108 Names Of Vidyaranya – Ashtottara Shatanamavali In Sanskrit

॥ Swami Vidyaranya Ashtottarashata Namavali Sanskrit Lyrics ॥

॥ श्रीविद्यारण्याष्टोत्तरशतनामावली ॥

ॐ विद्यारण्यमहायोगिने नमः ।
ॐ महाविद्याप्रकाशकाय नमः ।
ॐ श्रीविद्यानगरोद्धर्त्रे नमः ।
ॐ विद्यारत्नमहोदधये नमः ।
ॐ रामायणमहासप्तकोटिमन्त्रप्रकाशकाय नमः ।
ॐ श्रीदेवीकरुणापूर्णाय नमः ।
ॐ परिपूर्णमनोरथाय नमः ।
ॐ विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पाय नमः ।
ॐ वेदत्रयोल्लसद्भाष्यकर्त्रे नमः ।
ॐ तत्त्वार्थकोविदाय नमः ॥ १० ॥

ॐ भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभवे नमः ।
ॐ वर्णाश्रमसारविदे नमः ।
ॐ निगमागमव्यवस्थात्रे नमः ।
ॐ श्रीमत्कर्णाटकराजश्रीराज्यसिंहासनप्रदाय नमः ।
ॐ श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृते नमः ।
ॐ आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पाय नमः ।
ॐ सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृते नमः ।
ॐ सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।
ॐ मन्त्रशास्त्राब्धिमन्थराय नमः ।
ॐ विद्वन्मणिशिरःश्लाघ्यबहुग्रन्थविधायकाय नमः ॥ २० ॥

ॐ सारस्वतसमुद्धर्त्रे नमः ।
ॐ सारासारविचक्षणाय नमः ।
ॐ श्रौतस्मार्तसदाचारसंस्थापनधुरंधराय नमः ।
ॐ वेदशास्त्रबहिर्भूतदुर्मतामहोधिशोषकाय नमः ।
ॐ दुर्वादिगर्वदावाग्नये नमः ।
ॐ प्रतिपक्षेभकेसरिणे नमः ।
ॐ यशोजैवाक्त्रज्योत्स्नाप्रकाशितदिगन्तराय नमः ।
ॐ अष्टाङ्गयोगनिष्णाताय नमः ।
ॐ साङ्ख्ययोगविशारदाय नमः ।
ॐ राजाधिराजसंदोहपूज्यमानपदाम्बुजाय नमः ॥ ३० ॥

ॐ महावैभवसम्पन्नाय नमः ।
ॐ औदार्यश्रीनिवासभुवे नमः ।
ॐ तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकाय नमः ।
ॐ महाभोगिने नमः ।
ॐ महायोगिने नमः ।
ॐ वैराग्यप्रथमाश्रयाय नमः ।
ॐ श्रीमते नमः ।
ॐ परमहंसादिसद्गुरवे नमः ।
ॐ करुणानिधये नमः ।
ॐ तपः प्रभावनिर्धूतदुर्वारकलिवैभवाय नमः ॥ ४० ॥

See Also  108 Names Of Sri Hanuman 2 In Sanskrit

ॐ निरंतरशिवध्यानशोषिताखिलकल्मषाय नमः ।
ॐ निर्जितारतिषड्वर्गाय नमः ।
ॐ दारिद्र्योन्मूलनक्षमाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ सत्यवादिने नमः ।
ॐ सत्यसंधाय नमः ।
ॐ दृढव्रताय नमः ।
ॐ शान्तात्मने नमः ।
ॐ सुचरित्राढ्याय नमः ।
ॐ सर्वभूतहितोत्सुकाय नमः ॥ ५० ॥

ॐ कृतकृत्याय नमः ।
ॐ धर्मशीलाय नमः ।
ॐ दांताय नमः ।
ॐ लोभविवर्जिताय नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ महातेजसे नमः ।
ॐ महामनसे नमः ।
ॐ तपोराशये नमः ।
ॐ ज्ञानराशये नमः ॥ ६० ॥

ॐ कल्याणगुणवारिधये नमः ।
ॐ नीतिशास्त्रसमुद्धर्त्रे नमः ।
ॐ प्राज्ञमौलिशिरोमणये नमः ।
ॐ शुद्धसत्त्वमयाय नमः ।
ॐ धीराय नमः ।
ॐ देशकालविभागविदे नमः ।
ॐ अतीन्द्रियज्ञाननिधये नमः ।
ॐ भूतभाव्यर्थकोविदाय नमः ।
ॐ गुणत्रयविभागज्ञाय नमः ।
ॐ सन्यासाश्रमदीक्षिताय नमः ॥ ७० ॥

ॐ ज्ञानात्मकैकदण्डाढ्याय नमः ।
ॐ कौसुंभवसनोज्ज्वलाय नमः ।
ॐ रुद्राक्षमालिकाधारिणे नमः ।
ॐ भस्मोद्धूलितदेहवते नमः ।
ॐ अक्षमालालसद्धस्ताय नमः ।
ॐ त्रिपुण्ड्राङ्कितमस्तकाय नमः ।
ॐ धरासुरतपस्सम्पत्फलाय नमः ।
ॐ शुभमहोदयाय नमः ।
ॐ चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकाय नमः ।
ॐ श्रीमच्छंकरयोगीन्द्रचरणासक्तमानसाय नमः ॥ ८० ॥

See Also  1000 Names Of Sri Lakshmi 2 In Telugu

ॐ रत्नगर्भगणेशानप्रपूजनपरायणाय नमः ।
ॐ शारदाम्बादिव्यपीठसपर्यातत्पराशयाय नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ प्रज्ञानिर्जितगीष्पतये नमः ।
ॐ आज्ञावशीकृतगीष्पतये नमः ।
ॐ लोकानंदविधायकाय नमः ।
ॐ वाणीविलासभवनाय नमः ।
ॐ ब्रह्मानंदैकलोलुपाय नमः ।
ॐ निर्ममाय नमः ।
ॐ निरहंकाराय नमः ॥ ९० ॥

ॐ निरालस्याय नमः ।
ॐ निराकुलाय नमः ।
ॐ निश्चिंताय नमः ।
ॐ नित्यसंतुष्टाय नमः ।
ॐ नियतात्मने नमः ।
ॐ निरामयाय नमः ।
ॐ गुरुभूमण्डलाचार्याय नमः ।
ॐ गुरुपीठप्रतिष्ठिताय नमः ।
ॐ सर्वतन्त्रमन्त्रस्वतन्त्राय नमः ।
ॐ यन्त्रमन्त्रविचक्षणाय नमः ॥ १०० ॥

ॐ शिष्टेष्टफलदात्रे नमः ।
ॐ दुष्टनिग्रहदीक्षिताय नमः ।
ॐ प्रतिज्ञातार्थनिर्वोढ्रे नमः ।
ॐ निग्रहानुग्रहप्रभवे नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ सदानन्दाय नमः ।
ॐ साक्षाच्छङ्कररूपभृते नमः ।
ॐ महालक्ष्मीमहायन्त्रपुरश्चर्यापरायणाय नमः ॥ १०८ ॥

॥ श्री विद्यारण्याष्टोत्तरशतनामावलि सम्पूर्णम् ॥

– Chant Stotra in Other Languages -108 Names of Sri Vidyaranya: