Bhadragiri Pati Sri Rama Suprabhatam In English

॥ Bhadragiri Pati Sri Rama Suprabhatam English Lyrics ॥

॥ bhadragiripati śrī ramacaṁdra suprabhataṁ ॥
vamaṁkasthitajanakīparilasatkōdaṁdadaṁdaṁ karē
cakraṁ cōrdhvakarēna bahuyugaḷē śaṁkhaṁ śaraṁ daksinē ।
bibhranaṁ jalajatapatranayanaṁ bhadradrimūrdhasthitaṁ
kēyūradivibhūsitaṁ raghupatiṁ saumitriyuktaṁ bhajē ॥ 1 ॥

śrīmaccaṁdanacarcitōnnatakuca vyalōlamalaṁkitaṁ ।
tataṁkadyutisatkapōlayugaḷaṁ pītaṁbaralaṁkr̥tam ॥ 2 ॥

kaṁcīkaṁkanaharanūpuralasa tkalyanadamanvitaṁ ।
śrī vamaṁkagataṁ sarōruhakaraṁ sītaṁ mr̥gaksīṁ bhajē ॥ 3 ॥

dvibhujaṁ svarnavapusaṁ padmapatranibhēksanaṁ ।
dhanurbanadharaṁ dhīraṁ ramanuja mahaṁ bhajē ॥ 4 ॥

kausalya supraja rama pūrva saṁdhya pravartatē ।
uttistha naraśardūla kartavyaṁ daivamahnikam ॥ 5 ॥

uttisthōttistha gōviṁda uttistha garudadhvaja ।
uttistha kamalakaṁta trailōkyaṁ maṁgalaṁ kuru ॥ 6 ॥

vaṁdē śrīraghunaṁdanaṁ janakaja nētrasitaṁbhōruhaṁ
pralēyaṁbu manalpamaṁjulagunaṁ padmasanōdbhasinam ।
cakrabjēsuśarasanani dadhataṁ hastaraviṁdōttamaiḥ
śrīmanmarutipūjitaṁghriyugaḷaṁ bhadradriciṁtamanim ॥ 7 ॥

śrīramacaṁdravarakaumudi bhaktalōka
kalpakhyavallari vinamrajanaikabaṁdhō ।
karunyapūraparipūritasatkataksē
bhadradrinadhadayitē tava suprabhatam ॥ 8 ॥

amlanabhaktikusuma:’malinaḥ pradīpaḥ
saudhan jaya tyaviralagurudhūmarajiḥ ।
nakaṁ spr̥śaṁti dharanīsuravēdanadaḥ
bhadradriśēkhara vibhō tava suprabhatam ॥ 9 ॥

saṁdrōduramyasusama na vibhati raja
dīnō yatha gatavasu rmalina:’ṁtaraṁgaḥ ।
dainyaṁ gata kumudinī priyaviprayōgat
bhadradriśēkhara vibhō tava suprabhatam ॥ 10 ॥

pūrvadripītha madhitisthati bhanubiṁbaṁ
gadhaṁ prayati timiraṁ kakubhaḥ prasannaḥ ।
tvatsvagataṁ khagarutaiḥ kathayaṁti maṁdraṁ
bhadradriśēkhara vibhō tava suprabhatam ॥ 11 ॥

See Also  Devi Mahatmyam Navaavarna Vidhi In Tamil And English

adityalōlakaralalanajataharsa
sa padminī tyajati ma sakr̥ dasyamudram ।
bhr̥ṁgavaḷī viśati catuvaca ssarōjaṁ
bhadradriśēkhara vibhō tava suprabhatam ॥ 12 ॥

pralēyabiṁdunikara navapallavēsu
biṁbadharē smitaruciṁ tava saṁvadaṁti ।
ayaṁti cakramithunani gr̥hasthabhavaṁ
bhadradriśēkhara vibhō tava suprabhatam ॥ 13 ॥

anētu masyapavanaṁ tava satsugaṁdhī
malyani jatikusumani sarōruhani ।
amardayan surabhigaṁdhamahō:’ bhivati
bhadradriśēkhara vibhō tava suprabhatam ॥ 14 ॥

gōpīkarakalitamaṁthanaramyanadaḥ
gōpalavēnuninadēna samaṁ pravr̥ttaḥ ।
dhunvaṁti haṁsamithunani tusarapaksan
bhadradriśēkhara vibhō tava suprabhatam ॥ 15 ॥

staṁbhērama ubhayapaksa vinīta nidraḥ
karsaṁti tē kalita ghīṁkr̥tiśr̥ṁkhalani ।
vaha mukhōsmamalinīkr̥tasaiṁdhavaṁśaḥ
bhadradriśēkhara vibhō tava suprabhatam ॥ 16 ॥

śrīvaṁdina stava pathaṁti ca maṁjukaṁthaiḥ
ramyavadhanacarita nyamr̥tōpamani ।
maṁdraṁ nadaṁti muraja śśubhaśaṁkhanadaiḥ
bhadradriśēkhara vibhō tava suprabhatam ॥ 17 ॥

uttanakētanaratha ravayō mahēśaḥ
śuddhōksavahanagata vasavō:’pi siddhaḥ ।
dvarē vasaṁti tava darśanalalasa stē
bhadradriśēkhara vibhō tava suprabhatam ॥ 18 ॥

cakraṁgavahavidhi rēsa surēśvarō:’yaṁ
dēvarsibhi rmuniganai ssaha lōkapalaiḥ ।
ratnōpadaṁjalibharō:’bhimukhaṁ samastē
bhadradriśēkhara vibhō tava suprabhatam ॥ 19 ॥

datuṁ bhavan vividhagōdhanaratnapūgan
alōkanaya mukuradiśubharthapuṁjan ।
adaya dēhalitalē tridaśa nisannaḥ
bhadradriśēkhara vibhō tava suprabhatam ॥ 20 ॥

