108 Names Of Sri Vidyalakshmi In English

॥ Sri Vidya Laxmi Ashtottara Shatanamavali English Lyrics ॥

॥ śrī vidyalaksmī astōttaraśatanamavalī ॥
ōṁ aiṁ ōṁ vidyalaksmyai namaḥ ।
ōṁ aiṁ ōṁ vagdēvyai namaḥ ।
ōṁ aiṁ ōṁ paradēvyai namaḥ ।
ōṁ aiṁ ōṁ niravadyayai namaḥ ।
ōṁ aiṁ ōṁ pustakahastayai namaḥ ।
ōṁ aiṁ ōṁ jñanamudrayai namaḥ ।
ōṁ aiṁ ōṁ śrīvidyayai namaḥ ।
ōṁ aiṁ ōṁ vidyarūpayai namaḥ ।
ōṁ aiṁ ōṁ śastranirūpinyai namaḥ ॥ 9 ॥

ōṁ aiṁ ōṁ trikalajñanayai namaḥ ।
ōṁ aiṁ ōṁ sarasvatyai namaḥ ।
ōṁ aiṁ ōṁ mahavidyayai namaḥ ।
ōṁ aiṁ ōṁ vaniśriyai namaḥ ।
ōṁ aiṁ ōṁ yaśasvinyai namaḥ ।
ōṁ aiṁ ōṁ vijayayai namaḥ ।
ōṁ aiṁ ōṁ aksarayai namaḥ ।
ōṁ aiṁ ōṁ varnayai namaḥ ।
ōṁ aiṁ ōṁ paravidyayai namaḥ ॥ 18 ॥

ōṁ aiṁ ōṁ kavitayai namaḥ ।
ōṁ aiṁ ōṁ nityabuddhayai namaḥ ।
ōṁ aiṁ ōṁ nirvikalpayai namaḥ ।
ōṁ aiṁ ōṁ nigamatītayai namaḥ ।
ōṁ aiṁ ōṁ nirgunarūpayai namaḥ ।
ōṁ aiṁ ōṁ niskalarūpayai namaḥ ।
ōṁ aiṁ ōṁ nirmalayai namaḥ ।
ōṁ aiṁ ōṁ nirmalarūpayai namaḥ ।
ōṁ aiṁ ōṁ nirakarayai namaḥ ॥ 27 ॥

See Also  1000 Names Of Sri Annapurna – Sahasranama Stotram In Bengali

ōṁ aiṁ ōṁ nirvikarayai namaḥ ।
ōṁ aiṁ ōṁ nityaśuddhayai namaḥ ।
ōṁ aiṁ ōṁ buddhyai namaḥ ।
ōṁ aiṁ ōṁ muktyai namaḥ ।
ōṁ aiṁ ōṁ nityayai namaḥ ।
ōṁ aiṁ ōṁ nirahaṅkarayai namaḥ ।
ōṁ aiṁ ōṁ nirataṅkayai namaḥ ।
ōṁ aiṁ ōṁ niskalaṅkayai namaḥ ।
ōṁ aiṁ ōṁ niskarinyai namaḥ ॥ 36 ॥

ōṁ aiṁ ōṁ nikhilakaranayai namaḥ ।
ōṁ aiṁ ōṁ nirīśvarayai namaḥ ।
ōṁ aiṁ ōṁ nityajñanayai namaḥ ।
ōṁ aiṁ ōṁ nikhilandēśvaryai namaḥ ।
ōṁ aiṁ ōṁ nikhilavēdyayai namaḥ ।
ōṁ aiṁ ōṁ gunadēvyai namaḥ ।
ōṁ aiṁ ōṁ sugunadēvyai namaḥ ।
ōṁ aiṁ ōṁ sarvasaksinyai namaḥ ।
ōṁ aiṁ ōṁ saccidanandayai namaḥ ॥ 45 ॥

ōṁ aiṁ ōṁ sajjanapūjitayai namaḥ ।
ōṁ aiṁ ōṁ sakaladēvyai namaḥ ।
ōṁ aiṁ ōṁ mōhinyai namaḥ ।
ōṁ aiṁ ōṁ mōhavarjitayai namaḥ ।
ōṁ aiṁ ōṁ mōhanaśinyai namaḥ ।
ōṁ aiṁ ōṁ śōkayai namaḥ ।
ōṁ aiṁ ōṁ śōkanaśinyai namaḥ ।
ōṁ aiṁ ōṁ kalayai namaḥ ।
ōṁ aiṁ ōṁ kalatītayai namaḥ ॥ 54 ॥

