Sankshepa Ramayana (Shatashloki) In English

॥ Sankshepa Ramayana English Lyrics ॥

॥ saṁksēpa ramayana ॥
tapassvadhyayanirataṁ tapasvī vagvidaṁ varam ।
naradaṁ paripapraccha valmīkirmunipuṅgavam ॥ 1 ॥

kō:’nvasminsamprataṁ lōkē gunavan kaśca vīryavan ।
dharmajñaśca kr̥tajñaśca satyavakyō dr̥dhavrataḥ ॥ 2 ॥

caritrēna ca kō yuktaḥ sarvabhūtēsu kō hitaḥ ।
vidvan kaḥ kassamarthaśca kaścaikapriyadarśanaḥ ॥ 3 ॥

atmavan kō jitakrōdhō dyutiman kō:’nasūyakaḥ ।
kasya bibhyati dēvaśca jatarōsasya samyugē ॥ 4 ॥

ētadicchamyahaṁ śrōtuṁ paraṁ kautūhalaṁ hi mē ।
maharsē tvaṁ samarthō:’si jñatumēvaṁvidhaṁ naram ॥ 5 ॥

śrutva caitattrilōkajñō valmīkērnaradō vacaḥ ।
śrūyatamiti camantrya prahr̥stō vakyamabravīt ॥ 6 ॥

bahavō durlabhaścaiva yē tvaya kīrtita gunaḥ ।
munē vaksyamyahaṁ buddhva tairyuktaḥ śrūyataṁ naraḥ ॥ 7 ॥

iksvakuvaṁśaprabhavō ramō nama janaiḥ śrutaḥ ।
niyatatma mahavīryō dyutiman dhr̥timanvaśī ॥ 8 ॥

buddhimannītimanvagmī śrīman śatrunibarhanaḥ ।
vipulaṁsō mahabahuḥ kambugrīvō mahahanuḥ ॥ 9 ॥

mahōraskō mahēsvasō gūdhajatrurarindamaḥ ।
ajanubahuḥ suśiraḥ sulalataḥ suvikramaḥ ॥ 10 ॥

samaḥ samavibhaktaṅgaḥ snigdhavarnaḥ pratapavan ।
pīnavaksa viśalaksō laksmīvan śubhalaksanaḥ ॥ 11 ॥

dharmajñaḥ satyasandhaśca prajanaṁ ca hitē rataḥ ।
yaśasvī jñanasampannaḥ śucirvaśyaḥ samadhiman ॥ 12 ॥

prajapatisamaśśrīman dhata ripunisūdanaḥ ।
raksita jīvalōkasya dharmasya pariraksita ॥ 13 ॥

raksita svasya dharmasya svajanasya ca raksita ।
vēdavēdaṅgatattvajñō dhanurvēdē ca nisthitaḥ ॥ 14 ॥

sarvaśastrarthatattvajñō smr̥timanpratibhanavan ।
sarvalōkapriyaḥ sadhuradīnatma vicaksanaḥ ॥ 15 ॥

sarvadabhigataḥ sadbhiḥ samudra iva sindhubhiḥ ।
aryaḥ sarvasamaścaiva sadaikapriyadarśanaḥ ॥ 16 ॥

sa ca sarvagunōpētaḥ kausalyanandavardhanaḥ ।
samudra iva gambhīryē dhairyēna himavaniva ॥ 17 ॥

visnuna sadr̥śō vīryē sōmavatpriyadarśanaḥ ।
kalagnisadr̥śaḥ krōdhē ksamaya pr̥thivīsamaḥ ॥ 18 ॥

dhanadēna samastyagē satyē dharma ivaparaḥ ।
tamēvaṅgunasampannaṁ ramaṁ satyaparakramam ॥ 19 ॥

jyēsthaṁ śrēsthagunairyuktaṁ priyaṁ daśarathaḥ sutam ।
prakr̥tīnaṁ hitairyuktaṁ prakr̥ti priya kamyaya ॥ 20 ॥

yauvarajyēna samyōktumaicchatprītya mahīpatiḥ ।
tasyabhisēkasambharan dr̥stva bharya:’tha kaikayī ॥ 21 ॥

pūrvaṁ dattavara dēvī varamēnamayacata ।
vivasanaṁ ca ramasya bharatasyabhisēcanam ॥ 22 ॥

sa satyavacanadraja dharmapaśēna samyataḥ ।
vivasayamasa sutaṁ ramaṁ daśarathaḥ priyam ॥ 23 ॥

sa jagama vanaṁ vīraḥ pratijñamanupalayan ।
piturvacananirdēśatkaikēyyaḥ priyakaranat ॥ 24 ॥

taṁ vrajantaṁ priyō bhrata laksmanō:’nujagama ha ।
snēhadvinayasampannaḥ sumitranandavardhanaḥ ॥ 25 ॥

bhrataraṁ dayitō bhratuḥ saubhratramanudarśayan ।
ramasya dayita bharya nityaṁ pranasamahita ॥ 26 ॥

janakasya kulē jata dēvamayēva nirmita ।
sarvalaksanasampanna narīnamuttama vadhūḥ ॥ 27 ॥

