Aditya Stotram In English

॥ Aditya Stotram English Lyrics ॥

॥ aditya stōtram ॥
(śrīmadappayyadīksitaviracitaṁ mahamahimanvita adityastōtraratnam)

vistarayamamanaṁ daśabhirupagatō yōjananaṁ sahasraiḥ
cakrē pañcaranabhitritayavati lasannēmisatkē nivistaḥ ।
saptaśchandasturaṅgahitavahanadhurō hayanaṁśatrivargaḥ
vyaktakluptakhilaṅgaḥ sphuratu mama puraḥ syandanaścandabhanōḥ ॥ 1 ॥

adityairapsarōbhirmunibhi-rahivarairgramanīyatudhanaiḥ
gandharvairvalakhilyaiḥ parivr̥tadaśamaṁśasya kr̥tsnaṁ rathasya ।
madhyaṁ vyapyadhitisthan maniriva nabhasō mandalaścandaraśmēḥ
brahmajyōtirvivartaḥ śrutinikaraghanībhavarūpaḥ samindhē ॥ 2 ॥

nirgacchantō:’rkabimbannikhilajanibhr̥taṁ hardanadīpravistaḥ
nadyō vasvadibr̥ndarakaganamadhunastasya nanadigutthaḥ ।
varsantastōyamusnaṁ tuhinamapi jalanyapibantaḥ samantat
pitradīnaṁ svadhausadhyamr̥tarasakr̥tō bhanti kantiprarōhaḥ ॥ 3 ॥

śrēsthastēsaṁ sahasrē tridivavasudhayōḥ pañcadigvyaptibhajaṁ
śubhraṁśuṁ tarakaughaṁ śaśitanayamukhan pañca cōdbhasayantaḥ ।
arōgō bhrajamukhyastribhuvanadahanē saptasūrya bhavantaḥ
sarvan vyadhīn susumnaprabhr̥taya iha mē sūryapadaḥ ksipantu ॥ 4 ॥

adityanaśritaḥ sannavatigunasahasranvita raśmayō:’nyē
masē masē vibhaktastribhuvanabhavanaṁ pavayantaḥ sphuranti ।
yēsaṁ bhuvyapracarē jagadavanakr̥taṁ saptaraśmyutthitanaṁ
saṁsarpē cadhimasē vratayajanamukhaḥ satkriyaḥ na kriyantē ॥ 5 ॥

adityaṁ mandalantaḥsphuradarunavapustējasa vyaptaviśvaṁ
pratarmadhyahnasayaṁ samayavibhajanadr̥gyajussamasēvyam ।
prapyaṁ ca prapakaṁ ca prathitamatipathijñaninamuttarasmin
saksad brahmētyupasyaṁ sakalabhayaharabhyudgamaṁ saṁśrayami ॥ 6 ॥

yacchaktya:’dhisthitanaṁ tapanahimajalōtsarjanadirjagatyam
adityanamaśēsaḥ prabhavati niyataḥ svasvamasadhikaraḥ ।
yat pradhanyaṁ vyanakti svayamapi bhagavan dvadaśastēsu bhūtva
taṁ trailōkyasya mūlaṁ pranamata paramaṁ daivataṁ saptasaptim ॥ 7 ॥

svaḥstrīgandharvayaksa munivarabhujaga yatudhanaśca nityaṁ
nr̥ttairgītairabhīśugrahanutivahanairagrataḥ sēvaya ca ।
yasya prītiṁ vitanvantyamitaparikara dvadaśa dvadaśaitē
hr̥dyabhirvalakhilyaḥ saranibhanitibhistaṁ bhajē lōkabandhum ॥ 8 ॥

See Also  12 Names Of Lord Brahma In English » Brahma Mantras » Slokas

brahmandē yasya janmōditamusasi parabrahmamukhyatmajasya
dhyēyaṁ rūpaṁ śirōdōścaranapadajusa vyahr̥tīnaṁ trayēna ।
tatsatyaṁ brahma paśyamyaharahamabhidhaṁ nityamadityarūpaṁ
bhūtanaṁ bhūnabhassvaḥ prabhr̥tisu vasataṁ pranasūksmaṁśamēkam ॥ 9 ॥

adityē lōkacaksusyavahitamanasaṁ yōginaṁ dr̥śyamantaḥ
svacchasvarnabhamūrtiṁ vidalitanalinōdaradr̥śyaksiyugmam ।
r̥ksamōdganagēsnaṁ niratiśayalasallōkakamēśabhavaṁ
sarvavadyōditatvaduditasamuditaṁ brahma śambhuṁ prapadyē ॥ 10 ॥

ōmityudgīthabhaktēravayavapadavīṁ praptavatyaksarē:’smin
yasyōpastiḥ samastaṁ duritamapanayatvarkabimbē sthitasya ।
yat pūjaikapradhananyaghamakhilamapi ghnanti kr̥cchravratani
dhyataḥ sarvōpatapan haratu paraśivaḥ sō:’yamadyō bhisaṅnaḥ ॥ 11 ॥

adityē mandalarciḥ purusavibhidayadyantamadhyagamatma-
nyagōpalaṅganabhyō nayanapathajusa jyōtisa dīpyamanam
gayatrīmantrasēvyaṁ nikhilajanadhiyaṁ prērakaṁ viśvarūpam ।
nīlagrīvaṁ trinētraṁ śivamaniśamumavallabhaṁ saṁśrayami ॥ 12 ॥

abhrakalpaḥ śataṅgaḥ sthiraphanitimayaṁ mandalaṁ raśmibhēdaḥ
sahasrastēsu sapta śrutibhirabhihitaḥ kiñcidūnaśca laksaḥ ।
ēkaikēsaṁ catasrastadanu dinamanēradidēvasya tisraḥ
kluptaḥ tattatprabhavaprakatanamahitaḥ sragdhara dvadaśaitaḥ ॥ 13 ॥

duḥsvapnaṁ durnimittaṁ duritamakhilamapyamayanapyasadhyan
dōsan duḥsthanasaṁsthagrahaganajanitan dustabhūtan grahadīn ।
nirdhūnōti sthiraṁ ca śriyamiha labhatē muktimabhyēti cantē
saṅkīrtya stōtraratnaṁ sakr̥dapi manujaḥ pratyahaṁ patyurahnam ॥ 14 ॥

– Chant Stotra in Other Languages –

Aditya Stotram in English – SanskritKannadaTeluguTamil