Sri Raama Sahasranama Stotram In English

॥ Sri Rama Sahasranama Stotram English Lyrics ॥

॥ śrī rama sahasranama stōtram ॥
śrī ramaya namaḥ ।

asya śrīramasahasranamastōtramahamantrasya, bhagavan īśvara r̥siḥ, anustupchandaḥ, śrīramaḥ paramatma dēvata, śrīmanmahavisnuriti bījam, gunabhr̥nnirgunō mahaniti śaktiḥ, saṁsaratarakō rama iti mantraḥ, saccidanandavigraha iti kīlakam, aksayaḥ purusaḥ saksīti kavacam, ajēyaḥ sarvabhūtanaṁ ityastram, rajīvalōcanaḥ śrīmaniti dhyanam ।
śrīramaprītyarthē divyasahasranamajapē viniyōgaḥ ।

dhyanam-
śrīraghavaṁ daśarathatmajamapramēyaṁ
sītapatiṁ raghukulanvayaratnadīpam ।
ajanubahumaravindadalayataksaṁ
ramaṁ niśacaravinaśakaraṁ namami ॥

nīlaṁ bhujaśyamala kōmalaṅgaṁ
sīta samarōpita vamabhagam ।
panau mahasayaka caru capaṁ
namami ramaṁ raghuvamśanatham ॥

lōkabhiramaṁ ranaraṅgadhīraṁ
rajīvanētraṁ raghuvamśanatham ।
karunyarūpaṁ karunakaraṁ taṁ
śrī ramacandraṁ śaranaṁ prapadyē ॥

dhyayēdajanubahuṁ dhr̥taśaradhanusaṁ baddhapadmasanasthaṁ
pītaṁ vasō vasanaṁ navakaladalaspardhinētraṁ prasannam ।
vamaṅkarūdhasītamukhakamalamilalōcanaṁ nīradabhaṁ
nanalaṅkaradīptaṁ dadhatamurujatamandalaṁ ramacandram ॥

nīlambhōdarakanti kantamanusaṁ vīrasanadhyasinaṁ
mudraṁ jñanamayīṁ dadhanamaparaṁ hastambujaṁ januni ।
sītaṁ parśvagataṁ sarōruhagataṁ vidyuṁnibhaṁ raghavaṁ
paśyanti mukutaṅgadadi vividha kalpōjjvalaṅgaṁ bhajē ॥

stōtraṁ –
rajīvalōcanaḥ śrīman śrīramō raghupuṅgavaḥ ।
ramabhadraḥ sadacarō rajēndrō janakīpatiḥ ॥ 1 ॥

agraganyō varēnyaśca varadaḥ paramēśvaraḥ ।
janardanō jitamitraḥ pararthaikaprayōjanaḥ ॥ 2 ॥

viśvamitrapriyō dantaḥ śatrujicchatrutapanaḥ ।
sarvajñaḥ sarvadēvadiḥ śaranyō valimardanaḥ ॥ 3 ॥

jñanabhavyō:’paricchēdyōvagmīsatyavrataḥ śuciḥ ।
jñanagamyō dr̥dhaprajñaḥ kharadhvaṁsī pratapavan ॥ 4 ॥

dyutimanatmavan vīrō jitakrōdhō:’rimardanaḥ ।
viśvarūpō viśalaksaḥ prabhuḥ parivr̥dhō dr̥dhaḥ ॥ 5 ॥

īśaḥ khadgadharaḥ śrīman kausalēyō:’nasūyakaḥ ।
vipulaṁsō mahōraskaḥ paramēsthī parayanaḥ ॥ 6 ॥

satyavrataḥ satyasandhō guruḥ paramadharmikaḥ ।
lōkajñō lōkavandyaśca lōkatmalōkakr̥tparaḥ ॥ 7 ॥

anadirbhagavan sēvyō jitamayō raghūdvahaḥ ।
ramō dayakarō daksaḥ sarvajñaḥ sarvapavanaḥ ॥ 8 ॥

brahmanyō nītiman gōpta sarvadēvamayō hariḥ ।
sundaraḥ pītavasaśca sūtrakaraḥ puratanaḥ ॥ 9 ॥

saumyō maharsiḥ kōdandī sarvajñaḥ sarvakōvidaḥ ।
kaviḥ sugrīvavaradaḥ sarvapunyadhikapradaḥ ॥ 10 ॥