See Also  Sri Rama Mangalashtakam In Gujarati

sīta:’pyanugata ramaṁ śaśinaṁ rōhinī yatha ।
paurairanugatō dūraṁ pitra daśarathēna ca ॥ 28 ॥

śr̥ṅgibērapurē sūtaṁ gaṅgakūlē vyasarjayat ।
guhamasadya dharmatma nisadadhipatiṁ priyam ॥ 29 ॥

guhēna sahitō ramaḥ laksmanēna ca sītaya ।
tē vanēna vanaṁ gatva nadīstīrtva bahūdakaḥ ॥ 30 ॥

citrakūtamanuprapya bharadvajasya śasanat ।
ramyamavasathaṁ kr̥tva ramamana vanē trayaḥ ॥ 31 ॥

dēvagandharvasaṅkaśastatra tē nyavasansukham ।
citrakūtaṁ gatē ramē putraśōkaturastada ॥ 32 ॥

raja daśarathaḥ svargaṁ jagama vilapansutam ।
mr̥tē tu tasminbharatō vasisthapramukhairdvijaiḥ ॥ 33 ॥

niyujyamanō rajyaya naicchadrajyaṁ mahabalaḥ ।
sa jagama vanaṁ vīrō ramapadaprasadakaḥ ॥ 34 ॥

gatva tu sa mahatmanaṁ ramaṁ satyaparakramam ।
ayacadbhrataraṁ ramaṁ aryabhavapuraskr̥taḥ ॥ 35 ॥

tvamēva raja dharmajña iti ramaṁ vacō:’bravīt ।
ramō:’pi paramōdaraḥ sumukhassumahayaśaḥ ॥ 36 ॥

nacaicchatpituradēśat rajyaṁ ramō mahabalaḥ ।
padukē casya rajyaya nyasaṁ dattva punaḥ punaḥ ॥ 37 ॥

nivartayamasa tatō bharataṁ bharatagrajaḥ ।
sa kamamanavapyaiva ramapadavupaspr̥śan ॥ 38 ॥

nandigramē:’karōdrajyaṁ ramagamanakaṅksaya ।
gatē tu bharatē śrīman satyasandhō jitēndriyaḥ ॥ 39 ॥

ramastu punaralaksya nagarasya janasya ca ।
tatragamanamēkagrō dandakanpravivēśa ha ॥ 40 ॥

praviśya tu maharanyaṁ ramō rajīvalōcanaḥ ।
viradhaṁ raksasaṁ hatva śarabhaṅgaṁ dadarśa ha ॥ 41 ॥

sutīksnaṁ capyagastyaṁ ca agastya bhrataraṁ tatha ।
agastyavacanaccaiva jagrahaindraṁ śarasanam ॥ 42 ॥

khadgaṁ ca paramaprītastūnī caksayasayakau ।
vasatastasya ramasya vanē vanacaraiḥ saha ॥ 43 ॥

r̥sayō:’bhyagamansarvē vadhayasuraraksasam ।
sa tēsaṁ pratiśuśrava raksasanaṁ tatha vanē ॥ 44 ॥

pratijñataśca ramēna vadhassamyati raksasaṁ ।
r̥sīnamagni kalpanaṁ dandakaranyavasinam ॥ 45 ॥

tēna tatraiva vasata janasthananivasinī ।
virūpita śūrpanakha raksasī kamarūpinī ॥ 46 ॥

tataḥ śūrpanakhavakyat udyuktansarvaraksasan ।
kharaṁ triśirasaṁ caiva dūsanaṁ caiva raksasam ॥ 47 ॥

nijaghana ranē ramastēsaṁ caiva padanugan ।
vanē tasminnivasata janasthana nivasinam ॥ 48 ॥

raksasaṁ nihatanyasansahasrani caturdaśa ।
tatō jñativadhaṁ śrutva ravanaḥ krōdhamūrchitaḥ ॥ 49 ॥

sahayaṁ varayamasa marīcaṁ nama raksasaṁ ।
varyamanaḥ subahuśō marīcēna sa ravanaḥ ॥ 50 ॥

na virōdhō balavata ksamō ravana tēna tē ।
anadr̥tya tu tadvakyaṁ ravanaḥ kalacōditaḥ ॥ 51 ॥

jagama sahamarīcaḥ tasyaśramapadaṁ tada ।
tēna mayavina dūramapavahya nr̥patmajau ॥ 52 ॥

jahara bharyaṁ ramasya gr̥dhraṁ hatva jatayusam ।
gr̥dhraṁ ca nihataṁ dr̥stva hr̥taṁ śrutva ca maithilīm ॥ 53 ॥

See Also  Sri Lakshmanagita From Sri Ramacharitamanas In English

raghavaḥ śōkasantaptō vilalapakulēndriyaḥ ।
tatastēnaiva śōkēna gr̥dhraṁ dagdhva jatayusam ॥ 54 ॥

margamanō vanē sītaṁ raksasaṁ sandadarśa ha ।
kabandhaṁ nama rūpēna vikr̥taṁ ghōradarśanam ॥ 55 ॥

taṁ nihatya mahabahuḥ dadaha svargataśca saḥ ।
sa casya kathayamasa śabarīṁ dharmacarinīm ॥ 56 ॥

śramanīṁ dharmanipunamabhigacchēti raghava ।
sō:’bhyagacchanmahatējaḥ śabarīṁ śatrusūdanaḥ ॥ 57 ॥

śabarya pūjitaḥ samyagramō daśarathatmajaḥ ।
pampatīrē hanumata saṅgatō vanarēna ha ॥ 58 ॥

hanumadvacanaccaiva sugrīvēna samagataḥ ।
sugrīvaya ca tatsarvaṁ śaṁsadramō mahabalaḥ ॥ 59 ॥

aditastadyathavr̥ttaṁ sītayaśca viśēsataḥ ।
sugrīvaścapi tatsarvaṁ śrutva ramasya vanaraḥ ॥ 60 ॥

cakara sakhyaṁ ramēna prītaścaivagnisaksikaṁ ।
tatō vanararajēna vairanukathanaṁ prati ॥ 61 ॥

ramayavēditaṁ sarvaṁ pranayadduḥkhitēna ca ।
pratijñataṁ ca ramēna tada valivadhaṁ prati ॥ 62 ॥

valinaśca balaṁ tatra kathayamasa vanaraḥ ।
sugrīvaḥ śaṅkitaścasīnnityaṁ vīryēna raghavē ॥ 63 ॥

raghavaḥ pratyayarthaṁ tu dundubhēḥ kayamuttamam ।
darśayamasa sugrīvō mahaparvata sannibham ॥ 64 ॥

utsmayitva mahabahuḥ prēksya casthi mahabalaḥ ।
padaṅgusthēna ciksēpa sampūrnaṁ daśayōjanam ॥ 65 ॥

bibhēda ca punaḥ salan saptaikēna mahēsuna ।
giriṁ rasatalaṁ caiva janayan pratyayaṁ tada ॥ 66 ॥

tataḥ prītamanastēna viśvastaḥ sa mahakapiḥ ।
kiskindhaṁ ramasahitō jagama ca guhaṁ tada ॥ 67 ॥

tatō:’garjaddharivaraḥ sugrīvō hēmapiṅgalaḥ ।
tēna nadēna mahata nirjagama harīśvaraḥ ॥ 68 ॥

anumanya tada taraṁ sugrīvēna samagataḥ ।
nijaghana ca tatrainaṁ śarēnaikēna raghavaḥ ॥ 69 ॥

tataḥ sugrīvavacanat hatva valinamahavē ।
sugrīvamēva tadrajyē raghavaḥ pratyapadayat ॥ 70 ॥

sa ca sarvansamanīya vanaranvanararsabhaḥ ।
diśaḥ prasthapayamasa didr̥ksurjanakatmajam ॥ 71 ॥

tatō gr̥dhrasya vacanatsampatērhanumanbalī ।
śatayōjanavistīrnaṁ pupluvē lavanarnavam ॥ 72 ॥

tatra laṅkaṁ samasadya purīṁ ravanapalitam ।
dadarśa sītaṁ dhyayantīṁ aśōkavanikaṁ gatam ॥ 73 ॥

nivēdayitva:’bhijñanaṁ pravr̥ttiṁ ca nivēdya ca ।
samaśvasya ca vaidēhīṁ mardayamasa tōranam ॥ 74 ॥

pañca sēnagraganhatva sapta mantrisutanapi ।
śūramaksaṁ ca nispisya grahanaṁ samupagamat ॥ 75 ॥

astrēnōnmuktamatmanaṁ jñatva paitamahadvarat ।
marsayanraksasanvīrō yantrinastanyadr̥cchaya ॥ 76 ॥

tatō dagdhva purīṁ laṅkaṁ r̥tē sītaṁ ca maithilīm ।
ramaya priyamakhyatuṁ punarayanmahakapiḥ ॥ 77 ॥

sō:’bhigamya mahatmanaṁ kr̥tva ramaṁ pradaksinam ।
nyavēdayadamēyatma dr̥sta sītēti tattvataḥ ॥ 78 ॥

