108 Names Of Sri Tulasi In English

॥ Sri Tulasi Ashtottara Shatanamavali English Lyrics ॥

॥ śrī tulasī astōttaraśatanamavaliḥ ॥
ōṁ śrī tulasīdēvyai namaḥ ।
ōṁ śrī sakhyai namaḥ ।
ōṁ śrībhadrayai namaḥ ।
ōṁ śrīmanōjñanapallavayai namaḥ ।
ōṁ purandarasatīpūjyayai namaḥ ।
ōṁ punyadayai namaḥ ।
ōṁ punyarūpinyai namaḥ ।
ōṁ jñanavijñanajananyai namaḥ ।
ōṁ tattvajñana svarūpinyai namaḥ ।
ōṁ janakīduḥkhaśamanyai namaḥ ॥ 10 ॥

ōṁ janardana priyayai namaḥ ।
ōṁ sarvakalmasa saṁharyai namaḥ ।
ōṁ smarakōti samaprabhayai namaḥ ।
ōṁ pañcalī pūjyacaranayai namaḥ ।
ōṁ paparanyadavanalayai namaḥ ।
ōṁ kamitartha pradayai namaḥ ।
ōṁ gaurīśaradasaṁsēvitayai namaḥ ।
ōṁ vandarujana mandarayai namaḥ ।
ōṁ nilimpabharanasaktayai namaḥ ।
ōṁ laksmīcandrasahōdaryai namaḥ ।
ōṁ sanakadi munidhyēyayai namaḥ ॥ 20 ॥

ōṁ kr̥snanandajanitryai namaḥ ।
ōṁ cidanandasvarūpinyai namaḥ ।
ōṁ narayanyai namaḥ ।
ōṁ satyarūpayai namaḥ ।
ōṁ mayatītayai namaḥ ।
ōṁ mahēśvaryai namaḥ ।
ōṁ vadanacchavinirdhūtarakapūrnaniśakarayai namaḥ ।
ōṁ rōcanapaṅkatilakalasannitalabhasurayai namaḥ ।
ōṁ śubhapradayai namaḥ ।
ōṁ śuddhayai namaḥ ॥ 30 ॥

See Also  1000 Names Of Sri Tripura Bhairavi – Sahasranama Stotram In Malayalam

ōṁ pallavōsthyai namaḥ ।
ōṁ padmamukhyai namaḥ ।
ōṁ phullapadmadalēksanayai namaḥ ।
ōṁ campēyakalikakaranasadandavirajitayai namaḥ ।
ōṁ mandasmitayai namaḥ ।
ōṁ mañjulaṅgyai namaḥ ।
ōṁ madhavapriyabhaminyai namaḥ ।
ōṁ manikyakaṅkanadhyayai namaḥ ।
ōṁ manikundalamanditayai namaḥ ।
ōṁ indrasampatkaryai namaḥ ।
ōṁ śaktyai namaḥ ॥ 40 ॥

ōṁ indragōpanibhamśukayai namaḥ ।
ōṁ ksīrabdhitanayayai namaḥ ।
ōṁ ksīrasagarasaṁbhavayai namaḥ ।
ōṁ śantikantigunōpētayai namaḥ ।
ōṁ br̥ndanugunasampatyai namaḥ ।
ōṁ pūtatmikayai namaḥ ।
ōṁ pūtanadisvarūpinyai namaḥ ।
ōṁ yōgadhyēyayai namaḥ ।
ōṁ yōganandakarayai namaḥ ।
ōṁ caturvargapradayai namaḥ ॥ 50 ॥

ōṁ caturvarnaikapavanayai namaḥ ।
ōṁ trilōkajananyai namaḥ ।
ōṁ gr̥hamēdhisamaradhyayai namaḥ ।
ōṁ sadanaṅganapavanayai namaḥ ।
ōṁ munīndrahr̥dayavasayai namaḥ ।
ōṁ mūlaprakr̥tisañjñikayai namaḥ ।
ōṁ brahmarūpinyai namaḥ ।
ōṁ parañjyōtisē namaḥ ।
ōṁ avaṁṅmanasagōcarayai namaḥ ।
ōṁ pañcabhūtatmikayai namaḥ ॥ 60 ॥

ōṁ pañcakalatmikayai namaḥ ।
ōṁ yōgacyutayai namaḥ ।
ōṁ yajñarūpinyai namaḥ ।
ōṁ saṁsaraduḥkhaśamanyai namaḥ ।
ōṁ sr̥stisthityantakarinyai namaḥ ।
ōṁ sarvaprapañca nirmatryai namaḥ ।
ōṁ vaisnavyai namaḥ ।
ōṁ madhurasvarayai namaḥ ।
ōṁ nirgunayai namaḥ ।
ōṁ nityayai namaḥ ॥ 70 ॥

See Also  Gajamukha Vandisuve In English

ōṁ nirataṅkayai namaḥ ।
ōṁ dīnajanapalanatatparayai namaḥ ।
ōṁ kvanatkiṅkinikajalaratna kañcīlasatkatyai namaḥ ।
ōṁ calanmañjīra caranayai namaḥ ।
ōṁ caturananasēvitayai namaḥ ।
ōṁ ahōratrakarinyai namaḥ ।
ōṁ muktaharabharakrantayai namaḥ ।
ōṁ mudrikaratnabhasurayai namaḥ ।
ōṁ siddhapradayai namaḥ ।
ōṁ amalayai namaḥ ॥ 80 ॥

ōṁ kamalayai namaḥ ।
ōṁ lōkasundaryai namaḥ ।
ōṁ hēmakuṁbhakucadvayayai namaḥ ।
ōṁ lasitakuṁbhakucadvayai namaḥ ।
ōṁ cañcalayai namaḥ ।
ōṁ laksmyai namaḥ ।
ōṁ śrīkr̥snapriyayai namaḥ ।
ōṁ śrīramapriyayai namaḥ ।
ōṁ śrīvisnupriyayai namaḥ ।
ōṁ śaṅkaryai namaḥ ॥ 90 ॥

ōṁ śivaśaṅkaryai namaḥ ।
ōṁ tulasyai namaḥ ।
ōṁ kundakutmalaradanayai namaḥ ।
ōṁ pakvabimbōsthyai namaḥ ।
ōṁ śaraccandrikayai namaḥ ।
ōṁ campēyanasikayai namaḥ ।
ōṁ kambusundara galayai namaḥ ।
ōṁ tatilla taṅgyai namaḥ ।
ōṁ matta baṁbharakuntayai namaḥ ।
ōṁ naksatranibhanakhayai namaḥ ॥ 100 ॥

ōṁ raṁbhanibhōruyugmayai namaḥ ।
ōṁ sai kataśrōnyai namaḥ ।
ōṁ mandakanthīravamadhyayai namaḥ ।
ōṁ kīravanyai namaḥ ।
ōṁ śrīmahatulasyai namaḥ – 105

See Also  Brihannila’S Tantra Kali 1000 Names – Sahasranama Stotram In Odia

॥ – Chant Stotras in other Languages –


Sri Tulasi Ashtottarshat Naamavali in Sanskrit – English – KannadaTeluguTamil