bhavyō jitarisadvargō mahōdarō:’ghanaśanaḥ ।
sukīrtiradipurusaḥ kantaḥ punyakr̥tagamaḥ ॥ 11 ॥

akalmasaścaturbahuḥ sarvavasō durasadaḥ ।
smitabhasī nivr̥ttatma smr̥timan vīryavan prabhuḥ ॥ 12 ॥

dhīrō dantō ghanaśyamaḥ sarvayudhaviśaradaḥ ।
adhyatmayōganilayaḥ sumana laksmanagrajaḥ ॥ 13 ॥

sarvatīrthamayaśśūraḥ sarvayajñaphalapradaḥ ।
yajñasvarūpī yajñēśō jaramaranavarjitaḥ ॥ 14 ॥

varnaśramakarō varnī śatrujit purusōttamaḥ ।
vibhīsanapratisthata paramatma paratparaḥ ॥ 15 ॥

pramanabhūtō durjñēyaḥ pūrnaḥ parapurañjayaḥ ।
anantadr̥stiranandō dhanurvēdō dhanurdharaḥ ॥ 16 ॥

gunakarō gunaśrēsthaḥ saccidanandavigrahaḥ ।
abhivandyō mahakayō viśvakarma viśaradaḥ ॥ 17 ॥

vinītatma vītaragaḥ tapasvīśō janēśvaraḥ ।
kalyanaprakr̥tiḥ kalpaḥ sarvēśaḥ sarvakamadaḥ ॥ 18 ॥

aksayaḥ purusaḥ saksī kēśavaḥ purusōttamaḥ ।
lōkadhyaksō mahamayō vibhīsanavarapradaḥ ॥ 19 ॥

anandavigrahō jyōtirhanumatprabhuravyayaḥ ।
bhrajisnuḥ sahanō bhōkta satyavadī bahuśrutaḥ ॥ 20 ॥

sukhadaḥ karanaṁ karta bhavabandhavimōcanaḥ ।
dēvacūdamanirnēta brahmanyō brahmavardhanaḥ ॥ 21 ॥

saṁsarōttarakō ramaḥ sarvaduḥkhavimōksakr̥t ।
vidvattamō viśvakarta viśvaharta ca viśvakr̥t ॥ 22 ॥

nityō niyatakalyanaḥ sītaśōkavinaśakr̥t ।
kakutsthaḥ pundarīkaksō viśvamitrabhayapahaḥ ॥ 23 ॥

marīcamathanō ramō viradhavadhapanditaḥ ।
dussvapnanaśanō ramyaḥ kirītī tridaśadhipaḥ ॥ 24 ॥

See Also  Bhushundiramaya’S Sri Rama 1000 Names In Sanskrit

mahadhanurmahakayō bhīmō bhīmaparakramaḥ ।
tattvasvarūpī tattvajñaḥ tattvavadī suvikramaḥ ॥ 25 ॥

bhūtatma bhūtakr̥tsvamī kalajñanī mahapatuḥ ।
anirvinnō gunagrahī niskalaṅkaḥ kalaṅkaha ॥ 26 ॥

svabhavabhadraśśatrughnaḥ kēśavaḥ sthanurīśvaraḥ ।
bhūtadiḥ śambhuradityaḥ sthavisthaśśaśvatō dhruvaḥ ॥ 27 ॥

kavacī kundalī cakrī khadgī bhaktajanapriyaḥ ।
amr̥tyurjanmarahitaḥ sarvajitsarvagōcaraḥ ॥ 28 ॥

anuttamō:’pramēyatma sarvadirgunasagaraḥ ।
samaḥ samatma samagō jatamukutamanditaḥ ॥ 29 ॥

ajēyaḥ sarvabhūtatma visvaksēnō mahatapaḥ ।
lōkadhyaksō mahabahuramr̥tō vēdavittamaḥ ॥ 30 ॥

sahisnuḥ sadgatiḥ śasta viśvayōnirmahadyutiḥ ।
atīndra ūrjitaḥ praṁśurupēndrō vamanō balī ॥ 31 ॥

dhanurvēdō vidhata ca brahma visnuśca śaṅkaraḥ ।
haṁsō marīcirgōvindō ratnagarbhō mahamatiḥ ॥ 32 ॥

vyasō vacaspatiḥ sarvadarpitasuramardanaḥ ।
janakīvallabhaḥ pūjyaḥ prakataḥ prītivardhanaḥ ॥ 33 ॥

