108 Names Of Sri Vighneshwara In Sanskrit

॥ Sri Vighneshwara Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ श्री विघ्नेश्वर अष्टोत्तर शतनामावलिः ॥
ओं विनायकाय नमः ।
ओं विघ्नराजाय नमः ।
ओं गौरीपुत्राय नमः ।
ओं गणेश्वराय नमः ।
ओं स्कन्दाग्रजाय नमः ।
ओं अव्ययाय नमः ।
ओं पूताय नमः ।
ओं दक्षाय नमः ।
ओं अध्यक्षाय नमः ॥ ९ ॥

ओं द्विजप्रियाय नमः ।
ओं अग्निगर्भच्चिदे नमः ।
ओं इन्द्रश्रीप्रदाय नमः ।
ओं वाणीप्रदाय नमः ।
ओं अव्ययाय नमः ।
ओं सर्वसिद्धिप्रदाय नमः ।
ओं शर्वतनयाय नमः ।
ओं शर्वरीप्रियाय नमः ।
ओं सर्वात्मकाय नमः ॥ १८ ॥

ओं सृष्टिकर्त्रे नमः ।
ओं देवाय नमः ।
ओं अनेकार्चिताय नमः ।
ओं शिवाय नमः ।
ओं शुद्धाय नमः ।
ओं बुद्धिप्रियाय नमः ।
ओं शान्ताय नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं गजाननाय नमः ॥ १८ ॥

ओं द्वैमातुराय नमः ।
ओं मुनिस्तुताय नमः ।
ओं भक्तविघ्नविनाशनाय नमः ।
ओं एकदन्ताय नमः ।
ओं चतुर्बाहवे नमः ।
ओं चतुराय नमः ।
ओं शक्तिसम्युताय नमः ।
ओं लम्बोदराय नमः ।
ओं शूर्पकर्णाय नमः ॥ ३६ ॥

See Also  Gakaradi Sri Ganapati 1000 Names – Sahasranama Stotram In Kannada

ओं हरये नमः ।
ओं ब्रह्मविदुत्तमाय नमः ।
ओं कालाय नमः ।
ओं ग्रहपतये नमः ।
ओं कामिने नमः ।
ओं सोमसूर्याग्निलोचनाय नमः ।
ओं पाशाङ्कुशधराय नमः ।
ओं चण्डाय नमः ।
ओं गुणातीताय नमः ॥ ४५ ॥

ओं निरञ्जनाय नमः ।
ओं अकल्मषाय नमः ।
ओं स्वयंसिद्धाय नमः ।
ओं सिद्धार्चितपदाम्बुजाय नमः ।
ओं बीजापूरफलासक्ताय नमः ।
ओं वरदाय नमः ।
ओं शाश्वताय नमः ।
ओं कृतिने नमः ।
ओं द्विजप्रियाय नमः ॥ ५४ ॥

ओं वीतभयाय नमः ।
ओं गतिने नमः ।
ओं चक्रिणे नमः ।
ओं इक्षुचापधृते नमः ।
ओं श्रीदाय नमः ।
ओं अजाय नमः ।
ओं उत्पलकराय नमः ।
ओं श्रीप्रतये नमः ।
ओं स्तुतिहर्षिताय नमः ॥ ६३ ॥

ओं कुलाद्रिभृते नमः ।
ओं जटिलाय नमः ।
ओं कलिकल्मषनाशनाय नमः ।
ओं चन्द्रचूडामणये नमः ।
ओं कान्ताय नमः ।
ओं पापहारिणे नमः ।
ओं समाहिताय नमः ।
ओं आश्रिताय नमः ।
ओं श्रीकराय नमः ॥ ७२ ॥

See Also  108 Names Of Lalita 3 – Ashtottara Shatanamavali In Kannada

ओं सौम्याय नमः ।
ओं भक्तवाञ्छितदायकाय नमः ।
ओं शान्ताय नमः ।
ओं कैवल्यसुखदाय नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं ज्ञानिने नमः ।
ओं दयायुताय नमः ।
ओं दान्ताय नमः ।
ओं ब्रह्मद्वेषविवर्जिताय नमः ॥ ८१ ॥

ओं प्रमत्तदैत्यभयताय नमः ।
ओं श्रीकण्ठाय नमः ।
ओं विबुधेश्वराय नमः ।
ओं रामार्चिताय नमः ।
ओं विधये नमः ।
ओं नागराजयज्ञोपवीतवते नमः ।
ओं स्थुलकण्ठाय नमः ।
ओं स्वयङ्कर्त्रे नमः ।
ओं सामघोषप्रियाय नमः ॥ ९० ॥

ओं परस्मै नमः ।
ओं स्थूलतुण्डाय नमः ।
ओं अग्रण्याय नमः ।
ओं धीराय नमः ।
ओं वागीशाय नमः ।
ओं सिद्धिदायकाय नमः ।
ओं दूर्वाबिल्वप्रियाय नमः ।
ओं अव्यक्तमूर्तये नमः ।
ओं अद्भुतमूर्तिमते नमः ॥ ९९ ॥

ओं शैलेन्द्रतनुजोत्सङ्गकेलनोत्सुकमानसाय नमः ।
ओं स्वलावण्यसुतासारजितमन्मथविग्रहाय नमः ।
ओं समस्तजगदाधाराय नमः ।
ओं मायिने नमः ।
ओं मूषिकवाहनाय नमः ।
ओं हृष्टाय नमः ।
ओं तुष्टाय नमः ।
ओं प्रसन्नात्मने नमः ।
ओं सर्वसिद्धिप्रदायकाय नमः ॥ १०८ ॥

See Also  1000 Names Of Sri Subrahmanya Swamy Stotram In English

॥ – Chant Stotras in other Languages –


Sri Vighneshwara Ashtottarshat Naamavali in Sanskrit – English –  KannadaTeluguTamil