See Also  Sri Lakshmi Ashtottara Shatanama Stotram In English

gōdavarīvimalavarisamudbhavani
nirharipuspavisarani muda haraṁtaḥ ।
śuśrūsaya tava budhaḥ pratipalayaṁti
bhadradriśēkhara vibhō tava suprabhatam ॥ 21 ॥

ēlalavaṁgavarakuṁkumakēsaradyaiḥ
punnaganagatulasīvakuladipuspaiḥ ।
nīta sutīrthakalaśa abhisēcanaya
bhadradriśēkhara vibhō tava suprabhatam ॥ 22 ॥

kastūrikasurabhicaṁdanapadmamalaḥ
pītaṁbaraṁ ca tadidabha manalpamūlyam ।
sajjīkr̥tani raghunayaka maṁjuḷani
bhadradriśēkhara vibhō tava suprabhatam ॥ 23 ॥

kēyūrakaṁkanakalapakirītadēva
chaṁdaṁguḷīyakamukha navaratnabhūsaḥ ।
rajanti tavakapurō ravikaṁtikaṁtaḥ
bhadradriśēkhara vibhō tava suprabhatam ॥ 24 ॥

gōdavarīsalilasaṁplavanirmalaṁgaḥ
dīptōrdhvapuṁdratulasīnalinaksamalaḥ ।
śrīvaisnava stava pathaṁti vibōdhagathaḥ
bhadradriśēkhara vibhō tava suprabhatam ॥ 25 ॥

svarlōkavaravanita ssuralōkatōmī
raṁbhadayō vimalamaṁgalakuṁbhadīpaiḥ ।
saṁghībhavaṁti bhavadaṁganapūrvabhagē
bhadradriśēkhara vibhō tava suprabhatam ॥ 26 ॥

sītapravalasumanōharapaniyugma-
saṁvahitatmapadapaṁkaja padmanētra ।
saumitrisadarasamarpitasaumyaśayya
bhadradriśēkhara vibhō tava suprabhatam ॥ 27 ॥

śrīśēsatalpa śaranagataraksakarka-
vaṁśē niśacaravadhaya kr̥tavatara ।
padabjarēnuhr̥tagautamadaraśapa
bhadradriśēkhara vibhō tava suprabhatam ॥ 28 ॥

pathīnakūrmakitimanusasiṁhavēsa
kubjavatara bhr̥gunaṁdana raghavēṁdra ।
talaṁka kr̥sna yavanaṁtaka buddharūpa
bhadradriśēkhara vibhō tava suprabhatam ॥ 29 ॥

brahmadisarvavibudhaṁ stava padabhaktan
saṁphullatamarasabhasuralōcanadyaiḥ ।
anaṁdayasva ripuśōdhana capadharin
bhadradriśēkhara vibhō tava suprabhatam ॥ 30 ॥

talpaṁ vihaya kr̥paya varabhadrapīthaṁ
asthaya pūjana maśēsa midaṁ gr̥hītva ।
bhakta naśēsabhuvanani ca palayasva
bhadradriśēkhara vibhō tava suprabhatam ॥ 31 ॥

See Also  Ashtabhujashtakam In English

kuṁdasuṁdaradaṁtapaṁkti vibhasamanamukhaṁbujaṁ
nīlanīradakayaśōbhitajanakītatadujjvalam ।
śaṁkhacakraśarasanēsuvirajamanakaraṁbujaṁ
bhadrabhūdharaśēkharaṁ pranamami ramasudhakaram ॥ 32 ॥

abjasaṁbhavaśaṁkaradibhi rarcitaṁghripayōruhaṁ
mērunaṁdanabhadratapasamanasabjadivakaram ।
namrabhaktajanēstadayakapadmapīthasamasthitaṁ
gautamīksanalalasaṁ pranamami ramasudhakaram ॥ 33 ॥

bhītabhanutanūbhavartinivaranativiśaradaṁ
padanamravibhīsanahitavairirajyavibhūtikam ।
bhīmaravanamattavaranasiṁhamuttamavikramaṁ
bhadrabhūdharaśēkharaṁ pranamami ramasudhakaram ॥ 34 ॥

ghōrasaṁsr̥tidustaraṁbudhikuṁbhasaṁbhavasannibhaṁ
yōgibr̥ṁdamanō:’raviṁdasukēsarōjjvalasatpadam ।
bhaktalōkavilōcanamr̥tavarti kayitavigrahaṁ
bhadrabhūdharaśēkharaṁ pranamami ramasudhakaram ॥ 35 ॥

bhūsutacirarōcisaṁ varasatpathaika viharinaṁ
tapanaśanadīksitaṁnatacatakavaḷiraksakam ।
citracapakr̥paṁbumaṁdalanīlavigrahabhasuraṁ
bhadrabhūdharaśēkharaṁ pranamami ramapayōdharam ॥ 36 ॥

iti bhadradrirama (bhadracalarama) suprabhatastōtraṁ saṁpūrnam ।

– Chant Stotra in Other Languages –

Bhadragiri Pati Sri Rama Suprabhatam in English – Telugu