधिकाश्रवणानन्दवचनाय ।
राधिकायनाय । राधिकामङ्गलाय । राधापुण्याय नमः ॥ ८० ॥

See Also  108 Names Of Garuda In Malayalam

ॐ राधायशःपराय नमः । राधाजीवितकालाय । राधिकाजीवनौषधाय ।
राधाविरहसन्तप्ताय । राधाबर्हिणीनीरदाय । राधिकामन्मथाय ।
राधास्तनकुड्मलमोहिताय । राधिकारूपविक्रीताय ।
राधालावण्यवञ्चिताय । राधाक्रीडावनावासिने । राधाक्रीडाविलासवते ।
राधासन्नुतचारित्राय । राधाचरितसादराय । राधासङ्कल्पसन्तानाय ।
राधिकामितदायकाय । राधिकागण्डसंसक्तराकाचन्द्रमुखाम्बुजाय ।
राधिकाक्ष्यञ्जनापीच्यकोमलाधरविद्रुमाय ।
राधिकारदसन्दष्टरक्तिमाधरमञ्जुलाय ।
राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय ।
राधाचरितसंवादिवेणुवादनतत्पराय नमः ॥ १०० ॥

ॐ राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नमः ।
राधिकासदनोद्यानजलक्रीडाविहारवते ।
राधिकाकुचकस्तूरीपत्रलेखनतत्पराय । राधिकाकारितेङ्गिताय ।
राधाभुजलताश्लिष्टाय । राधिकाकार्यकारिणे । राधिकाकारितेङ्गिताय ।
राधाभुजलताश्लिष्टाय । राधावसनभूषिताय नमः ॥ १०८ ॥

राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् ।
इदं यः कीर्तयेन्नित्यं स सर्वफलमाप्नुयात् ॥

इति श्रीराधाकृष्णाष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Sri Radha Krishna:

108 Names of Radhakrrishna – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil