Akhilandeshwari Stotram In English

Akhilandeshwari Stotram is a sacred hymn dedicated to Goddess Akhilandeshwari, the embodiment of everlasting transformation and change. Composed with deep devotion, this stotram is chanted by devotees to invoke the divine presence of Akhilandeshwari and seek her blessings for inner strength, resilience, and the ability to embrace life’s challenges.

The stotram captures the essence of Akhilandeshwari’s teachings and attributes, emphasizing the transformative power she holds. It praises her as the ruler of the universe, the goddess who remains constant amidst the ever-changing nature of existence. Through the recitation of this stotram, devotees connect with the divine energy of Akhilandeshwari and invite her grace into their lives.

The verses of the Akhilandeshwari Stotram express reverence and gratitude towards the goddess, highlighting her fearlessness, compassion, and ability to guide devotees through life’s uncertainties. The stotram beautifully portrays her as the source of inner strength, empowering her devotees to overcome obstacles and navigate the turbulent tides of life with resilience and grace.

See Also  108 Names Of Lakshmi 1 – Ashtottara Shatanamavali In English

Devotees often recite the Akhilandeshwari Stotram as part of their daily prayers or during special occasions dedicated to the goddess. By chanting these sacred verses, devotees seek her blessings for personal growth, spiritual enlightenment, and the courage to embrace change wholeheartedly.

The Akhilandeshwari Stotram serves as a powerful tool for connecting with the divine energy of Akhilandeshwari and invoking her presence in one’s life. Through the recitation of this hymn, devotees immerse themselves in her divine grace and draw inspiration from her teachings of transformation and adaptability.

The name “Akhilandeshwari” is derived from the Sanskrit words “akhila” meaning “entire” or “whole” and “andeshwari” meaning “goddess” or “ruler.” Together, her name signifies her role as the supreme deity who reigns over the entire universe.

॥ Akhilandeshwari Stotram English Lyrics ॥

॥ akhilāṇḍēśvarī stōtram ॥
ōṁ-kārārṇavamadhyagē tripathagē ōṁ-kārabījātmikē
ōṁ-kārēṇa sukhapradē śubhakarē ōṁ-kārabindupriyē ।
ōṁ-kārē jagadambikē śaśikalē ōṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 1 ॥

See Also  Sree Lakshmi Ashtottara Satanaama Stotram In Telugu And English

hrīṁ-kārārṇavavarṇamadhyanilayē hrīṁ-kāravarṇātmikē ।
hrīṁ-kārābdhisucārucāndrakadharē hrīṁ-kāranādapriyē ।
hrīṁ-kārē tripurēśvarī sucaritē hrīṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 2 ॥

śrīcakrāṅkitabhūṣaṇōjjvalamukhē śrīrājarājēśvari
śrīkaṇṭhārdhaśarīrabhāganilayē śrījambunāthapriyē ।
śrīkāntasya sahōdarē sumanasē śrībindupīṭhapriyē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 3 ॥

kastūrītilakōjjvalē kaliharē klīṅkārabījātmikē
kalyāṇī jagadīśvarī bhagavatī kādambavāsapriyē ।
kāmākṣī sakalēśvarī śubhakarē klīṅkārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 4 ॥

nādē nāradatumburādivinutē nārāyaṇī maṅgalē
nānālaṅkr̥tahāranūpuradharē nāsāmaṇībhāsurē ।
nānābhaktasupūjyapādakamalē nāgārimadhyasthalē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 5 ॥

śyāmāṅgī śaradindukōṭivadanē siddhāntamārgapriyē
śāntē śāradavigrahē śubhakarē śāstrādiṣaḍdarśanē ।
śarvāṇī paramātmikē paraśivē pratyakṣasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 6 ॥

māṅgalyē madhurapriyē madhumatī māṅgalyasūtrōjjvalē
māhātmyaśravaṇē sutē sutamayī māhēśvarī cinmayi ।
māndhātr̥pramukhādipūjitapadē mantrārthasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 7 ॥

tattvē tattvamayī parātparamayi jyōtirmayī cinmayi
nādē nādamayī sadāśivamayī tattvārthasārātmikē ।
śabdabrahmamayī carācaramayī vēdāntarūpātmikē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari ॥ 8 ॥

kadambavr̥kṣamūlē tvaṁ vāsini śubhadhāriṇi ।
dharādharasutē dēvi maṅgalaṁ kuru śaṅkari ॥ 9 ॥

dhyātvā tvāṁ dēvi daśakaṁ yē paṭhanti bhr̥gōrdinē ।
tēṣāṁ ca dhanamāyuṣyamārōgyaṁ putrasampadaḥ ॥ 10 ॥

iti śrī akhilāṇḍēśvarī stōtram ।

See Also  Pitambara Ashtottara Shatanama Stotram In Odia

– Chant Stotra in Other Languages –

Durga Stotram » Akhilandeshwari Stotram Lyrics in Sanskrit » Kannada » Telugu » Tamil