See Also  Hymn Iii Sivapuranam Thiruvanndappahudi The Nature And Development Of The Universe Translation In English

ōṁ aiṁ ōṁ kalapratītayai namaḥ ।
ōṁ aiṁ ōṁ akhilayai namaḥ ।
ōṁ aiṁ ōṁ akhilanidanayai namaḥ ।
ōṁ aiṁ ōṁ ajaramarayai namaḥ ।
ōṁ aiṁ ōṁ ajahitakarinyai namaḥ ।
ōṁ aiṁ ōṁ trigunayai namaḥ ।
ōṁ aiṁ ōṁ trimūrtyai namaḥ ।
ōṁ aiṁ ōṁ bhēdavihīnayai namaḥ ।
ōṁ aiṁ ōṁ bhēdakaranayai namaḥ ॥ 63 ॥

ōṁ aiṁ ōṁ śabdayai namaḥ ।
ōṁ aiṁ ōṁ śabdabhandarayai namaḥ ।
ōṁ aiṁ ōṁ śabdakarinyai namaḥ ।
ōṁ aiṁ ōṁ sparśayai namaḥ ।
ōṁ aiṁ ōṁ sparśavihīnayai namaḥ ।
ōṁ aiṁ ōṁ rūpayai namaḥ ।
ōṁ aiṁ ōṁ rūpavihīnayai namaḥ ।
ōṁ aiṁ ōṁ rūpakaranayai namaḥ ।
ōṁ aiṁ ōṁ rasagandhinyai namaḥ ॥ 72 ॥

ōṁ aiṁ ōṁ rasavihīnayai namaḥ ।
ōṁ aiṁ ōṁ sarvavyapinyai namaḥ ।
ōṁ aiṁ ōṁ mayarūpinyai namaḥ ।
ōṁ aiṁ ōṁ pranavalaksmyai namaḥ ।
ōṁ aiṁ ōṁ matrē namaḥ ।
ōṁ aiṁ ōṁ matr̥svarūpinyai namaḥ ।
ōṁ aiṁ ōṁ hrīṅkaryai namaḥ ।
ōṁ aiṁ ōṁ ōṅkaryai namaḥ ।
ōṁ aiṁ ōṁ śabdaśarīrayai namaḥ ॥ 81 ॥

See Also  Sri Rama Pancha Ratna Stotram In Bengali And English

ōṁ aiṁ ōṁ bhasayai namaḥ ।
ōṁ aiṁ ōṁ bhasarūpayai namaḥ ।
ōṁ aiṁ ōṁ gayatryai namaḥ ।
ōṁ aiṁ ōṁ viśvayai namaḥ ।
ōṁ aiṁ ōṁ viśvarūpayai namaḥ ।
ōṁ aiṁ ōṁ taijasē namaḥ ।
ōṁ aiṁ ōṁ prajñayai namaḥ ।
ōṁ aiṁ ōṁ sarvaśaktyai namaḥ ।
ōṁ aiṁ ōṁ vidyavidyayai namaḥ ॥ 90 ॥

ōṁ aiṁ ōṁ vidusayai namaḥ ।
ōṁ aiṁ ōṁ muniganarcitayai namaḥ ।
ōṁ aiṁ ōṁ dhyanayai namaḥ ।
ōṁ aiṁ ōṁ haṁsavahinyai namaḥ ।
ōṁ aiṁ ōṁ hasitavadanayai namaḥ ।
ōṁ aiṁ ōṁ mandasmitayai namaḥ ।
ōṁ aiṁ ōṁ ambujavasinyai namaḥ ।
ōṁ aiṁ ōṁ mayūrayai namaḥ ।
ōṁ aiṁ ōṁ padmahastayai namaḥ ॥ 99 ॥

ōṁ aiṁ ōṁ gurujanavanditayai namaḥ ।
ōṁ aiṁ ōṁ suhasinyai namaḥ ।
ōṁ aiṁ ōṁ maṅgalayai namaḥ ।
ōṁ aiṁ ōṁ vīnapustakadharinyai namaḥ – 103 ।

॥ – Chant Stotras in other Languages –


Sri Vidya Lakshmi Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil