108 Names Of Sri Vidyaranya In English

॥ Sri Vidyaranya Ashtottara Shatanamavali English Lyrics ॥

॥ śrīvidyaranyastōttaraśatanamavalī ॥
ōṁ vidyaranyamahayōginē namaḥ ।
ōṁ mahavidyaprakaśakaya namaḥ ।
ōṁ śrīvidyanagarōddhartrē namaḥ ।
ōṁ vidyaratnamahōdadhayē namaḥ ।
ōṁ ramayanamahasaptakōtimantraprakaśakaya namaḥ ।
ōṁ śrīdēvīkarunapūrnaya namaḥ ।
ōṁ paripūrnamanōrathaya namaḥ ।
ōṁ virūpaksamahaksētrasvarnavr̥stiprakalpakaya namaḥ ।
ōṁ vēdatrayōllasadbhasyakartrē namaḥ ॥ 9 ॥

ōṁ tattvarthakōvidaya namaḥ ।
ōṁ bhagavatpadanirnītasiddhantasthapanaprabhavē namaḥ ।
ōṁ varnaśramavyavasthatrē namaḥ ।
ōṁ nigamagamasaravidē namaḥ ।
ōṁ śrīmatkarnatarajyaśrīsaṁpatsiṁhasanapradaya namaḥ ।
ōṁ śrīmadbukkamahīpalarajyapattabhisēkakr̥tē namaḥ ।
ōṁ acaryakr̥tabhasyadigranthavr̥ttiprakalpakaya namaḥ ।
ōṁ sakalōpanisadbhasyadīpikadiprakaśakr̥tē namaḥ ।
ōṁ sarvaśastrarthatattvajñaya namaḥ ॥ 18 ॥

ōṁ mantraśastrabdhimantharaya namaḥ ।
ōṁ vidvanmaniśiraḥślaghyabahugranthavidhayakaya namaḥ ।
ōṁ sarasvatasamuddhartrē namaḥ ।
ōṁ sarasaravicaksanaya namaḥ ।
ōṁ śrautasmartasadacarasaṁsthapanadhurandharaya namaḥ ।
ōṁ vēdaśastrabahirbhūtadurmataṁbōdhiśōsakaya namaḥ ।
ōṁ durvadigarvadavagnayē namaḥ ।
ōṁ pratipaksēbhakēsarinē namaḥ ।
ōṁ yaśōjaivatr̥kajyōtsnaprakaśitadigantaraya namaḥ ॥ 27 ॥

ōṁ astaṅgayōganisnataya namaḥ ।
ōṁ saṅkhyayōgaviśaradaya namaḥ ।
ōṁ rajadhirajasaṁdōhapūjyamanapadaṁbujaya namaḥ ।
ōṁ mahavaibhavasampannaya namaḥ ।
ōṁ audaryaśrīnivasabhuvē namaḥ ।
ōṁ tiryagandōlikamukhyasamastabirudarjakaya namaḥ ।
ōṁ mahabhōginē namaḥ ।
ōṁ mahayōginē namaḥ ।
ōṁ vairagyaprathamaśrayaya namaḥ ॥ 36 ॥

See Also  108 Names Of Dakshinamoorthy – Ashtottara Shatanamavalih In Sanskrit

ōṁ śrīmatē namaḥ ।
ōṁ paramahaṁsadisadguravē namaḥ ।
ōṁ karunanidhayē namaḥ ।
ōṁ tapaḥprabhavanirdhūtadurvarakalivaibhavaya namaḥ ।
ōṁ niraṁtaraśivadhyanaśōsitakhilakalmasaya namaḥ ।
ōṁ nirjitaratisadvargaya namaḥ ।
ōṁ daridryōnmūlanaksamaya namaḥ ।
ōṁ jitēndriyaya namaḥ ।
ōṁ satyavadinē namaḥ ॥ 45 ॥

ōṁ satyasandhaya namaḥ ।
ōṁ dr̥dhavrataya namaḥ ।
ōṁ śantatmanē namaḥ ।
ōṁ sucaritradhyaya namaḥ ।
ōṁ sarvabhūtahitōtsukaya namaḥ ।
ōṁ kr̥takr̥tyaya namaḥ ।
ōṁ dharmaśīlaya namaḥ ।
ōṁ daṁtaya namaḥ ।
ōṁ lōbhavivarjitaya namaḥ ॥ 54 ॥

ōṁ mahabuddhayē namaḥ ।
ōṁ mahavīryaya namaḥ ।
ōṁ mahatējasē namaḥ ।
ōṁ mahamanasē namaḥ ।
ōṁ tapōraśayē namaḥ ।
ōṁ jñanaraśayē namaḥ ।
ōṁ kalyanagunavaridhayē namaḥ ।
ōṁ nītiśastrasamuddhartrē namaḥ ।
ōṁ prajñamauliśirōmanayē namaḥ ॥ 63 ॥

ōṁ śuddhasattvamayaya namaḥ ।
ōṁ dhīraya namaḥ ।
ōṁ dēśakalavibhagavidē namaḥ ।
ōṁ atīndriyajñananidhayē namaḥ ।
ōṁ bhūtabhavyarthakōvidaya namaḥ ।
ōṁ gunatrayavibhagajñaya namaḥ ।
ōṁ sanyasaśramadīksitaya namaḥ ।
ōṁ jñanatmakaikadandadhyaya namaḥ ।
ōṁ kausuṁbhavasanōjjvalaya namaḥ ॥ 72 ॥

See Also  Shri Subramanya Moola Mantra Stava In English

ōṁ rudraksamalikadharinē namaḥ ।
ōṁ bhasmōddhūlitadēhavatē namaḥ ।
ōṁ aksamalalasaddhastaya namaḥ ।
ōṁ tripundraṅkitamastakaya namaḥ ।
ōṁ dharasuratapassampatphalaya namaḥ ।
ōṁ śubhamahōdayaya namaḥ ।
ōṁ candramaulīśvaraśrīmatpadapadmarcanōtsukaya namaḥ ।
ōṁ śrīmacchaṅkarayōgīndracaranasaktamanasaya namaḥ ।
ōṁ ratnagarbhaganēśanaprapūjanaparayanaya namaḥ ॥ 81 ॥

ōṁ śaradaṁbadivyapīthasaparyatatparaśayaya namaḥ ।
ōṁ avyajakarunamūrtayē namaḥ ।
ōṁ prajñanirjitagīspatayē namaḥ ।
ōṁ sujñanasatkr̥tajagatē namaḥ ।
ōṁ lōkanandavidhayakaya namaḥ ।
ōṁ vanīvilasabhavanaya namaḥ ।
ōṁ brahmanandaikalōlupaya namaḥ ।
ōṁ nirmamaya namaḥ ।
ōṁ nirahaṁkaraya namaḥ ॥ 90 ॥

ōṁ niralasyaya namaḥ ।
ōṁ nirakulaya namaḥ ।
ōṁ niściṁtaya namaḥ ।
ōṁ nityasaṁtustaya namaḥ ।
ōṁ niyatatmanē namaḥ ।
ōṁ niramayaya namaḥ ।
ōṁ gurubhūmandalacaryaya namaḥ ।
ōṁ gurupīthapratisthitaya namaḥ ।
ōṁ sarvatantrasvatantraya namaḥ ॥ 99 ॥

ōṁ yantramantravicaksanaya namaḥ ।
ōṁ śistēstaphaladatrē namaḥ ।
ōṁ dustanigrahadīksitaya namaḥ ।
ōṁ pratijñatarthanirvōdhrē namaḥ ।
ōṁ nigrahanugrahaprabhavē namaḥ ।
ōṁ jagatpūjyaya namaḥ ।
ōṁ sadanandaya namaḥ ।
ōṁ saksacchaṅkararūpabhr̥tē namaḥ ।
ōṁ mahalaksmīmahamantrapuraścaryaparayanaya namaḥ ॥ 108 ॥

See Also  108 Names Of Pratyangira – Ashtottara Shatanamavali In Sanskrit

॥ – Chant Stotras in other Languages –


Sri Vidyaranya Ashtottarshat Naamavali in Sanskrit – English – KannadaTeluguTamil