Ahalya Kruta Sri Rama Stotram In English

॥ Ahalya Kruta Sri Rama Stotram English Lyrics ॥

॥ ahalyakr̥ta śrī rama stōtram ॥
ahalyōvaca ।
ahō kr̥tartha:’smi jagannivasa tē
padabjasaṁlagnarajaḥ kanadaham ।
spr̥śami yatpadmajaśaṅkaradibhiḥ
vimr̥gyatē randhitamanasaiḥ sada ॥ 1 ॥

ahō vicitraṁ tava rama cēstitaṁ
manusyabhavēna vimōhitaṁ jagat ।
calasyajasraṁ caranadivarjitaḥ
sampūrna anandamayō:’timayikaḥ ॥ 2 ॥

yatpadapaṅkajaparagapavitragatra
bhagīrathī bhavaviriñcimukhanpunati ।
saksatsa ēva mama dr̥gvisayō yadastē
kiṁ varnyatē mama purakr̥tabhagadhēyam ॥ 3 ॥

martyavatarē manujakr̥tiṁ hariṁ
ramabhidhēyaṁ ramanīyadēhinam ।
dhanurdharaṁ padmaviśalalōcanaṁ
bhajami nityaṁ na paranbhajisyē ॥ 4 ॥

yatpadapaṅkajaḥ śrutibhirvimr̥gyaṁ
yannabhipaṅkajabhavaḥ kamalasanaśca ।
yannamasararasikō bhagavanpurariḥ
taṁ ramacandramaniśaṁ hr̥di bhavayami ॥ 5 ॥

yasyavataracaritani viriñcilōkē
gayanti naradamukha bhavapadmajadmaḥ ।
anandajaśruparisiktakucagrasīma
vagīśvarī ca tamahaṁ śaranaṁ prapadyē ॥ 6 ॥

sō:’yaṁ paratma purusaḥ purana
ēsaḥ svayañjyōtirananta adyaḥ ।
mayatanuṁ lōkavimōhanīyaṁ
dhattē paranugraha ēsa ramaḥ ॥ 7 ॥

ayaṁ hi viśvōdbhavasamyamanaṁ
ēkaḥ svamayagunabimbitō yaḥ ।
viriñcivisnvīśvaranamabhēdan
dhattē svatantraḥ paripūrna atma ॥ 8 ॥

namō:’stu tē rama tavaṅghripaṅkajaṁ
śriya dhr̥taṁ vaksasi lalitaṁ priyat ।
akrantamēkēna jagattrayaṁ pura
dhyēyaṁ munīndrairabhimanavarjitaiḥ ॥ 9 ॥

jagatamadibhūtastvaṁ jagattvaṁ jagadaśrayaḥ ।
sarvabhūtēsvasamyukta ēkō bhati bhavanparaḥ ॥ 10 ॥

See Also  Devi Mahatmyam Durga Saptasati Chapter 5 In Bengali And English

ōṅkaravacyastvaṁ rama vacamavisayaḥ puman ।
vacyavacakabhēdēna bhavanēva jaganmayaḥ ॥ 11 ॥

karyakaranakartr̥tvasaphalasadhanabhēdataḥ ।
ēkō vibhasi rama tvaṁ mayaya bahurūpaya ॥ 12 ॥

tvanmayamōhitadhiyastvaṁ na jananti tattvataḥ ।
manusaṁ tva:’bhimanyantē mayinaṁ paramēśvaram ॥ 13 ॥

akaśavattvaṁ sarvatra bahirantargatō:’malaḥ ।
asaṅgō hyacalō nityaḥ śuddhō buddhaḥ sadavyayaḥ ॥ 14 ॥

yōsinmūdha:’hamajñatē tattvaṁ janē kathaṁ vibhō ।
tasmattē śataśō rama namaskuryamananyadhīḥ ॥ 15 ॥

dēva mē yatrakutrapi sthitaya api sarvada ।
tvatpadakamalē sakta bhaktirēva sada:’stu mē ॥ 16 ॥

namastē purusadhyaksa namastē bhaktavatsala ।
namastē:’stu hr̥sīkēśa narayana namō:’stu tē ॥ 17 ॥

bhavabhayaharamēkaṁ bhanukōtiprakaśaṁ
karadhr̥taśaracapaṁ kalamēghavabhasam ।
kanakaruciravastraṁ ratnavatkundaladhyaṁ
kamalaviśadanētraṁ sanujaṁ ramamīdē ॥ 18 ॥

stutvaivaṁ purusaṁ saksadraghavaṁ purataḥ sthitam ।
parikramya pranamyaśu sa:’nujñata yayau patim ॥ 19 ॥

ahalyaya kr̥taṁ stōtram yaḥ pathēdbhaktisamyutaḥ ।
sa mucyatē:’khilaiḥ papaiḥ paraṁ brahmadhigacchati ॥ 20 ॥

putradyarthē pathēdbhaktya ramaṁ hr̥di nidhaya ca ।
saṁvatsarēna labhatē vandhya api suputrakam ॥ 21 ॥

sarvankamanavapnōti ramacandraprasadataḥ ॥ 22 ॥

brahmaghnō gurutalpagō:’pi purusaḥ stēyī surapō:’pi va
matr̥bhratr̥vihiṁsakō:’pi satataṁ bhōgaikabaddhaturaḥ ।
nityaṁ stōtramidaṁ japan raghupatiṁ bhaktya hr̥disthaṁ smaran
dhyayanmuktimupaiti kiṁ punarasau svacarayuktō naraḥ ॥ 23 ॥

See Also  Surya Bhagwan Ashtottara Shatanama Stotram In English

iti śrīmadadhyatmaramayanē śrī ahalyaviracitaṁ śrī ramacandrastōtram sampūrnam ।

– Chant Stotra in Other Languages –

Ahalya Kruta Sri Rama Stotram in Sanskrit – English –  KannadaTeluguTamil