See Also  1000 Names Of Sri Dattatreya – Sahasranama Stotram 2 In English

tataḥ sugrīvasahitō gatva tīraṁ mahōdadhēḥ ।
samudraṁ ksōbhayamasa śarairadityasannibhaiḥ ॥ 79 ॥

darśayamasa catmanaṁ samudraḥ saritaṁ patiḥ ।
samudravacanaccaiva nalaṁ sētumakarayat ॥ 80 ॥

tēna gatva purīṁ laṅkaṁ hatva ravanamahavē ।
ramassītamanuprapya paraṁ vrīdamupagamat ॥ 81 ॥

tamuvaca tatō ramaḥ parusaṁ janasaṁsadi ।
amr̥syamana sa sīta vivēśa jvalanaṁ satī ॥ 82 ॥

tatō:’gnivacanatsītaṁ jñatva vigatakalmasaṁ ।
babhau ramassamprahr̥staḥ pūjitassarvadaivataiḥ ॥ 83 ॥

karmana tēna mahata trailōkyaṁ sacaracaram ।
sadēvarsiganaṁ tustaṁ raghavasya mahatmanaḥ ॥ 84 ॥

abhyasiñcatsa laṅkayaṁ raksasēndraṁ vibhīsanam ।
kr̥takr̥tyastada ramō vijvaraḥ pramumōda ha ॥ 85 ॥

dēvatabhyō varaṁ prapya samutthapya ca vanaran ।
ayōdhyaṁ prasthitō ramaḥ puspakēna suhr̥dvr̥taḥ ॥ 86 ॥

bharadvajaśramaṁ gatva ramassatyaparakramaḥ ।
bharatasyantikaṁ ramō hanūmantaṁ vyasarjayat ॥ 87 ॥

punarakhyayikaṁ jalpan sugrīvasahitaśca saḥ ।
puspakaṁ tatsamaruhya nandigramaṁ yayau tada ॥ 88 ॥

nandigramē jataṁ hitva bhratr̥bhiḥ sahitō:’naghaḥ ।
ramaḥ sītamanuprapya rajyaṁ punaravaptavan ॥ 89 ॥

prahr̥stamuditō lōkastustaḥ pustaḥ sudharmikaḥ ।
nirayamō hyarōgaśca durbhiksa bhayavarjitaḥ ॥ 90 ॥

na putramaranaṁ kiñciddraksyanti purusaḥ kva cit ।
naryaścavidhava nityaṁ bhavisyanti pativrataḥ ॥ 91 ॥

na cagnijaṁ bhayaṁ kiñcit napsu majjanti jantavaḥ ।
na vatajaṁ bhayaṁ kiñcit napi jvarakr̥taṁ tatha ॥ 92 ॥

na capi ksudbhayaṁ tatra na taskarabhayaṁ tatha ।
nagarani ca rastrani dhana dhanyayutani ca ॥ 93 ॥

nityaṁ pramuditassarvē yatha kr̥tayugē tatha ।
aśvamēdhaśatairistva tatha bahusuvarnakaiḥ ॥ 94 ॥

gavaṁ kōtyayutaṁ datva brahmalōkaṁ prayasyati ।
asaṅkhyēyaṁ dhanaṁ datva brahmanēbhyō mahayaśaḥ ॥ 95 ॥

rajavaṁśan śatagunan sthapayisyati raghavaḥ ।
caturvarnyaṁ ca lōkē:’smin svē svē dharmē niyōksyati ॥ 96 ॥

daśavarsasahasrani daśavarsaśatani ca ।
ramō rajyamupasitva brahmalōkaṁ gamisyati ॥ 97 ॥

phalaśruti:
idaṁ pavitraṁ papaghnaṁ punyaṁ vēdaiśca sammitam ।
yaḥ pathēdramacaritaṁ sarvapapaiḥ pramucyatē ॥ 98 ॥

ētadakhyanamayusyaṁ pathanramayanaṁ naraḥ ।
saputrapautraḥ saganaḥ prētya svargē mahīyatē ॥ 99 ॥

pathan dvijō vagr̥sabhatvamīyat
syat ksatriyō bhūmipatitvamīyat ।
vanigjanaḥ panyaphalatvamīyat
janaśca śūdrō:’pi mahattvamīyat ॥ 100 ॥

ityarsē śrīmadramayanē valmīkīyē adikavyē balakandē śrīramayana katha saṅksēpō nama prathamassargaḥ ॥

– Chant Stotra in Other Languages –

Sankshepa Ramayana Shatashloki in Sanskrit – English –  KannadaTeluguTamil