॥ Heramba Sri Ganapati Stotram English Lyrics ॥
॥ hēramba stōtram ॥
gauryuvāca ।
gajānana jñānavihārakāni-
-nna māṁ ca jānāsi parāvamarṣām ।
gaṇēśa rakṣasva na cēccharīraṁ
tyajāmi sadyastvayi bhaktiyuktā ॥ 1 ॥
vighnēśa hēramba mahōdara priya
lambōdara prēmavivardhanācyuta ।
vighnasya hartā:’surasaṅghahartā
māṁ rakṣa daityāttvayi bhaktiyuktām ॥ 2 ॥
kiṁ siddhibuddhiprasarēṇa mōha-
-yuktō:’si kiṁ vā niśi nidritō:’si ।
kiṁ lakṣalābhārthavicārayuktaḥ
kiṁ māṁ ca vismr̥tya susaṁsthitō:’si ॥ 3 ॥
kiṁ bhaktasaṅgēna ca dēvadēva
nānōpacāraiśca suyantritō:’si ।
kiṁ mōdakārthē gaṇapādbhr̥tō:’si
nānāvihārēṣu ca vakratuṇḍa ॥ 4 ॥
svānandabhōgēṣu parihr̥tō:’si
dāsīṁ ca vismr̥tya mahānubhāva ।
ānantyalīlāsu ca lālasō:’si
kiṁ bhaktarakṣārthasusaṅkaṭasthaḥ ॥ 5 ॥
ahō gaṇēśāmr̥tapānadakṣā-
-maraistathā vāsurapaiḥ smr̥tō:’si ।
tadarthanānāvidhisamyutō:’si
visr̥jya māṁ dāsīmananyabhāvām ॥ 6 ॥
rakṣasva māṁ dīnatamā parēśa
sarvatra cittēṣu ca saṁsthitastvam ।
prabhō vilambēna vināyakō:’si
brahmēśa kiṁ dēva namō namastē ॥ 7 ॥
bhaktābhimānīti ca nāma mukhyaṁ
vēdē tvabhāvān nahi cēnmahātman ।
āgatya hatvā:’ditijaṁ surēśa
māṁ rakṣa dāsīṁ hr̥di pādaniṣṭhām ॥ 8 ॥
ahō na dūraṁ tava kiñcidēva
kathaṁ na buddhīśa samāgatō:’si ।
sucintyadēva prajahāmi dēhaṁ
yaśaḥ kariṣyē viparītamēvam ॥ 9 ॥
rakṣa rakṣa dayāsindhō:’parādhānmē kṣamasva ca ।
kṣaṇē kṣaṇē tvahaṁ dāsī rakṣitavyā viśēṣataḥ ॥ 10 ॥
stuvatyāmēva pārvatyāṁ śaṅkarō bōdhasamyutaḥ ।
babhūva gaṇapānāṁ vai śrutvā hāhāravaṁ vidhēḥ ॥ 11 ॥
gaṇēśaṁ manasā smr̥tvā vr̥ṣārūḍhaḥ samāyayau ।
kṣaṇēna daityarājaṁ taṁ dr̥ṣṭvā ḍamaruṇā hanat ॥ 12 ॥
tataḥ sō:’pi śivaṁ vīkṣyāliṅgituṁ dhāvitō:’bhavat ।
śivasya śūlikādīni śastrāṇi kuṇṭhitāni vai ॥ 13 ॥
taṁ dr̥ṣṭvā paramāścaryaṁ bhayabhītō mahēśvaraḥ ।
sasmāra gaṇapaṁ sō:’pi nirvighnārthaṁ prajāpatē ॥ 14 ॥
iti mudgalapurāṇē hēramba stōtram ।
– Chant Stotra in Other Languages –
Sri Ganesha Stotram » Heramba Ganapati Stotram in Lyrics in Sanskrit » Kannada » Telugu » Tamil