sambhavō:’tīndriyō vēdyō:’nirdēśō jambavatprabhuḥ ।
madanō mathanō vyapī viśvarūpō nirañjanaḥ ॥ 34 ॥

narayanō:’granīḥ sadhurjatayuprītivardhanaḥ ।
naikarūpō jagannathaḥ surakaryahitaḥ svabhūḥ ॥ 35 ॥

jitakrōdhō jitaratiḥ plavagadhiparajyadaḥ ।
vasudaḥ subhujō naikamayō bhavyapramōdanaḥ ॥ 36 ॥

candaṁśuḥ siddhidaḥ kalpaḥ śaranagatavatsalaḥ ।
agadō rōgaharta ca mantrajñō mantrabhavanaḥ ॥ 37 ॥

saumitrivatsalō dhuryō vyaktavyaktasvarūpadhr̥k ।
vasisthō gramanīḥ śrīmananukūlaḥ priyaṁvadaḥ ॥ 38 ॥

atulaḥ sattvikō dhīraḥ śarasanaviśaradaḥ ।
jyēsthaḥ sarvagunōpētaḥ śaktimaṁstatakantakaḥ ॥ 39 ॥

vaikunthaḥ praninaṁ pranaḥ kamathaḥ kamalapatiḥ ।
gōvardhanadharō matsyarūpaḥ karunyasagaraḥ ॥ 40 ॥

kumbhakarnaprabhētta ca gōpīgōpalasaṁvr̥taḥ ।
mayavī vyapakō vyapī rainukēyabalapahaḥ ॥ 41 ॥

pinakamathanō vandyaḥ samarthō garudadhvajaḥ ।
lōkatrayaśrayō lōkacaritō bharatagrajaḥ ॥ 42 ॥

śrīdharaḥ sadgatirlōkasaksī narayanō budhaḥ ।
manōvēgī manōrūpī pūrnaḥ purusapuṅgavaḥ ॥ 43 ॥

yaduśrēsthō yadupatirbhūtavasaḥ suvikramaḥ ।
tējōdharō dharadharaścaturmūrtirmahanidhiḥ ॥ 44 ॥

canūramardanō divyaśśantō bharatavanditaḥ ।
śabdatigō gabhīratma kōmalaṅgaḥ prajagaraḥ ॥ 45 ॥

lōkagarbhaśśēsaśayī ksīrabdhinilayō:’malaḥ ।
atmayōniradīnatma sahasraksaḥ sahasrapat ॥ 46 ॥

amr̥taṁśurmahagarbhō nivr̥ttavisayaspr̥haḥ ।
trikalajñō munissaksī vihayasagatiḥ kr̥tī ॥ 47 ॥

parjanyaḥ kumudō bhūtavasaḥ kamalalōcanaḥ ।
śrīvatsavaksaḥ śrīvasō vīraha laksmanagrajaḥ ॥ 48 ॥

lōkabhiramō lōkarimardanaḥ sēvakapriyaḥ ।
sanatanatamō mēghaśyamalō raksasantakr̥t ॥ 49 ॥

divyayudhadharaḥ śrīmanapramēyō jitēndriyaḥ ।
bhūdēvavandyō janakapriyakr̥tprapitamahaḥ ॥ 50 ॥

uttamaḥ satvikaḥ satyaḥ satyasandhastrivikramaḥ ।
suvrataḥ sulabhaḥ sūksmaḥ sughōsaḥ sukhadaḥ sudhīḥ ॥ 51 ॥

damōdarō:’cyutaśśarṅgī vamanō madhuradhipaḥ ।
dēvakīnandanaḥ śauriḥ śūraḥ kaitabhamardanaḥ ॥ 52 ॥

saptatalaprabhētta ca mitravaṁśapravardhanaḥ ।
kalasvarūpī kalatma kalaḥ kalyanadaḥ kaviḥ
saṁvatsara r̥tuḥ paksō hyayanaṁ divasō yugaḥ ॥ 53 ॥

stavyō viviktō nirlēpaḥ sarvavyapī nirakulaḥ ।
anadinidhanaḥ sarvalōkapūjyō niramayaḥ ॥ 54 ॥

rasō rasajñaḥ sarajñō lōkasarō rasatmakaḥ ।
sarvaduḥkhatigō vidyaraśiḥ paramagōcaraḥ ॥ 55 ॥

