108 Names Of Sri Saubhagya Lakshmi In English

॥ Sri Saubhagya Lakshmi Ashtottara Shatanamavali English Lyrics ॥

॥ śrī saubhagyalaksmī astōttaraśatanamavalī ॥
ōṁ śuddha laksmai namaḥ ।
ōṁ buddhi laksmai namaḥ ।
ōṁ vara laksmai namaḥ ।
ōṁ saubhagya laksmai namaḥ ।
ōṁ vaśō laksmai namaḥ ।
ōṁ kavya laksmai namaḥ ।
ōṁ gana laksmai namaḥ ।
ōṁ śr̥ṅgara laksmai namaḥ ।
ōṁ dhana laksmai namaḥ ॥ 9 ॥

ōṁ dhanya laksmai namaḥ ।
ōṁ dhara laksmai namaḥ ।
ōṁ astaiśvarya laksmai namaḥ ।
ōṁ gr̥ha laksmai namaḥ ।
ōṁ grama laksmai namaḥ ।
ōṁ rajya laksmai namaḥ ।
ōṁ samrajya laksmai namaḥ ।
ōṁ śanti laksmai namaḥ ।
ōṁ danti laksmai namaḥ ॥ 18 ॥

ōṁ ksanti laksmai namaḥ ।
ōṁ atmananda laksmai namaḥ ।
ōṁ satya laksmai namaḥ ।
ōṁ daya laksmai namaḥ ।
ōṁ saukhya laksmai namaḥ ।
ōṁ pativratya laksmai namaḥ ।
ōṁ gaja laksmai namaḥ ।
ōṁ raja laksmai namaḥ ।
ōṁ tējō laksmai namaḥ ॥ 27 ॥

See Also  108 Names Of Radhika – Ashtottara Shatanamavali In English

ōṁ sarvōtkarsa laksmai namaḥ ।
ōṁ sattva laksmai namaḥ ।
ōṁ tattva laksmai namaḥ ।
ōṁ bōdha laksmai namaḥ ।
ōṁ vijñana laksmai namaḥ ।
ōṁ sthairya laksmai namaḥ ।
ōṁ vīrya laksmai namaḥ ।
ōṁ dhairya laksmai namaḥ ।
ōṁ audarya laksmai namaḥ ॥ 36 ॥

ōṁ siddhi laksmai namaḥ ।
ōṁ r̥ddhi laksmai namaḥ ।
ōṁ vidya laksmai namaḥ ।
ōṁ kalyana laksmai namaḥ ।
ōṁ kīrti laksmai namaḥ ।
ōṁ mūrti laksmai namaḥ ।
ōṁ varchō laksmai namaḥ ।
ōṁ ananta laksmai namaḥ ।
ōṁ japa laksmai namaḥ ॥ 45 ॥

ōṁ tapō laksmai namaḥ ।
ōṁ vrata laksmai namaḥ ।
ōṁ vairagya laksmai namaḥ ।
ōṁ mantra laksmai namaḥ ।
ōṁ tantra laksmai namaḥ ।
ōṁ yantra laksmai namaḥ ।
ōṁ gurukr̥pa laksmai namaḥ ।
ōṁ sabha laksmai namaḥ ।
ōṁ prabha laksmai namaḥ ॥ 54 ॥

ōṁ kala laksmai namaḥ ।
ōṁ lavanya laksmai namaḥ ।
ōṁ vēda laksmai namaḥ ।
ōṁ nada laksmai namaḥ ।
ōṁ śastra laksmai namaḥ ।
ōṁ vēdanta laksmai namaḥ ।
ōṁ ksētra laksmai namaḥ ।
ōṁ tīrtha laksmai namaḥ ।
ōṁ vēdi laksmai namaḥ ॥ 63 ॥

See Also  108 Names Of Bhagavata – Ashtottara Shatanamavali In Malayalam

ōṁ santana laksmai namaḥ ।
ōṁ yōga laksmai namaḥ ।
ōṁ bhōga laksmai namaḥ ।
ōṁ yajña laksmai namaḥ ।
ōṁ ksīrarnava laksmai namaḥ ।
ōṁ punya laksmai namaḥ ।
ōṁ anna laksmai namaḥ ।
ōṁ manō laksmai namaḥ ।
ōṁ prajña laksmai namaḥ ॥ 72 ॥

ōṁ visnuvaksōbhūsa laksmai namaḥ ।
ōṁ dharma laksmai namaḥ ।
ōṁ artha laksmai namaḥ ।
ōṁ kama laksmai namaḥ ।
ōṁ nirvana laksmai namaḥ ।
ōṁ punya laksmai namaḥ ।
ōṁ ksēma laksmai namaḥ ।
ōṁ śraddha laksmai namaḥ ।
ōṁ caitanya laksmai namaḥ ॥ 81 ॥

ōṁ bhū laksmai namaḥ ।
ōṁ bhuvarlaksmai namaḥ ।
ōṁ suvarlaksmai namaḥ ।
ōṁ trailōkya laksmai namaḥ ।
ōṁ maha laksmai namaḥ ।
ōṁ jana laksmai namaḥ ।
ōṁ tapō laksmai namaḥ ।
ōṁ satyalōka laksmai namaḥ ।
ōṁ bhava laksmai namaḥ ॥ 90 ॥

ōṁ vr̥ddhi laksmai namaḥ ।
ōṁ bhavya laksmai namaḥ ।
ōṁ vaikuntha laksmai namaḥ ।
ōṁ nitya laksmai namaḥ ।
ōṁ satya laksmai namaḥ ।
ōṁ vamśa laksmai namaḥ ।
ōṁ kailasa laksmai namaḥ ।
ōṁ prakr̥ti laksmai namaḥ ।
ōṁ śrī laksmai namaḥ ।
ōṁ svasti laksmai namaḥ – 100 ।

See Also  108 Names Of Vidyaranya – Ashtottara Shatanamavali In Bengali

ōṁ gōlōka laksmai namaḥ ।
ōṁ śakti laksmai namaḥ ।
ōṁ bhakti laksmai namaḥ ।
ōṁ mukti laksmai namaḥ ।
ōṁ trimūrti laksmai namaḥ ।
ōṁ cakraraja laksmai namaḥ ।
ōṁ adi laksmai namaḥ ।
ōṁ brahmananda laksmai namaḥ ॥ 108 ॥
ōṁ śrī maha laksmai namaḥ ।

॥ – Chant Stotras in other Languages –


Sri Saubhagya Lakshmi Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil