Amnaya Stotram In English

Amnayas are holy scriptures belonging to the Tantra school of Hinduism. Āmnaya is a Sanskrit word, which means sacred tradition handed over by repetition or that which is committed to memory.

Āmnaya refers to a classification of Kula Agama scriptures, mostly tantras belonging to the Kula tradition within Shaivism and Saktism. The oldest and commonly accepted classification of four amnayas is found in sources such as the Kubjikamatatantra, the Manthanabhairavatantra (yogakhanda) and the Samketapaddhati.

These are the four amnayas, each corresponding with a direction and yuga:

Pūrvamnaya (eastern doctrine, Satya Yuga),
Daksinamnaya (southern doctrine, Treta Yuga),
Uttaramnaya (northern doctrine, Dvapara Yuga),
Paścimamnaya (western doctrine, Kali Yuga)

There are, however, different classifications of amnaya counting up to five or six and considered very secret. Urdhwamnaya the Quarter Above and Anuttaramnaya, the Quarter Beyond are the fifth and sixth secretive Amnayas. As per tantras, the six Amnayas are nothing but six faces of Lord Shiva. Four of these are easily revealed but the fifth and sixth faces are hidden and secret.

See Also  Sri Sarasvatya Ashtakam In English

॥ Amnaya Stotram English Lyrics ॥

॥ amnaya stōtram ॥
caturdiksu prasiddhasu prasiddhyarthaṁ svanamataḥ ।
caturōtha mathan kr̥tva śisyansaṁsthapayadvibhuḥ ॥ 1 ॥

cakara sañjñamacaryaścaturaṁ namabhēdataḥ ।
ksētraṁ ca dēvataṁ caiva śaktiṁ tīrthaṁ pr̥thakpr̥thak ॥ 2 ॥

sampradayaṁ tathamnayabhēdaṁ ca brahmacarinam ।
ēvaṁ prakalpayamasa lōkōpakaranaya vai ॥ 3 ॥

digbhagē paścimē ksētraṁ dvaraka śaradamathaḥ ।
kītavalassampradaya-stīrthaśramapadē ubhē ॥ 4 ॥

dēvassiddhēśvaraśśaktirbhadrakalīti viśruta ।
svarūpa brahmacaryakhya acaryaḥ padmapadakaḥ ॥ 5 ॥

vikhyataṁ gōmatītīrthaṁ samavēdaśca tadgatam ।
jīvatma paramatmaikyabōdhō yatra bhavisyati ॥ 6 ॥

vikhyataṁ tanmahavakyaṁ vakyaṁ tattvamasīti ca ।
dvitīyaḥ pūrvadigbhagē gōvardhanamathaḥ smr̥taḥ ॥ 7 ॥

bhōgavalassampradaya-statraranyavanē padē ।
tasmin dēvō jagannathaḥ purusōttama sañjñitaḥ ॥ 8 ॥

ksētraṁ ca vr̥saladēvī sarvalōkēsu viśruta ।
prakaśa brahmacarīti hastamalaka sañjñitaḥ ॥ 9 ॥

acaryaḥ kathitastatra namna lōkēsu viśrutaḥ ।
khyataṁ mahōdadhistīrthaṁ r̥gvēdassamudahr̥taḥ ॥ 10 ॥

mahavakyaṁ ca tatrōktaṁ prajñanaṁ brahmacōcyatē ।
uttarasyaṁ śrīmathassyat ksētraṁ badarikaśramam ॥ 11 ॥

dēvō narayanō nama śaktiḥ pūrnagirīti ca ।
sampradayōnandavalastīrthaṁ calakanandika ॥ 12 ॥

anandabrahmacarīti giriparvatasagaraḥ ।
namani tōtakacaryō vēdō:’dharvana sañjñikaḥ ॥ 13 ॥

See Also  Nee Enne Gayakanakkee Guruvayurappa In English

mahavakyaṁ ca tatrayamatma brahmēti kīrtyētē ।
turīyō daksinasyaṁ ca śr̥ṅgēryaṁ śaradamathaḥ ॥ 14 ॥

malahanikaraṁ liṅgaṁ vibhandakasupūjitam ।
yatrastē r̥syaśr̥ṅgasya maharsēraśramō mahan ॥ 15 ॥

varahō dēvata tatra ramaksētramudahr̥tam ।
tīrthaṁ ca tuṅgabhadrakhyaṁ śaktiḥ śrīśaradēti ca ॥ 16 ॥

acaryastatra caitanya brahmacarīti viśrutaḥ ।
vartikadi brahmavidya karta yō munipūjitaḥ ॥ 17 ॥

surēśvaracarya iti saksadbrahmavatarakaḥ ।
sarasvatīpurī cēti bharatyaranyatīrthakau ॥ 18 ॥

giryaśramamukhani syussarvanamani sarvada ।
sampradayō bhūrivalō yajurvēda udahr̥taḥ ॥ 19 ॥

ahaṁ brahmasmīti tatra mahavakyamudīritam ।
caturnaṁ dēvataśakti ksētranamanyanukramat ॥ 20 ॥

mahavakyani vēdamśca sarvamuktaṁ vyavasthaya ।
iti śrīmatparamahaṁsaparivrajakabhūpatēḥ ॥ 21 ॥

amnayastōtra pathanadihamutra ca sadgatim ।
praptyantē mōksamapnōti dēhantē na:’tra samśayaḥ ॥ 22 ॥

ityamnayastōtram ।

– Chant Stotra in Other Languages –

Amnaya Stotram in English – SanskritKannadaTeluguTamil