śēsō viśēsō vigatakalmasō raghunayakaḥ ।
varnaśrēsthō varnavahyō varnyō varnyagunōjjvalaḥ ॥ 56 ॥

karmasaksyamaraśrēsthō dēvadēvaḥ sukhapradaḥ ।
dēvadhidēvō dēvarsirdēvasuranamaskr̥taḥ ॥ 57 ॥

See Also  Sri Annapurna Mantra Stava In English

sarvadēvamayaścakrī śarṅgapanī raghūttamaḥ ।
manō buddhirahaṅkaraḥ prakr̥tiḥ purusō:’vyayaḥ ॥ 58 ॥

ahalyapavanaḥ svamī pitr̥bhaktō varapradaḥ ।
nyayō nyayī nayī śrīmannayō nagadharō dhruvaḥ ॥ 59 ॥

laksmīviśvambharabharta dēvēndrō balimardanaḥ ।
vanarimardanō yajvanuttamō munisēvitaḥ ॥ 60 ॥

dēvagranīḥ śivadhyanatatparaḥ paramaḥ paraḥ ।
samagēyaḥ priyō:’krūraḥ punyakīrtissulōcanaḥ ॥ 61 ॥

punyaḥ punyadhikaḥ pūrvaḥ pūrnaḥ pūrayita raviḥ ।
jatilaḥ kalmasadhvantaprabhañjanavibhavasuḥ ॥ 62 ॥

avyaktalaksanō:’vyaktō daśasyadvipakēsarī ।
kalanidhiḥ kalanathō kamalanandavardhanaḥ ॥ 63 ॥

jayī jitariḥ sarvadiḥ śamanō bhavabhañjanaḥ ।
alaṅkarisnuracalō rōcisnurvikramōttamaḥ ॥ 64 ॥

aśuḥ śabdapatiḥ śabdagōcarō rañjanō raghuḥ ।
niśśabdaḥ pranavō malī sthūlaḥ sūksmō vilaksanaḥ ॥ 65 ॥

atmayōnirayōniśca saptajihvaḥ sahasrapat ।
sanatanatamassragvī pēśalō javinaṁ varaḥ ॥ 66 ॥

śaktimañśaṅkhabhr̥nnathaḥ gadapadmarathaṅgabhr̥t ।
nirīhō nirvikalpaśca cidrūpō vītasadhvasaḥ ॥ 67 ॥

śatananaḥ sahasraksaḥ śatamūrtirdhanaprabhaḥ ।
hr̥tpundarīkaśayanaḥ kathinō drava ēva ca ॥ 68 ॥

ugrō grahapatiḥ śrīman samarthō:’narthanaśanaḥ ।
adharmaśatrū raksōghnaḥ puruhūtaḥ purustutaḥ ॥ 69 ॥

brahmagarbhō br̥hadgarbhō dharmadhēnurdhanagamaḥ ।
hiranyagarbhō jyōtisman sulalataḥ suvikramaḥ ॥ 70 ॥

śivapūjarataḥ śrīman bhavanīpriyakr̥dvaśī ।
narō narayanaḥ śyamaḥ kapardī nīlalōhitaḥ ॥ 71 ॥

rudraḥ paśupatiḥ sthanurviśvamitrō dvijēśvaraḥ ।
matamahō matariśva viriñcō vistaraśravaḥ ॥ 72 ॥

aksōbhyaḥ sarvabhūtanaṁ candaḥ satyaparakramaḥ ।
valakhilyō mahakalpaḥ kalpavr̥ksaḥ kaladharaḥ ॥ 73 ॥

nidaghastapanō:’mōghaḥ ślaksnaḥ parabalapahr̥t ।
kabandhamathanō divyaḥ kambugrīva śivapriyaḥ ॥ 74 ॥

śaṅkhō:’nilaḥ sunispannaḥ sulabhaḥ śiśiratmakaḥ ।
asaṁsr̥stō:’tithiḥ śūraḥ pramathī papanaśakr̥t ॥ 75 ॥

vasuśravaḥ kavyavahaḥ prataptō viśvabhōjanaḥ ।
ramō nīlōtpalaśyamō jñanaskandhō mahadyutiḥ ॥ 76 ॥

pavitrapadaḥ paparirmanipūrō nabhōgatiḥ ।
uttaranō duskr̥tiha durdharsō dussahō:’bhayaḥ ॥ 77 ॥

amr̥tēśō:’mr̥tavapurdharmī dharmaḥ kr̥pakaraḥ ।
bhargō vivasvanadityō yōgacaryō divaspatiḥ ॥ 78 ॥

udarakīrtirudyōgī vaṅmayaḥ sadasanmayaḥ ।
naksatramalī nakēśaḥ svadhisthanaḥ sadaśrayaḥ ॥ 79 ॥

caturvargaphalō varnī śaktitrayaphalaṁ nidhiḥ ।
nidhanagarbhō nirvyajō girīśō vyalamardanaḥ ॥ 80 ॥

śrīvallabhaḥ śivarambhaḥ śantirbhadraḥ samañjasaḥ ।
bhūśayō bhūtikr̥dbhūtirbhūsanō bhūtavahanaḥ ॥ 81 ॥

akayō bhaktakayasthaḥ kalajñanī mahavatuḥ ।
pararthavr̥ttiracalō viviktaḥ śrutisagaraḥ ॥ 82 ॥

svabhavabhadrō madhyasthaḥ saṁsarabhayanaśanaḥ ।
vēdyō vaidyō viyadgōpta sarvamaramunīśvaraḥ ॥ 83 ॥

surēndraḥ karanaṁ karma karmakr̥tkarmyadhōksajaḥ ।
dhyēyō dhuryō dharadhīśaḥ saṅkalpaḥ śarvarīpatiḥ ॥ 84 ॥

paramarthagururvr̥ddhaḥ śuciraśritavatsalaḥ ।
visnurjisnurvibhurvandyō yajñēśō yajñapalakaḥ ॥ 85 ॥

prabhavisnurgrasisnuśca lōkatma lōkabhavanaḥ ।
kēśavaḥ kēśiha kavyaḥ kaviḥ karanakaranam ॥ 86 ॥

kalakarta kalaśēsō vasudēvaḥ purustutaḥ ।
adikarta varahaśca madhavō madhusūdanaḥ ॥ 87 ॥

narayanō narō haṁsō visvaksēnō janardanaḥ ।
viśvakarta mahayajñō jyōtisman purusōttamaḥ ॥ 88 ॥

vaikunthaḥ pundarīkaksaḥ kr̥snaḥ sūryaḥ surarcitaḥ ।
narasiṁhō mahabhīmō vakradamstrō nakhayudhaḥ ॥ 89 ॥

adidēvō jagatkarta yōgīśō garudadhvajaḥ ।
gōvindō gōpatirgōpta bhūpatirbhuvanēśvaraḥ ॥ 90 ॥

See Also  Ele Ele Maradalaa In English

padmanabhō hr̥sīkēśō dhata damōdaraḥ prabhuḥ ।
trivikramastrilōkēśō brahmēśaḥ prītivardhanaḥ ॥ 91 ॥

vamanō dustadamanō gōvindō gōpavallabhaḥ ।
bhaktapriyō:’cyutaḥ satyaḥ satyakīrtirdhr̥tiḥ smr̥tiḥ ॥ 92 ॥

karunyaṁ karunō vyasaḥ papaha śantivardhanaḥ ।
saṁnyasī śastratattvajñō mandaradrinikētanaḥ ॥ 93 ॥

badarīnilayaḥ śantastapasvī vaidyutaprabhaḥ ।
bhūtavasō guhavasaḥ śrīnivasaḥ śriyaḥ patiḥ ॥ 94 ॥

tapōvasō mudavasaḥ satyavasaḥ sanatanaḥ ।
purusaḥ puskaraḥ punyaḥ puskaraksō mahēśvaraḥ ॥ 95 ॥

pūrnamūrtiḥ puranajñaḥ punyadaḥ prītivardhanaḥ ।
śaṅkhī cakrī gadī śarṅgī laṅgalī musalī halī ॥ 96 ॥

kirītī kundalī harī mēkhalī kavacī dhvajī ।
yōddha jēta mahavīryaḥ śatrujicchatrutapanaḥ ॥ 97 ॥

śasta śastrakaraḥ śastraṁ śaṅkara śaṅkarastutaḥ ।
sarathiḥ sattvikaḥ svamī samavēdapriyaḥ samaḥ ॥ 98 ॥

pavanaḥ saṁhataḥ śaktiḥ sampūrnaṅgaḥ samr̥ddhiman ।
svargadaḥ kamadaḥ śrīdaḥ kīrtidō:’kīrtinaśanaḥ ॥ 99 ॥

mōksadaḥ pundarīkaksaḥ ksīrabdhikr̥takētanaḥ ।
sarvatma sarvalōkēśaḥ prērakaḥ papanaśanaḥ ॥ 100 ॥

sarvavyapī jagannathaḥ sarvalōkamahēśvaraḥ ।
sargasthityantakr̥ddēvaḥ sarvalōkasukhavahaḥ ॥ 101 ॥

aksayyaḥ śaśvatō:’nantaḥ ksayavr̥ddhivivarjitaḥ ।
nirlēpō nirgunaḥ sūksmō nirvikarō nirañjanaḥ ॥ 102 ॥

sarvōpadhivinirmuktaḥ sattamatravyavasthitaḥ ।
adhikarī vibhurnityaḥ paramatma sanatanaḥ ॥ 103 ॥

acalō nirmalō vyapī nityatr̥ptō niraśrayaḥ ।
śyamō yuva lōhitaksō dīptasyō mitabhasanaḥ ॥ 104 ॥

ajanubahuḥ sumukhaḥ siṁhaskandhō mahabhujaḥ ।
satyavan gunasampannaḥ svayantējaḥ sudīptiman ॥ 105 ॥

kalatma bhagavan kalaḥ kalacakrapravartakaḥ ।
narayanaḥ parañjyōtiḥ paramatma sanatanaḥ ॥ 106 ॥

viśvasr̥d viśvagōpta ca viśvabhōkta ca śaśvataḥ ।
viśvēśvarō viśvamūrtirviśvatma viśvabhavanaḥ ॥ 107 ॥

sarvabhūtasuhr̥cchantaḥ sarvabhūtanukampanaḥ ।
sarvēśvarēśvaraḥ sarvaḥ śrīmanaśritavatsalaḥ ॥ 108 ॥

sarvagaḥ sarvabhūtēśaḥ sarvabhūtaśayasthitaḥ ।
abhyantarasthastamasaśchētta narayanaḥ paraḥ ॥ 109 ॥

anadinidhanaḥ srasta prajapatipatirhariḥ ।
narasiṁhō hr̥sīkēśaḥ sarvatma sarvadr̥gvaśī ॥ 110 ॥

jagatastasthusaścaiva prabhurnēta sanatanaḥ ।
karta dhata vidhata ca sarvēsaṁ prabhurīśvaraḥ ॥ 111 ॥

sahasramūrtirviśvatma visnurviśvadr̥gavyayaḥ ।
puranapurusaḥ srasta sahasraksaḥ sahasrapat ॥ 112 ॥

tattvaṁ narayanō visnurvasudēvaḥ sanatanaḥ ।
paramatma paraṁ brahma saccidanandavigrahaḥ ॥ 113 ॥

parañjyōtiḥ parandhamaḥ parakaśaḥ paratparaḥ ।
acyutaḥ purusaḥ kr̥snaḥ śaśvataḥ śiva īśvaraḥ ॥ 114 ॥

nityaḥ sarvagataḥ sthanurugraḥ saksī prajapatiḥ ।
hiranyagarbhaḥ savita lōkakr̥llōkabhr̥dvibhuḥ ॥ 115 ॥

ramaḥ śrīman mahavisnurjisnurdēvahitavahaḥ ।
tattvatma tarakaṁ brahma śaśvataḥ sarvasiddhidaḥ ॥ 116 ॥

akaravacyō bhagavan śrīrbhū līlapatiḥ puman ।
sarvalōkēśvaraḥ śrīman sarvajñaḥ sarvatōmukhaḥ ॥ 117 ॥

svamī suśīlaḥ sulabhaḥ sarvajñaḥ sarvaśaktiman ।
nityaḥ sampūrnakamaśca naisargikasuhr̥tsukhī ॥ 118 ॥

kr̥papīyūsajaladhiśśaranyaḥ sarvadēhinam ।
śrīmannarayanaḥ svamī jagataṁ patirīśvaraḥ ॥ 119 ॥

śrīśaḥ śaranyō bhūtanaṁ saṁśritabhīstadayakaḥ ।
anantaḥ śrīpatī ramō gunabhr̥nnirgunō mahan ॥ 120 ॥

iti śrīramasahasranamastōtram ॥

– Chant Stotra in Other Languages –

Sri Raama Sahasranama Stotramvali in Sanskrit – English –  KannadaTeluguTamil